tataḥ kṣīyate prakāśāvaraṇam //2.52//

prāṇāyāmasyāvāntaraprayojanam āha --- tataḥ kṣīyate prakāśāvaraṇam/ āvriyate+anena buddhisattvaprakāśa ity āvaraṇaṃ kleśaḥ pāpmā ca/ vyācaṣṭe --- prāṇāyāmān iti/ jñāyate+aneneti jñānaṃ buddhisattvaprakāśo vivekasya jñānaṃ vivekajñānam/ vivekajñānam āvṛṇotīti vivekajñānāvaraṇīyam/ bhavyageyapravacanīyādīnāṃ pāṇinisūtram 3.4.68 kartari nipātanasya pradarśanārthatvāt kopanīyarañjanīyavad atrāpi kartari kṛtyapratyayaḥ/ karmaśabdena tajjanyam apuṇyaṃ tatkāraṇaṃ kleśaṃ [ca] lakṣayati/ atraivāgaminām anumatim āha --- yat tad ācakṣata iti/ mahāmoho rāgaḥ, tadavinirbhāgavartiny avidyāpi tadgrahaṇena gṛhyate/ akāryam adharmaḥ/ nanu prāṇāyāma eva cet pāpmānaṃ kṣiṇoti kṛtaṃ tarhi tapasety ata āha --- durbalaṃ bhavatīti/ na tu sarvathā kṣīyate+atas tatprakṣayāya tapo+apekṣyata iti/ atrāpy āgaminām anumatim āha --- tathā coktam iti/

manur apy āha --- "prāṇāyamair dahed doṣān"manusmṛtiḥ 6.72 iti/

prāṇāyāmasya yogāṅgatā viṣṇupurāṇoktā --- 114

"prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yaḥ/ prāṇāyāmaḥ sa vijñeyaḥ sabījo+abīja eva ca// paraspareṇābhibhavaṃ prāṇāpānau yadānilau/ kurutas tadvidhānena tṛtīyaṃ saṃyamāt tayoḥ"viṣṇupurāṇam 6.7.40--41 iti //2.52//