śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt //1.49//

syād etat/ āgamānumānagṛhītārthaviṣayā bhāvanā prakarṣalabdhajanmā nirvicārāgamānumānaviṣayam eva gocarayet/ na khalv anyaviṣayānubhavajanmā saṃskāraḥ śakto+anyatra jñānaṃ janayitum atiprasaṅgāt/ tasmān nirvicārā ced ṛtaṃbharāgamānumānayor api tatprasaṅga ity ata āha --- śrutānumānetyādi/ buddhisattvaṃ hi prakāśasvabhāvaṃ sarvārthadarśanasamartham api tamasāvṛtaṃ yatraiva rajasodghāṭyate tatraiva gṛhṇāti/ yadā tv abhyāsavairāgyābhyām apāstarajastamomalam anavadyavaiśāradyam udyotate tadāsyātipatitasamastamānameyasīmnaḥ prakāśānantye sati kiṃ nāma yan na gocara iti bhāvaḥ/ vyācaṣṭe --- śrutam āgama[vi]jñānaṃ (āgamavijñānaṃ) tatsāmānyaviṣayam/ kasmāt/ na hy āgamena śakyo viśeṣo+abhidhātum/ kuto yasmād ānantyād vyabhicārāc ca na viśeṣeṇa kṛtasaṃketaḥ śabdaḥ/ yasmād asya viśeṣeṇa saha vācyavācakasaṃbandhaḥ pratīyeta/ na ca vākyārtho+apīdṛśo viśeṣaḥ saṃbhavati/ anumāne+api liṅgaliṅgisaṃbandhagrahaṇādhīnajanmani gatir eṣaivety āha --- tathānumānam iti/ yatra prāptir ity atra yatratatraśabdayoḥ sthānaparivartanena vyāpyavyāpakabhāvo 'vagamayitavyaḥ/ ato+atrānumānena sāmānyenopasaṃhāraḥ/ upasaṃharati --- tasmād iti/ astu tarhi saṃbandhagrahānapekṣaṃ lokapratyakṣaṃ na tatsāmānyaviṣayam ity ata āha --- na cāsyetyādi/ mā bhūt saṃbandhagrahādhīnaṃ lokapratyakṣam/ indriyādhīnaṃ tu bhavaty eva/ na cendriyāṇām asminn asti yogyatety arthaḥ/ nanu ca yady āgamānumānapratyakṣāgocaro viśeṣas 52 tarhi nāsti pramāṇavirahād ity ata āha --- na ceti/ na hi pramāṇaṃ vyāpakaṃ kāraṇaṃ vā prameyasya yena tannivṛttau nivarteta/ no khalu kalāvataś candrasya parabhāgavartihariṇasadbhāvaṃ prati na saṃdihate prāmāṇikā ity arthaḥ/ iti tasmāt samādhiprajñānirgrāhya eveti/ atra ca vivādādhyāsitāḥ paramāṇava ātmānaś ca prātisvikaviśeṣaśālino dravyatve sati parasparaṃ vyāvartamānatvād ye dravyatve sati parasparaṃ vyāvartante te prātisvikaviśeṣaśālino yathā khaṇḍamuṇḍādaya ity anumānenāgamena ca ṛtaṃbharaprajñopadeśapareṇa yady api viśeṣo nirūpyate tadanirūpaṇe saṃśayaḥ syān nyāyaprāptatvāt tathāpy adūraviprakarṣeṇa tatsattvaṃ kathaṃcid gocarayataḥ śrutānumāne na tu sākṣāc cārtham iva samuccayādipadāni liṅgasaṃkhyāyogitayā/ tasmāt siddhaṃ śrutānumānaprajñābhyām anyaviṣayeti //1.49//