vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te+antarāyāḥ //1.30//

pṛcchati --- atha ka iti/ sāmānyenottaram --- ya iti/ viśeṣasaṃkhye pṛcchati --- ka iti/ uttaraṃ vyādhītyādisūtram/ antarāyā nava/ etāś cittavṛttayo yogāntarāyā yogavirodhinaś cittasya vikṣepakāś cittaṃ khalv amī vyādhyādayo yogād vikṣipanty apanayantīti vikṣepāḥ/ yogapratipakṣatve hetum āha --- sahaita iti/ saṃśayabhrāntidarśane tāvad vṛttitayā vṛttinirodhapratipakṣau/ ye+api na vṛttayo vyādhiprabhṛtayas te+api vṛttisāhacaryāt tatpratipakṣā ity arthaḥ/ padārthān vyācaṣṭe --- vyādhir iti/ dhātavo vātapittaśleṣmāṇaḥ śarīradhāraṇāt/ aśitapītāhārapariṇāmaviśeṣo rasaḥ/ karaṇānīndriyāṇi teṣāṃ vaiṣamyaṃ nyūnādhikabhāva iti/ akarmaṇyatā karmānarhatā/ saṃśaya ubhayakoṭispṛgvijñānam/ saty apy atadrūpapratiṣṭhatvena saṃśayaviparyāsayor abhede, ubhayakoṭisparśāsparśarūpāvāntaraviśeṣavivakṣayātra 34 bhedenopanyāsaḥ/ abhāvanam akaraṇaṃ tatrāprayatna iti yāvat/ kāyasya gurutvaṃ kaphādinā, cittasya gurutvaṃ tamasā/ gardhas tṛṣṇā/ madhumatyādayaḥ samādhibhūmayaḥ/ labdhabhūmer yadi tāvataiva susthitaṃmanyasya samādhibhreṣaḥ syāt tatas tasyā api bhūmer apāyaḥ syāt/ yasmāt samādhipratilambhe tadavasthitaṃ syāt tasmāt tatra prayatitavyam iti //1.30//