sukhānuśayī rāgaḥ //2.7//

vivekadarśane rāgādīnāṃ vinivṛtter avidyāpāditāsmitā rāgādīnāṃ nidānam ity asmitānantaraṃ rāgādīṃl lakṣayati --- sukhānuśayī rāgaḥ/ anabhijñasya smṛter abhāvāt sukhābhijñasyety uktam/ smaryamāṇe sukhe rāgaḥ sukhānusmṛtipūrvakaḥ/ anubhūyamāne tu sukhe nānusmṛtim apekṣate/ tatsādhane tu smaryamāṇe dṛśyamāne vā sukhānusmṛtipūrva eva rāgaḥ/ dṛśyamānam api hi sukhasādhanaṃ tajjātīyasya sukhahetutāṃ smṛtvā tajjātīyatayā vāsya 64 sukhahetutvam anumāyecchati/ anuśayipadārtham āha --- ya iti //2.7//