Adhyāya 8

kathyate somadevena mugdhavaidyaprabuddhaye /
paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // VRrs_8.1 //
464
ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo+aṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // VRrs_8.2 //
465
bhaiṣajyakrīṇitadravyabhāgo +apy ekādaśo hi yaḥ /
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // VRrs_8.3 //
466
pragṛhyādhikarudrāṃśaṃ yo +asamīcīnam auṣadham /
dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // VRrs_8.4 //
467
dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /
suślakṣṇaḥ kajjalābho +asau kajjalītyabhidhīyate // VRrs_8.5 //

Rasaratnasamuccayaṭīkā

atha kajjalīlakṣaṇamāha dhātubhiriti // VRrsṬī_8.5;1

dhātavaśca /

svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ jasadameva ca /

sīsaṃ lohaṃ ca saptaite dhātavo girisaṃbhavāḥ /

iti // VRrsṬī_8.5;2

ādyaśabdena haritālamanaḥśilādisaṃgrahaḥ // VRrsṬī_8.5;3

cakāreṇopadhātusaṃgrahaḥ // VRrsṬī_8.5;4

teṣāṃ bhāgo rasasamo viṣamo vā yathopadeśaṃ grāhyaḥ // VRrsṬī_8.5;5

saiva kajjalī dravaṃ dattvā marditā cedrasapaṅkasaṃjñāṃ labhate // VRrsṬī_8.5;6

kajjalyupayogaśca rasasindūrādividhānārthaṃ bodhyaḥ // VRrsṬī_8.5;7

rasapaṅkopayogaṃ trailokyasundararasādividhānārthaṃ vakṣyati // VRrsṬī_8.5;8

468
sadravā marditā saiva rasapaṅka iti smṛtā // VRrs_8.6 //
469
arkāṃśatulyād rasato +atha gandhān niṣkārdhatulyāt truṭiśo +abhi khalle /
arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // VRrs_8.7 //

Rasaratnasamuccayaṭīkā

atha piṣṭīlakṣaṇamāha arkāṃśeti // VRrsṬī_8.7;1

niṣkārdhatulyānniṣkārdharūpabhāgamitād ityarthaḥ // VRrsṬī_8.7;2

gandhakād arkāṃśatulyād rasato+arkaśabdo dvādaśasaṃkhyābodhakaḥ // VRrsṬī_8.7;3

tatsaṃkhyākā ye+aṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt // VRrsṬī_8.7;4

niṣkārdhetyupalakṣaṇaṃ gṛhītakiṃcinmānasya // VRrsṬī_8.7;5

tena gandhakasya yo bhāgastato dvādaśaguṇitaḥ pāradabhāgo+atra grāhya ityarthaḥ // VRrsṬī_8.7;6

yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre+arkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati // VRrsṬī_8.7;7

atra navanītākhyo gandhako bhakṣyaḥ pāradaśca bhakṣakaḥ // VRrsṬī_8.7;8

sa tu nānārūpapiṣṭīṣu samāna eva // VRrsṬī_8.7;9

ato bhakṣyanāmnā bhedabodhakeneyaṃ navanītākhyetyabhidhīyate // VRrsṬī_8.7;10

asyā nāmāntaraṃ gandhakapiṣṭīti // VRrsṬī_8.7;11

470
khalle vimardya gandhena dugdhena saha pāradam /
peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // VRrs_8.8 //
471
caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā /
bhavet pātanapiṣṭī sā rasasyottamasiddhidā // VRrs_8.9 //

Rasaratnasamuccayaṭīkā

atha pātanapiṣṭīlakṣaṇamāha caturthāṃśeti // VRrsṬī_8.9;1

caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve +amlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate // VRrsṬī_8.9;2

tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre +adhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet // VRrsṬī_8.9;3

tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve+amlena rasena pūrvavanmardayitvā pūrvavat pātayet // VRrsṬī_8.9;4

evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro+agnisaho bhavati // VRrsṬī_8.9;5

tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ // VRrsṬī_8.9;6

472
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // VRrs_8.10 //

Rasaratnasamuccayabodhinī

jātarūpaṃ suvarṇam // VRrsBo_8.10;1

samutthitam iti antarbhūtaṇyarthaprayogas tena samutthāpitaṃ śoṣitamityartha ūrdhvapātanāyantre sādhitamityartho vā // VRrsBo_8.10;2

sā utthāpanakriyā // VRrsBo_8.10;3

kṛṣṭīti // VRrsBo_8.10;4

svarṇaraupyayoḥ sā kriyā kṛṣṭīti bodhyam // VRrsBo_8.10;5

rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā // VRrsBo_8.10;6

piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // VRrs_8.11 //

Rasaratnasamuccayabodhinī

pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate // VRrsBo_8.11;1

svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // VRrs_8.12 //

Rasaratnasamuccayabodhinī

bījaṃ nirvāpaṇaviśeṣeṇa ityādinā vakṣyamāṇalakṣaṇo dhātuviśeṣāṇāṃ vicitrasaṃskāraviśeṣaḥ // VRrsBo_8.12;1

uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet // VRrsBo_8.12;2

Rasaratnasamuccayaṭīkā

atha kṛṣṭīlakṣaṇamāha rūpyamiti // VRrsṬī_8.12;1

jātarūpyaṃ suvarṇam // VRrsṬī_8.12;2

ādiśabdena mākṣikahiṅgulādiparigrahaḥ // VRrsṬī_8.12;3

tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam // VRrsṬī_8.12;4

evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate // VRrsṬī_8.12;5

rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ // VRrsṬī_8.12;6

tāṃ svarṇakṛṣṭīṃ drute hīnavarṇasvarṇe kṣipet // VRrsṬī_8.12;7

tena kṣepeṇa varṇo na hīyate tatsvarṇaṃ hīnavarṇaṃ na dṛśyate // VRrsṬī_8.12;8

pūrṇavarṇaṃ dṛśyata ityarthaḥ // VRrsṬī_8.12;9

evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho+api bodhyaḥ // VRrsṬī_8.12;10

kṛtaṃ kalpitaṃ saṃskṛtam ityarthaḥ // VRrsṬī_8.12;11

bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet // VRrsṬī_8.12;12

rasahṛdaye+aṣṭamāvabodhe pāradasya kṛṣṭimapi pūjyapādā udājahruḥ // VRrsṬī_8.12;13

473
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /
sagandhalakucadrāve nirgataṃ varalohakam // VRrs_8.13 //

Rasaratnasamuccayabodhinī

varalohaprastutaprakāramāha tāmramiti // VRrsBo_8.13;1

tīkṣṇasamāyuktaṃ tīkṣṇalauhasaṃyuktam // VRrsBo_8.13;2

bhūriśaḥ saptavārān ityarthaḥ // VRrsBo_8.13;3

tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān // VRrsBo_8.13;4

drutamityatra mṛtam iti pāṭho mṛtaṃ bhasmībhūtam // VRrsBo_8.13;5

evaṃ prakriyayā tasmād utkṛṣṭalauhaṃ nirgamiṣyatīti // VRrsBo_8.13;6

474
tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // VRrs_8.14 //
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
tārasya rañjanī cāpi bījarāgavidhāyinī // VRrs_8.15 //
475
evameva prakartavyā tāraraktī manoharā /
rañjanī khalu rūpyasya bījānāmapi rañjanī // VRrs_8.16 //

Rasaratnasamuccayaṭīkā

atha hemaraktītāraraktyor lakṣaṇaṃ phalaṃ cāha tāmramiti // VRrsṬī_8.16;1

tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet // VRrsṬī_8.16;2

tadvallohamiti khyātaṃ tārasya rañjanī drute tasminnikṣepeṇetyarthaḥ // VRrsṬī_8.16;3

tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā // VRrsṬī_8.16;4

476
mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // VRrs_8.17 //
māsakṛtabaddhena rasena saha yojitam /
sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // VRrs_8.18 //

Rasaratnasamuccayaṭīkā

saṃprati tāradalasya svarṇadalasya ca lakṣaṇamāha mṛteneti // VRrsṬī_8.18;1

mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet // VRrsṬī_8.18;2

tatkrameṇa candradalam analadalaṃ svarṇadalaṃ śāstre prasiddham // VRrsṬī_8.18;3

analaḥ svarṇam // VRrsṬī_8.18;4

kṛtrimarajataṃ kṛtrimasvarṇaṃ cetyarthaḥ // VRrsṬī_8.18;5

ravā iti nāmnā loke prasiddham // VRrsṬī_8.18;6

477
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // VRrs_8.19 //
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate // VRrs_8.20 //

Rasaratnasamuccayabodhinī

śulvanāgamāha mākṣikeṇeti // VRrsBo_8.20;1

svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti // VRrsBo_8.20;2

Rasaratnasamuccayaṭīkā

saṃprati śulbanāgalakṣaṇamāha mākṣikeṇeti // VRrsṬī_8.20;1

samabhāgamākṣikeṇa māritaṃ tāmraṃ pañcamitrasaṃskāreṇa samutthitaṃ kuryāt // VRrsṬī_8.20;2

evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt // VRrsṬī_8.20;3

evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam // VRrsṬī_8.20;4

sādhitastena sūtendro vadane vidhṛto nṛṇām /
nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // VRrs_8.21 //

Rasaratnasamuccayaṭīkā

tadupayogamāha sādhita iti // VRrsṬī_8.21;1

taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet // VRrsṬī_8.21;2

pathyāśanasya varṣeṇa palitavalibhiḥ saha /
gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // VRrs_8.22 //
478
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // VRrs_8.23 //

Rasaratnasamuccayaṭīkā

piñjarīlakṣaṇamāha lohamiti // VRrsṬī_8.23;1

yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati // VRrsṬī_8.23;2

sā oṣadhīpatrajā śabdavācyā // VRrsṬī_8.23;3

yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati // VRrsṬī_8.23;4

cīritapattrā hrasvakṣupaviśeṣarūpā ceyamupavana utpadyate // VRrsṬī_8.23;5

479
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
ekatrāvartitāstena candrārkamiti kathyate // VRrs_8.24 //

Rasaratnasamuccayabodhinī

candrārkasaṃjñāmāha bhāgā iti // VRrsBo_8.24;1

bhāsvataḥ tāmrasya // VRrsBo_8.24;2

ekatrāvartitāḥ ekasminneva pātre yugapad dravīkṛtya āloḍitāḥ // VRrsBo_8.24;3

tena tathā āloḍanena // VRrsBo_8.24;4

Rasaratnasamuccayaṭīkā

candrārkaṃ lakṣayati bhāgā iti // VRrsṬī_8.24;1

āvartitā dhmānenaikībhūtarasarūpā ityarthaḥ // VRrsṬī_8.24;2

bhāsvatastāmrasya // VRrsṬī_8.24;3

candrārkasya khoṭabaddharasena vedhātkanakotpattiśca rasasāre+abhihitā // VRrsṬī_8.24;4

480
sādhyalohe +anyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /
nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // VRrs_8.25 //
kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /
āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // VRrs_8.26 //

Rasaratnasamuccayaṭīkā

atha nirvāhalakṣaṇamāha sādhyaloha iti // VRrsṬī_8.26;1

yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ // VRrsṬī_8.26;2

vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ // VRrsṬī_8.26;3

nirvāhaṇam ekīkaraṇamiti yāvat // VRrsṬī_8.26;4

nirvāpaṇaṃ nirvāhaṇaṃ cetyanarthāntaram // VRrsṬī_8.26;5

ekīkaraṇārthakanirvāpaṇaśabdaprayogastu saṃprati nopalabhyate // VRrsṬī_8.26;6

kiṃtu sarvatra tadarthaṃ nirvāhaṇaśabda eva prayukto dṛśyate // VRrsṬī_8.26;7

etacca nirvāhaṇaṃ prāyo bījādisaṃskārārthaṃ kriyate // VRrsṬī_8.26;8

yathā pāradodare bījānāṃ garbhadrāvaṇayogyatāsaṃpādanārthaṃ nirvāhaṇasaṃskāraṃ vyājahāra rasahṛdaye /

mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulbaṃ mṛtaṃ tathā tīkṣṇam /

ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // VRrsṬī_8.26;9

iti // VRrsṬī_8.26;10

ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ // VRrsṬī_8.26;11

evaṃ saṃskṛtaṃ svarṇaṃ varabījaṃ bhavati // VRrsṬī_8.26;12

atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti // VRrsṬī_8.26;13

kṣipennirvāhayedityarthaḥ // VRrsṬī_8.26;14

kṣepasāmānyād anuktāvāvāpadravyamānam apyāha āvāpyamiti // VRrsṬī_8.26;15

āvāpalakṣaṇam asminnevādhyāye vakṣyati // VRrsṬī_8.26;16

vāpanīye lohādye drute dravye // VRrsṬī_8.26;17

tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet // VRrsṬī_8.26;18

481
mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // VRrs_8.27 //

Rasaratnasamuccayaṭīkā

mṛtalohasya bodhakānāṃ vividhapāribhāṣikaśabdānāṃ lakṣaṇānyāha mṛtamiti // VRrsṬī_8.27;1

tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti // VRrsṬī_8.27;2

482
aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // VRrs_8.28 //

Rasaratnasamuccayabodhinī

rekhāpūrṇalauhalakṣaṇamāha aṅguṣṭheti // VRrsBo_8.28;1

tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ // VRrsBo_8.28;2

Rasaratnasamuccayaṭīkā

tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti // VRrsṬī_8.28;1

483
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // VRrs_8.29 //

Rasaratnasamuccayabodhinī

nirutthalauhalakṣaṇamāha guḍeti // VRrsBo_8.29;1

sukhasparśaḥ ṭaṅkaṇaṃ nirutthīkārakamitrapañcakavarge ṭaṅkaṇaśabdagrahaṇāt yaduktaṃ rasendrasāre /

madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /

mitrapañcakametattu gaṇitaṃ dhātumelane // VRrsBo_8.29;2

iti // VRrsBo_8.29;3

mitrapañcakoktagugguloḥ kāryamatra guḍena saṃpādanīyamiti // VRrsBo_8.29;4

prakṛtiṃ svarūpam // VRrsBo_8.29;5

apunarbhavam apunarutthānaṃ nirutthamiti yāvat // VRrsBo_8.29;6

Rasaratnasamuccayaṭīkā

atha pūrṇamṛtaṃ talloham apunarbhavam ucyate // VRrsṬī_8.29;1

yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi // VRrsṬī_8.29;2

484
tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /
haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // VRrs_8.30 //

Rasaratnasamuccayaṭīkā

athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati // VRrsṬī_8.30;1

dhānyabhāraṃ sahata ityarthaḥ // VRrsṬī_8.30;2

tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam // VRrsṬī_8.30;3

atra bahuṣu pustakeṣu ūnamaṃ parikīrtitam ityapi pāṭhaḥ // VRrsṬī_8.30;4

tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ // VRrsṬī_8.30;5

485
raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /
tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // VRrs_8.31 //

Rasaratnasamuccayabodhinī

nirutthasya lakṣaṇāntaramāha raupyeṇeti // VRrsBo_8.31;1

raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam // VRrsBo_8.31;2

Rasaratnasamuccayaṭīkā

athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti // VRrsṬī_8.31;1

saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ // VRrsṬī_8.31;2

ekībhāvaśca raupyamānavṛddhyā bodhyaḥ // VRrsṬī_8.31;3

spaṣṭīkṛtaṃ caitad rasasaṃketakalikāyām /

lohamadhvājyagaṃ tāraṃ svapramāṇaṃ bhavedyadā /

tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // VRrsṬī_8.31;4

iti // VRrsṬī_8.31;5

tāraṃ śuddhatāram // VRrsṬī_8.31;6

486
nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // VRrs_8.32 //

Rasaratnasamuccayabodhinī

bījamāha nirvāpaṇeti // VRrsBo_8.32;1

pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam // VRrsBo_8.32;2

Rasaratnasamuccayaṭīkā

atha jāraṇāsaṃskāre prakṣepārhasya bījasya lakṣaṇamāha nirvāhaṇeti // VRrsṬī_8.32;1

nirvāhyate prakṣepeṇaikīkriyate +aneneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam // VRrsṬī_8.32;2

prakṣepeṇa guṇaviśeṣotpādanapūrvakaikībhāvasāmānyācca tena śabdena vāpanadravyasyāpi saṃgrahaḥ kāryaḥ // VRrsṬī_8.32;3

etadabhiprāyeṇaiva nirvāpaṇaviśeṣeṇetyapi pāṭho dṛśyate // VRrsṬī_8.32;4

tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati // VRrsṬī_8.32;5

vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam // VRrsṬī_8.32;6

tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate // VRrsṬī_8.32;7

bījaṃ dvividhaṃ pītaṃ sitaṃ ceti bhedāt // VRrsṬī_8.32;8

tadapi pratyekaṃ dvividham // VRrsṬī_8.32;9

akṛtrimaṃ kṛtrimaṃ ca // VRrsṬī_8.32;10

yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam // VRrsṬī_8.32;11

yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate // VRrsṬī_8.32;12

tadapi pratyekaṃ dvividham // VRrsṬī_8.32;13

śuddhaṃ miśraṃ ca // VRrsṬī_8.32;14

śuddhamekaikaṃ miśraṃ mithaḥ saṃkīrṇam // VRrsṬī_8.32;15

punarapi sarvam etattridhā bhavati // VRrsṬī_8.32;16

kalpitaṃ rañjitaṃ pakvaṃ ca // VRrsṬī_8.32;17

tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati // VRrsṬī_8.32;18

nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti // VRrsṬī_8.32;19

evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam // VRrsṬī_8.32;20

atra rasoparasānāṃ śodhanaṃ tu sūryāvartādigaṇena kuryāt // VRrsṬī_8.32;21

śaśaraktabhāvanayā kāntaṃ śudhyati // VRrsṬī_8.32;22

sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati // VRrsṬī_8.32;23

nāgavaṅgaghoṣatāmrāṇi tu prataptāni nirguṇḍīrasasekais tanmūlarajaḥpravāpaiśca śudhyanti // VRrsṬī_8.32;24

sarvo+api lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati // VRrsṬī_8.32;25

rasoparasānāṃ sattvāni mūloktavidhinā pātayet // VRrsṬī_8.32;26

saṃprati bījanirvāhaṇavidhiṃ rasahṛdayoktaṃ vakṣyāmi // VRrsṬī_8.32;27

487
idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
saṃspṛṣṭalohayorekalohasya parināśanam // VRrs_8.33 //

Rasaratnasamuccayabodhinī

uttaraṇamāha idamiti // VRrsBo_8.33;1

idaṃ saṃsṛṣṭalohayor ityādinā vakṣyamāṇarūpam ityarthaḥ // VRrsBo_8.33;2

uttaraṇamiti saṃjñāviśeṣaḥ // VRrsBo_8.33;3

saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ vā // VRrsBo_8.33;4

488
pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // VRrs_8.34 //

Rasaratnasamuccayabodhinī

tāḍanamāha pradhmātamiti // VRrsBo_8.34;1

tat uttaraṇakriyāniṣpannaṃ saṃsṛṣṭalauhayorekaloham // VRrsBo_8.34;2

Rasaratnasamuccayaṭīkā

atha tāḍanasaṃjñāmāha saṃsṛṣṭeti // VRrsṬī_8.34;1

parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam // VRrsṬī_8.34;2

yathā ghoṣādvaṅgaṃ vināśya tāmrasyāvaśeṣārthaṃ dhmānaṃ tacca gārākoṣṭhyāṃ kāryam // VRrsṬī_8.34;3

489
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // VRrs_8.35 //
490
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
yastato nirgataḥ sāraḥ sattvamityabhidhīyate // VRrs_8.36 //

Rasaratnasamuccayabodhinī

sattvamāha kṣāreti // VRrsBo_8.36;1

kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ // VRrsBo_8.36;2

ākarakoṣṭhike koṣṭhikāyantre // VRrsBo_8.36;3

sāraḥ sthirāṃśaḥ prasādabhāga iti yāvat // VRrsBo_8.36;4

Rasaratnasamuccayaṭīkā

sattvalakṣaṇamāha kṣārāmleti // VRrsṬī_8.36;1

kṣāro yavakṣārādiḥ // VRrsṬī_8.36;2

amlaṃ jambīrarasādi // VRrsṬī_8.36;3

drāvakaṃ guḍagugguluguñjādi // VRrsṬī_8.36;4

drāvako gaṇo vakṣyamāṇaḥ // VRrsṬī_8.36;5

pañcājaṃ pañcagavyādi // VRrsṬī_8.36;6

matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam // VRrsṬī_8.36;7

ākarakoṣṭhaka ākaro vakṣyamāṇaḥ // VRrsṬī_8.36;8

koṣṭhikā varṇanasthānagranthaḥ // VRrsṬī_8.36;9

tatrokte yogye koṣṭhe koṣṭhayantre +aṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate // VRrsṬī_8.36;10

491
koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /
ākaṇṭhamanuprāptair ekakolīsako mataḥ // VRrs_8.37 //

Rasaratnasamuccayabodhinī

ekakolīsakamāha koṣṭhiketi // VRrsBo_8.37;1

koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ // VRrsBo_8.37;2

Rasaratnasamuccayaṭīkā

atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti // VRrsṬī_8.37;1

śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā // VRrsṬī_8.37;2

asyā eva nāliśaketi paryāyāntaram // VRrsṬī_8.37;3

492
drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /
durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // VRrs_8.38 //
493
vidyādharākhyayantrasthād ārdrakadrāvamarditāt /
samākṛṣṭo raso yo +asau hiṅgulākṛṣṭa ucyate // VRrs_8.39 //

Rasaratnasamuccayaṭīkā

atha hiṅgulākṛṣṭarasamāha vidyādhareti // VRrsṬī_8.39;1

vidyādharayantraṃ dvividhaṃ nirjalaṃ sajalaṃ ca // VRrsṬī_8.39;2

tatra prathamaṃ kanakasundaraprabhṛtirasānām ūrdhvabhāge puṭanārtham upayujyate // VRrsṬī_8.39;3

tacca nyubjordhvapātreṇa saṃpuṭitam // VRrsṬī_8.39;4

yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam // VRrsṬī_8.39;5

ārdrakamarditād ityasyāgre hiṅgulāditi śeṣaḥ // VRrsṬī_8.39;6

494
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // VRrs_8.40 //

Rasaratnasamuccayaṭīkā

ghoṣākṛṣṭasya lakṣaṇamāha svalpeti // VRrsṬī_8.40;1

tāḍitaṃ paridhmātam // VRrsṬī_8.40;2

atra tālaḥ svalpaśabdena kāṃsyasya caturthāṃśena grāhyaḥ // VRrsṬī_8.40;3

raṅgasya tāmrātpṛthagbhūtvā vināśārthaṃ tadupayogo bodhyaḥ // VRrsṬī_8.40;4

495
tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /
kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // VRrs_8.41 //

Rasaratnasamuccayabodhinī

varanāgalakṣaṇamāha tīkṣṇeti // VRrsBo_8.41;1

atra viśeṣyapadollekhābhāve +api varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ // VRrsBo_8.41;2

tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam // VRrsBo_8.41;3

tīkṣṇamiti pṛthak pāṭhe nīlāñjanaṃ tīkṣṇalauhaṃ ca ityarthaḥ // VRrsBo_8.41;4

Rasaratnasamuccayaṭīkā

varanāgasya lakṣaṇamāha tīkṣṇamiti // VRrsṬī_8.41;1

samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate // VRrsṬī_8.41;2

arkāpāmārgakadalībhasmatoyena lolayet // VRrsṬī_8.41;3

tadvastragālitaṃ grāhyaṃ svacchatoyaṃ tadātape // VRrsṬī_8.41;4

mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ // VRrsṬī_8.41;5

nāgādvaraṃ śreṣṭham etad varanāgam iti // VRrsṬī_8.41;6

uttarapadasya pūrvanipātena siddho+ayaṃ śabdaḥ // VRrsṬī_8.41;7

asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre // VRrsṬī_8.41;8

tatprakārastu dvitīyādhyāye+atra rasakasattvavidhivyākhyāyāṃ prakāśita eva // VRrsṬī_8.41;9

nāgaṃ nīlāñjanopetamiti pāṭhastu prāmādika eva // VRrsṬī_8.41;10

sattvānāṃ hi sthirīkaraṇe nāgasyānupayogāditi bodhyam // VRrsṬī_8.41;11

496
mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // VRrs_8.42 //

Rasaratnasamuccayaṭīkā

utthāpanaśabdārthamāha mṛtasyeti // VRrsṬī_8.42;1

pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate // VRrsṬī_8.42;2

Rasaratnasamuccayabodhinī

utthāpanāmāha mṛtasyeti // VRrsBo_8.42;1

punarudbhūtiḥ yantrādiyogena svarūpāpādanam ityarthaḥ // VRrsBo_8.42;2

497
drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // VRrs_8.43 //

Rasaratnasamuccayaṭīkā

ḍhālanasaṃjñāṃ lakṣayati drutadravyasyeti // VRrsṬī_8.43;1

yathā varalohakavidhau satīkṣṇatāmrasya dhmānena drutasya lakucadrāve nikṣepo+atrādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate // VRrsṬī_8.43;2

atha capalo dvividhaḥ // VRrsṬī_8.43;3

pāṣāṇaviśeṣaḥ kṛtrimo dhāturūpaśca // VRrsṬī_8.43;4

tatra pāṣāṇaviśeṣo dvitīyādhyāya uktaḥ // VRrsṬī_8.43;5

498
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /
vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // VRrs_8.44 //
na tatpuṭasahasreṇa kṣayamāyāti sarvathā /
capalo+ayaṃ samādiṣṭo vārttikair nāgasambhavaḥ // VRrs_8.45 //
499
itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // VRrs_8.46 //
500
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // VRrs_8.47 //
sa raso dhātuvādeṣu śasyate na rasāyane /
ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // VRrs_8.48 //
501
bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // VRrs_8.49 //

Rasaratnasamuccayabodhinī

dhautamāha bhūbhujaṃgeti // VRrsBo_8.49;1

apahṛtam apacitaṃ niḥsāritamityarthaḥ // VRrsBo_8.49;2

rajaḥ puṭanādikāle tatsaṃlagnāṅgārādicūrṇam // VRrsBo_8.49;3

tat capalībhūtaṃ nāgaṃ vaṅgaṃ ca // VRrsBo_8.49;4

bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ // VRrsBo_8.49;5

Rasaratnasamuccayaṭīkā

dhautasya lakṣaṇamāha bhūbhujaṅgeti // VRrsṬī_8.49;1

bhūbhujaṅgā bhūnāgāḥ // VRrsṬī_8.49;2

teṣāṃ śakṛnmṛdviśeṣarūpameva tatsaṃnidhāvupalabhyate // VRrsṬī_8.49;3

etasyopayogastu kharasattvotpādanārthaṃ pañcamādhyāye prāgabhihita eva // VRrsṬī_8.49;4

502
dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // VRrs_8.50 //

Rasaratnasamuccayabodhinī

dvandvānam āha dravyayor iti // VRrsBo_8.50;1

saṃsṛṣṭadravyadvayaṃ mardayitvā dhmāpanena dvandvānasaṃjñā jāyate // VRrsBo_8.50;2

dvandvānam ityatra bandhanam iti pāṭhāntaram // VRrsBo_8.50;3

503
bhāgād dravyādhikakṣepam anu varṇasuvarṇake /
dravairvā vahnikāgrāso bhañjanī vādibhir matā // VRrs_8.51 //

Rasaratnasamuccayabodhinī

bhañjanīmāha bhāgāditi // VRrsBo_8.51;1

varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā // VRrsBo_8.51;2

Rasaratnasamuccayaṭīkā

bhajanīlakṣaṇamāha bhāgādrūpyādhiketi // VRrsṬī_8.51;1

anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati // VRrsṬī_8.51;2

athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate // VRrsṬī_8.51;3

hemakṛṣṭerlakṣaṇaṃ tu // VRrsṬī_8.51;4

rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /

samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // VRrsṬī_8.51;5

iti prāguktameva // VRrsṬī_8.51;6

atra vidhau hemakṛṣṭiḥ // VRrsṬī_8.51;7

rasadaradatāpyagandhakamanaḥśilārājavartakaṃ vimalam /

puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // VRrsṬī_8.51;8

iti // VRrsṬī_8.51;9

rasadaradādīnāṃ puṭena mṛtaṃ yacchulbaṃ tattāre nirvāhitaṃ kuryāt // VRrsṬī_8.51;10

śatāṃśavidhiśca /

aṣṭānavatir bhāgāstārastveko+api kanakabhāgaḥ syāt /

sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // VRrsṬī_8.51;11

iti rasahṛdaye // VRrsṬī_8.51;12

tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva // VRrsṬī_8.51;13

504
pataṅgīkalkato jātā lohe tāre ca hematā /
dināni katicitsthitvā yātyasau cullakā matā // VRrs_8.52 //

Rasaratnasamuccayabodhinī

cullakāmāha pataṅgīti // VRrsBo_8.52;1

pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā // VRrsBo_8.52;2

cullakā gilṭī iti loke // VRrsBo_8.52;3

yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam // VRrsBo_8.52;4

asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate // VRrsBo_8.52;5

hemno bhāvaḥ iti hematā svarṇasādṛśyam // VRrsBo_8.52;6

tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ // VRrsBo_8.52;7

Rasaratnasamuccayaṭīkā

atha cullikālakṣaṇamāha pataṅgīkalkata iti // VRrsṬī_8.52;1

pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā // VRrsṬī_8.52;2

uktaṃ ca rasahṛdaye /

yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /

avyāpakaḥ pataṅgī na rase rasāyane yojyaḥ // VRrsṬī_8.52;3

iti // VRrsṬī_8.52;4

etai rasoparasaiḥ // VRrsṬī_8.52;5

karma jāraṇādikarma // VRrsṬī_8.52;6

pataṅgī pakṣivad ūrdhvagāmī // VRrsṬī_8.52;7

pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ // VRrsṬī_8.52;8

tathā coktaṃ taraṅgiṇyām /

pāradaṣṭaṅka ekasyā dvipalaṃ pītakharparam /

mardayetsudṛḍhaṃ tāvad raso yāvad vilīyate // VRrsṬī_8.52;9

punar jambīranīreṇa guḍena ca samanvitam /

śoṣayeccātape piṣṭvā ślakṣṇaṃ kṛtvā ca dhāryate // VRrsṬī_8.52;10

arkadugdhasya dātavyā bhāvanāstā yathā tathā /

asya kalkasya siddhasya bhāga ekaśca ṭaṅkaṇaḥ // VRrsṬī_8.52;11

tāmraṃ bhāgatrayaṃ dattvā dhāmyatām andhamūṣayā /

suvarṇaṃ divyatejaḥ syāt kuṅkumād atiricyate // VRrsṬī_8.52;12

iti // VRrsṬī_8.52;13

evaṃ nāgārjunādigranthe tāratvotpādakakalko+api draṣṭavyaḥ // VRrsṬī_8.52;14

505
rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /
viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // VRrs_8.53 //

Rasaratnasamuccayaṭīkā

saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi // VRrsṬī_8.53;1

atrāpi pataṅgikalkata ityanuvartanīyam // VRrsṬī_8.53;2

tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ // VRrsṬī_8.53;3

Rasaratnasamuccayabodhinī

pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi // VRrsBo_8.53;1

cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ // VRrsBo_8.53;2

506
drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // VRrs_8.54 //

Rasaratnasamuccayaṭīkā

druta iti // VRrsṬī_8.54;1

etadudāharaṇaṃ yathā /

suradālibhasma galitaṃ triḥsaptakṛtvo+atha gojalaṃ śuṣkam /

vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // VRrsṬī_8.54;2

iti // VRrsṬī_8.54;3

tathā /

suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /

vāpo drute suvarṇe drutamāste tadrasaprakhyam // VRrsṬī_8.54;4

iti // VRrsṬī_8.54;5

rasaprakhyaṃ jalasadṛśam ityarthaḥ // VRrsṬī_8.54;6

507
drute vahnisthite lohe viramyāṣṭanimeṣakam /
salilasya parikṣepaḥ so +abhiṣeka iti smṛtaḥ // VRrs_8.55 //

Rasaratnasamuccayabodhinī

abhiṣekamāha drute iti // VRrsBo_8.55;1

vahnisthite prajvalitacullyupari eva avasthite // VRrsBo_8.55;2

aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya // VRrsBo_8.55;3

508
taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // VRrs_8.56 //
509
pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // VRrs_8.57 //
510
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // VRrs_8.58 //
511
drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // VRrs_8.59 //
512
vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // VRrs_8.60 //
513
agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // VRrs_8.61 //
514
kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // VRrs_8.62 //

Rasaratnasamuccayabodhinī

svedanamāha kṣārāmlairiti // VRrsBo_8.62;1

auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ // VRrsBo_8.62;2

malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā // VRrsBo_8.62;3

Rasaratnasamuccayaṭīkā

idānīm aṣṭādaśasaṃskārāṇāṃ krameṇa lakṣaṇamāha kṣārāmlairiti // VRrsṬī_8.62;1

kṣārā yavakṣārasarjanaṭaṅkaṇāḥ // VRrsṬī_8.62;2

amlaṃ kāñjikādi // VRrsṬī_8.62;3

auṣadhaistryūṣaṇādibhiḥ sarpākṣyādibhiśca // VRrsṬī_8.62;4

tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau // VRrsṬī_8.62;5

tathā ca tadgranthaḥ /

nānādhānyair yathāprāptaistuṣavarjyair jalānvitaiḥ /

mṛdbhāṇḍe pūritaṃ rakṣa yāvad amlatvam āpnuyāt // VRrsṬī_8.62;6

tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /

mīnākṣī caiva sarpākṣī sahadevī śatāvarī // VRrsṬī_8.62;7

triphalā girikarṇī ca haṃsapādī ca citrakam /

samūlaṃ kaṇḍayitvā tu yathālābhaṃ niveśayet // VRrsṬī_8.62;8

pūrvāmlabhāṇḍamadhye tu dhānyāmlakam idaṃ smṛtam /

svedanādiṣu sarvatra rasarājasya yojayet // VRrsṬī_8.62;9

iti // VRrsṬī_8.62;10

sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ // VRrsṬī_8.62;11

tryūṣaṇādikalko+api rasaratnākare+abhihitaḥ /

tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalādravam /

mahābalā nāgabalā meghanādā punarnavā // VRrsṬī_8.62;12

meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /

etat samastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // VRrsṬī_8.62;13

tatkalkena lipedvastraṃ yāvad aṅgulamātrakam /

tanmadhye nikṣipet sūtaṃ baddhvā pacyād dinatrayam // VRrsṬī_8.62;14

dolāyantre +amlasaṃyukte svedito jāyate rasaḥ /

prakṣālya kāñjikaiḥ soṣṇaistam ādāya vimardayet // VRrsṬī_8.62;15

iti // VRrsṬī_8.62;16

malaśaithilyakārakaṃ malāśca dvādaśa doṣāḥ // VRrsṬī_8.62;17

tacchaithilyajanakam // VRrsṬī_8.62;18

śithilānām eva hi teṣām mocayitum śakyatvāt // VRrsṬī_8.62;19

dvādaśa doṣāśca viṣaṃ vahnir malaśceti naisargikāstrayaḥ // VRrsṬī_8.62;20

nāgaja ekaḥ // VRrsṬī_8.62;21

vaṅgaja ekaḥ // VRrsṬī_8.62;22

tathā bhūmijo girijo vārjaḥ // VRrsṬī_8.62;23

nāgajau dvau // VRrsṬī_8.62;24

vaṅgajau ca dvau // VRrsṬī_8.62;25

iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti // VRrsṬī_8.62;26

515
uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // VRrs_8.63 //

Rasaratnasamuccayabodhinī

mardanamāha uditairiti // VRrsBo_8.63;1

uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ // VRrsBo_8.63;2

Rasaratnasamuccayaṭīkā

uditairiti // VRrsṬī_8.63;1

vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ // VRrsṬī_8.63;2

teṣāṃ rasenetyarthaḥ // VRrsṬī_8.63;3

tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati // VRrsṬī_8.63;4

bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti // VRrsṬī_8.63;5

kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati // VRrsṬī_8.63;6

516
mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /
tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // VRrs_8.64 //

Rasaratnasamuccayaṭīkā

ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti // VRrsṬī_8.64;1

mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate // VRrsṬī_8.64;2

samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam // VRrsṬī_8.64;3

tacca mardanapākābhyāṃ bhavatīti mardanottaraṃ yantrapuṭānyatareṇa pāko+apyaṅgatvena bodhya iti dvau yaugikau // VRrsṬī_8.64;4

bhūjaśabdena bhūjadoṣaprabhṛtītyartho bodhyaḥ // VRrsṬī_8.64;5

te ca kañcukā āvarakāḥ sapta doṣā vaṅgāhidoṣapramukhāḥ // VRrsṬī_8.64;6

te ca mardanāgnibhyāṃ naśyanti // VRrsṬī_8.64;7

vaṅgaśabdena vaṅgajadoṣo grāhyaḥ // VRrsṬī_8.64;8

ahiśabdena nāgajadoṣaśca // VRrsṬī_8.64;9

doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ // VRrsṬī_8.64;10

tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā // VRrsṬī_8.64;11

doṣatrayavināśanamiti pāṭhe tu naisargikadoṣanāśe sutarāṃ bahirdoṣanāśa ityabhiprāyaḥ // VRrsṬī_8.64;12

ata evāyaṃ pāṭho rasahṛdayaṭīkāyāṃ caturbhujamiśritair ādṛtaḥ // VRrsṬī_8.64;13

naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt // VRrsṬī_8.64;14

evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam // VRrsṬī_8.64;15

Rasaratnasamuccayabodhinī

mūrchanamāha mardanāditi // VRrsBo_8.64;1

iṣṭabhaiṣajyaiḥ śodhakāditvena abhimatauṣadhaiḥ // VRrsBo_8.64;2

naṣṭapiṣṭatvakārakaṃ peṣaṇena svarūpanāśāt yanmūrtibaddhatvam // VRrsBo_8.64;3

vaṅgeti // VRrsBo_8.64;4

nāgavaṅgādidoṣanāśanam // VRrsBo_8.64;5

etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam // VRrsBo_8.64;6

517
svedātapādiyogena svarūpāpādanaṃ hi yat /
tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // VRrs_8.65 //

Rasaratnasamuccayabodhinī

utthāpanamāha svedeti // VRrsBo_8.65;1

svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam // VRrsBo_8.65;2

svarūpāpādanaṃ prakṛtyavasthāpanam // VRrsBo_8.65;3

mūrchāvyāpattināśanaṃ mūrchanakriyājanitasvarūpadhvaṃsarūpavipattivāraṇam // VRrsBo_8.65;4

Rasaratnasamuccayaṭīkā

svedeti // VRrsṬī_8.65;1

svedaḥ kāñjikayā kṣārāmlalavaṇaiśca dolāyantre svedanam // VRrsṬī_8.65;2

ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam // VRrsṬī_8.65;3

ādiśabdena sāgnikacullīsthe kaṭāhe vā pāradasya tasya dhāraṇamityādi // VRrsṬī_8.65;4

tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate // VRrsṬī_8.65;5

518
svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // VRrs_8.66 //

Rasaratnasamuccayabodhinī

bandhanamāha svarūpasyeti // VRrsBo_8.66;1

piṣṭam iṣṭabhaiṣajyaiḥ peṣaṇaṃ piṣṭamiti bhāvoktaḥ tasya bhāvaḥ // VRrsBo_8.66;2

tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ // VRrsBo_8.66;3

asyaiva naṣṭapiṣṭir iti saṃjñāntaramāha vidvadbhiriti // VRrsBo_8.66;4

nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate // VRrsBo_8.66;5

519
uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // VRrs_8.67 //

Rasaratnasamuccayabodhinī

pātanātrayamāha uktauṣadhairiti // VRrsBo_8.67;1

niryātanaṃ śodhanādyarthaṃ yat kadarthanamityarthaḥ // VRrsBo_8.67;2

Rasaratnasamuccayaṭīkā

atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti // VRrsṬī_8.67;1

vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate // VRrsṬī_8.67;2

tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti // VRrsṬī_8.67;3

520
jalasaindhavayuktasya rasasya divasatrayam /
sthitir āsthāpanī kumbhe yāsau rodhanamucyate // VRrs_8.68 //

Rasaratnasamuccayabodhinī

rodhanamāha jaleti // VRrsBo_8.68;1

jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate // VRrsBo_8.68;2

idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam // VRrsBo_8.68;3

granthāntare +asya bodhanam iti saṃjñā nirdiṣṭā // VRrsBo_8.68;4

Rasaratnasamuccayaṭīkā

rodhanaṃ lakṣayati jaleti // VRrsṬī_8.68;1

kumbhe vakṣyamāṇe ghaṭayantre // VRrsṬī_8.68;2

āpyāyanī puṣṭikarī // VRrsṬī_8.68;3

atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ // VRrsṬī_8.68;4

521
rodhanāllabdhavīryasya capalatvanivṛttaye /
kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // VRrs_8.69 //

Rasaratnasamuccayabodhinī

niyamanamāha rodhanāditi // VRrsBo_8.69;1

svedaḥ svedanam // VRrsBo_8.69;2

yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /

sarpākṣīciñcikākanyābhṛṅgārakanakāmbubhiḥ /

dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // VRrsBo_8.69;3

iti // VRrsBo_8.69;4

niyamanaṃ capalatvaparihārapūrvakasthiratvasaṃpādanam // VRrsBo_8.69;5

Rasaratnasamuccayaṭīkā

labdhavīryasya pāradasyeti śeṣaḥ // VRrsṬī_8.69;1

svedaḥ pāradagarbhitamūṣāṃ bhūmimadhye gūḍhāṃ kṛtvā bhūmyupari karīṣāgnir ityarthaḥ // VRrsṬī_8.69;2

522
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // VRrs_8.70 //

Rasaratnasamuccayabodhinī

dīpanamāha dhātviti // VRrsBo_8.70;1

grāsārthaṃ ghanahemādīnām iti śeṣaḥ // VRrsBo_8.70;2

svedaḥ dolāyantre kāñjikādinā rasasya iti śeṣaḥ // VRrsBo_8.70;3

dīpanaṃ grāsaśaktisaṃjananakriyāviśeṣaḥ // VRrsBo_8.70;4

rasendracintāmaṇikāreṇa dīpanadravyāṇi anyavidhānyuktāni yathā /

kāsīsaṃ pañcalavaṇaṃ rājikā maricāni ca /

bhūśigrubījam ekatra ṭaṅgaṇena samanvitam // VRrsBo_8.70;5

āloḍya kāñjike dolāyantre pākād dinaistribhiḥ /

dīpanaṃ jāyate samyak sūtarājasya jāraṇe // VRrsBo_8.70;6

athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet // VRrsBo_8.70;7

iti // VRrsBo_8.70;8

Rasaratnasamuccayaṭīkā

atha dīpanasaṃskāraṃ lakṣayati dhātupāṣāṇeti // VRrsṬī_8.70;1

dhātavastāmrapatrādayaḥ // VRrsṬī_8.70;2

pāṣāṇāḥ sphaṭikā mayūratutthakāsīsādayaḥ // VRrsṬī_8.70;3

mūlāni sarpākṣyādimūlikāḥ // VRrsṬī_8.70;4

ādyaśabdena kṣāralavaṇodakādi grāhyam // VRrsṬī_8.70;5

ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam // VRrsṬī_8.70;6

atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro+avaśyaṃ kāryaḥ // VRrsṬī_8.70;7

523
iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
iyatītyucyate yāsau grāsamānaṃ samīritam // VRrs_8.71 //

Rasaratnasamuccayabodhinī

grāsamānamāha iyanmānasyeti // VRrsBo_8.71;1

iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam // VRrsBo_8.71;2

Rasaratnasamuccayaṭīkā

ato grāsamānākhyasaṃskārasya lakṣaṇamāha iyanmānasyeti // VRrsṬī_8.71;1

iyacchabdo+atra saṃskāryapāradasya gṛhītamānaviśeṣapalādivācakaḥ // VRrsṬī_8.71;2

tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam // VRrsṬī_8.71;3

524
grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // VRrs_8.72 //

Rasaratnasamuccayabodhinī

jāraṇātrayamāha grāsasyeti // VRrsBo_8.72;1

grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ // VRrsBo_8.72;2

Rasaratnasamuccayaṭīkā

atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti // VRrsṬī_8.72;1

śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati // VRrsṬī_8.72;2

tatra grāsasya cāraṇaṃ pāradakartṛkagrāsabhakṣaṇakaraṇam // VRrsṬī_8.72;3

garbhadrāvaṇaṃ grastabījādeḥ pāradodare drutikaraṇam // VRrsṬī_8.72;4

jāraṇaṃ ca pārada ekībhāvo +anantadṛḍhasaṃbandhena // VRrsṬī_8.72;5

eṣāṃ lakṣaṇānyanupadaṃ vakṣyati // VRrsṬī_8.72;6

525
grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // VRrs_8.73 //

Rasaratnasamuccayabodhinī

jāraṇāyā aparaṃ traividhyamāha grāsa iti // VRrsBo_8.73;1

grāsaḥ kavalīkaraṇarūpajāraṇā piṇḍaḥ kardamavat piṇḍībhavanarūpajāraṇā // VRrsBo_8.73;2

parīṇāmaḥ avasthāntaraprāpaṇarūpajāraṇā // VRrsBo_8.73;3

Rasaratnasamuccayaṭīkā

punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti // VRrsṬī_8.73;1

tatra grāso grasanam // VRrsṬī_8.73;2

piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ // VRrsṬī_8.73;3

pariṇāmārthastu prāgukta eva // VRrsṬī_8.73;4

punar jāraṇā dvividhā bhavati // VRrsṬī_8.73;5

samukhā nirmukhā ceti bhedena // VRrsṬī_8.73;6

samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // VRrs_8.74 //
526
nirmukhā jāraṇā proktā bījādānena bhāgataḥ // VRrs_8.75 //

Rasaratnasamuccayabodhinī

tatrādau nirmukhajāraṇāmāha nirmukheti // VRrsBo_8.75;1

niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī // VRrsBo_8.75;2

bījeti // VRrsBo_8.75;3

bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam // VRrsBo_8.75;4

Rasaratnasamuccayaṭīkā

tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti // VRrsṬī_8.75;1

catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate // VRrsṬī_8.75;2

rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ // VRrsṬī_8.75;3

527
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // VRrs_8.76 //

Rasaratnasamuccayaṭīkā

mukhakaraṇopayogibījaśabdārthamāha śuddhamiti // VRrsṬī_8.76;1

śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam // VRrsṬī_8.76;2

etena kṛtrimanirvyūḍhamahābījādivyāvṛttiḥ kṛtā // VRrsṬī_8.76;3

528
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // VRrs_8.77 //
529
evaṃ kṛte raso grāsalolupo mukhavān bhavet /
kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // VRrs_8.78 //

Rasaratnasamuccayaṭīkā

uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ // VRrsṬī_8.78;1

evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate // VRrsṬī_8.78;2

tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā // VRrsṬī_8.78;3

mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena // VRrsṬī_8.78;4

Rasaratnasamuccayabodhinī

samukhajāraṇām āha evamiti // VRrsBo_8.78;1

evaṃ kṛte catuḥṣaṣṭyaṃśato bījaprakṣepe kṛte // VRrsBo_8.78;2

mukhavān samukhaḥ // VRrsBo_8.78;3

mṛgacāriṇā tadākhyena kenacid rasatantrakṛtā // VRrsBo_8.78;4

530
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /
bhuñjītākhilalohādyaṃ yo +asau rākṣasavaktravān // VRrs_8.79 //

Rasaratnasamuccayabodhinī

rākṣasamukharasam āha divyauṣadhīti // VRrsBo_8.79;1

divyauṣadhiḥ manaḥśilā // VRrsBo_8.79;2

prakaṭakoṣṭhiṣu vivṛtānanakoṣṭhikāyantreṣu // VRrsBo_8.79;3

bhuñjīta graset // VRrsBo_8.79;4

Rasaratnasamuccayaṭīkā

atha mahāmukhapāradasya lakṣaṇamāha divyauṣadhīti // VRrsṬī_8.79;1

somalatādikāścatuḥṣaṣṭidivyauṣadhyas tatsamāyogas tadrasena kṛtamardanādinā kṛtasaṃskāraḥ // VRrsṬī_8.79;2

tena prakāśamūṣāsvapi sthito+agnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate // VRrsṬī_8.79;3

531
rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // VRrs_8.80 //

Rasaratnasamuccayabodhinī

jāraṇābhedacāraṇālakṣaṇamāha rasasyeti // VRrsBo_8.80;1

jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ // VRrsBo_8.80;2

Rasaratnasamuccayaṭīkā

pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti // VRrsṬī_8.80;1

532
grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // VRrs_8.81 //
533
bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /
jāraṇāya rasendrasya sā bāhyadrutir ucyate // VRrs_8.82 //

Rasaratnasamuccayabodhinī

garbhadrutiprasaṅgena bāhyadrutim āha bahir iti // VRrsBo_8.82;1

bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ // VRrsBo_8.82;2

ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam // VRrsBo_8.82;3

Rasaratnasamuccayaṭīkā

bahireva drutīkṛtyeti // VRrsṬī_8.82;1

abhrakasattvadrutiḥ prāguktaiva dvitīyādhyāye // VRrsṬī_8.82;2

jāraṇāya taptakhalvamadhye dīyata iti vākyaśeṣaḥ // VRrsṬī_8.82;3

534
nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // VRrs_8.83 //

Rasaratnasamuccayabodhinī

druteḥ pañcadhābhedānāha nirlepatvamiti // VRrsBo_8.83;1

nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ // VRrsBo_8.83;2

drutatvaṃ viśeṣeṇa dravībhavanam // VRrsBo_8.83;3

tejastvaṃ svarūpāpekṣayā tejobhūyastvam // VRrsBo_8.83;4

laghutā svābhāvikagurutvamapekṣya lāghavam // VRrsBo_8.83;5

asaṃyogaśca sūtena pāradena saha pṛthaktayā avasthānam // VRrsBo_8.83;6

535
auṣadhādhmānayogena lohadhātvādikaṃ tathā /
saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // VRrs_8.84 //
536
drutagrāsaparīṇāmo viḍayantrādiyogataḥ /
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // VRrs_8.85 //

Rasaratnasamuccayabodhinī

jāraṇābhedajāraṇāmāha druteti // VRrsBo_8.85;1

viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam // VRrsBo_8.85;2

rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam // VRrsBo_8.85;3

Rasaratnasamuccayaṭīkā

atha jāraṇālakṣaṇam āha drutagrāseti // VRrsṬī_8.85;1

biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo+avināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate // VRrsṬī_8.85;2

tasyāḥ prakārāḥ koṭiśo+atibahavaḥ santi // VRrsṬī_8.85;3

yantrādīnāṃ bahuvidhatvāt // VRrsṬī_8.85;4

te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ // VRrsṬī_8.85;5

* dolāyantrasomānalayantracakrarājayantravālukāyantrajalakūrmayantrasthalakūrmayantramūṣāprabhṛtīni jāraṇayantrādīni vidyāt // VRrsṬī_8.85;6

taptakhalve mardanaṃ tu sarvatra prākkāryam eva // VRrsṬī_8.85;7

ādiśabdena ṣaḍbindukīṭasahitamardanasṛṣṭitrayādisaṃgrahāḥ // VRrsṬī_8.85;8

537
kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /
rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // VRrs_8.86 //
538
susiddhabījadhātvādijāraṇena rasasya hi /
pītādirāgajananaṃ rañjanaṃ parikīrtitam // VRrs_8.87 //

Rasaratnasamuccayaṭīkā

ato+abhrapattrajāraṇottaraṃ rāgasaṃskāraṃ lakṣayati susiddhabījeti // VRrsṬī_8.87;1

susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam // VRrsṬī_8.87;2

tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva // VRrsṬī_8.87;3

jāraṇāvidhistu triṃśattame+adhyāye sphuṭībhaviṣyati // VRrsṬī_8.87;4

ādiśabdo maṇirasoparasādiparigrahaḥ // VRrsṬī_8.87;5

rāgadravyodāharaṇaṃ vidhiśca rasahṛdaye // VRrsṬī_8.87;6

yathā /

jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /

kṛṣṇāṃ raktāṃ pītāṃ sītāṃ tathā saṃkarairmiśrām // VRrsṬī_8.87;7

tathā /

krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /

hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // VRrsṬī_8.87;8

tadapi ca daradena hataṃ hatvā vā mākṣikeṇa ravisahitam /

vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca /

vāsanayā vāsanauṣadhena vāsitaṃ bhāvitamityarthaḥ // VRrsṬī_8.87;9

tathā /

kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /

ekatamaṃ sarvaṃ vā rasarañjane saṃkaro+apīṣṭaḥ // VRrsṬī_8.87;10

kāñcīṃ svarṇamākṣikam // VRrsṬī_8.87;11

ādiśabdena hīrakacapalādaya upadhātavaścaikatra militā apīṣṭāḥ // VRrsṬī_8.87;12

kuṭile balamadhikaṃ rāgastīkṣṇe tu pannage snehaḥ // VRrsṬī_8.87;13

rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // VRrsṬī_8.87;14

Rasaratnasamuccayabodhinī

rañjanamāha susiddheti // VRrsBo_8.87;1

śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ // VRrsBo_8.87;2

539
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // VRrs_8.88 //

Rasaratnasamuccayaṭīkā

sāraṇālakṣaṇamāha sūta iti // VRrsṬī_8.88;1

sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā // VRrsṬī_8.88;2

pratisāraṇānusāraṇeti ca tadbhedau // VRrsṬī_8.88;3

uktaṃ caitad rasahṛdaye /

sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /

dviguṇena pratīsāryaḥ sa cānusāryaśca triguṇena // VRrsṬī_8.88;4

iti // VRrsṬī_8.88;5

dviguṇamapi suvarṇameva // VRrsṬī_8.88;6

vedhādhikyaṃ vedho bhittvāntaḥpraveśaḥ so+adhiko bhavati // VRrsṬī_8.88;7

pāradasya tāmradalādau śarīrasthadhātvādiṣu ca sarvato vyāptiḥ // VRrsṬī_8.88;8

sāraṇātailaṃ pañcamādhyāyavyākhyāyāṃ prāguktameva // VRrsṬī_8.88;9

yantrādhyāye sāraṇāyantraṃ sāraṇāvidhiśca sphuṭībhaviṣyati // VRrsṬī_8.88;10

Rasaratnasamuccayabodhinī

sāraṇāmāha sūte iti // VRrsBo_8.88;1

satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam // VRrsBo_8.88;2

uktaṃ ca rasendracintāmaṇau /

atha sāraṇocyate // VRrsBo_8.88;3

andhamūṣā tu kartavyā gostanākārasaṃnibhā // VRrsBo_8.88;4

saiva chidrānvitā madhye gambhīrā sāraṇocitā // VRrsBo_8.88;5

asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam // VRrsBo_8.88;6

etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ // VRrsBo_8.88;7

sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti // VRrsBo_8.88;8

540
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // VRrs_8.89 //

Rasaratnasamuccayabodhinī

sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ // VRrsBo_8.89;1

vyavāyilakṣaṇaṃ śārṅgadhare yathā /

pūrvaṃ vyāpyākhilaṃ kāyaṃ tataḥ pākaṃ ca gacchati /

vyavāyi tadyathā bhaṅgā phenaṃ cāhisamudbhavam /

iti // VRrsBo_8.89;2

dravye svarṇādirūpeṇa pariṇinamayiṣau lohe // VRrsBo_8.89;3

Rasaratnasamuccayaṭīkā

atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti // VRrsṬī_8.89;1

dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate // VRrsṬī_8.89;2

sa ca pāradaḥ kīdṛśaḥ // VRrsṬī_8.89;3

vyavāyibheṣajopetaḥ // VRrsṬī_8.89;4

yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam // VRrsṬī_8.89;5

tādṛśabheṣajopeto yogavāhī pārado+api sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti // VRrsṬī_8.89;6

na vā dhātuṣu kathaṃcit prāpto+api bahiḥ saṃlagna eva tiṣṭhatīti // VRrsṬī_8.89;7

lohāntaḥ praviśed yena dravyayogena pāradaḥ /

sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /

iti krāmaṇalakṣaṇapārthakyena bodhyam // VRrsṬī_8.89;8

541
lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // VRrs_8.90 //
542
lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // VRrs_8.91 //

Rasaratnasamuccayabodhinī

teṣu lepavedhalakṣaṇamāha lepanamiti // VRrsBo_8.91;1

lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ // VRrsBo_8.91;2

atra lepavedhe // VRrsBo_8.91;3

saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ // VRrsBo_8.91;4

Rasaratnasamuccayaṭīkā

atha vedhabhedānāha lepa iti // VRrsṬī_8.91;1

lepeneti // VRrsṬī_8.91;2

yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ // VRrsṬī_8.91;3

atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam // VRrsṬī_8.91;4

asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ // VRrsṬī_8.91;5

543
prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // VRrs_8.92 //

Rasaratnasamuccayabodhinī

kṣepavedhalakṣaṇamāha prakṣepaṇamiti // VRrsBo_8.92;1

galitasvarṇetaralauhe rasaprakṣepeṇa yat suvarṇīkaraṇaṃ sa kṣepākhyavedho jñeyaḥ // VRrsBo_8.92;2

Rasaratnasamuccayaṭīkā

atha kṣepavedham āha prakṣepaṇam iti // VRrsṬī_8.92;1

dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ // VRrsṬī_8.92;2

atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti // VRrsṬī_8.92;3

544
saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // VRrs_8.93 //

Rasaratnasamuccayabodhinī

kuntavedhamāha saṃdaṃśeti // VRrsBo_8.93;1

saṃdaṃśaḥ sāṃḍāśī iti khyātaḥ saṃdaṃśayantreṇa mūrtibaddhasūtaṃ dhṛtvā drutalauhe nimajjanena tatsamparkāt svarṇādirūpeṇa pariṇatasya lauhasya yadāharaṇaṃ sa kuntavedhasaṃjñako jñeyaḥ // VRrsBo_8.93;2

545
vahnau dhūmāyamāne +antaḥ prakṣiptarasadhūmataḥ /
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // VRrs_8.94 //

Rasaratnasamuccayabodhinī

dhūmavedhamāha vahnāviti // VRrsBo_8.94;1

sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ // VRrsBo_8.94;2

Rasaratnasamuccayaṭīkā

dhūmavedhalakṣaṇamāha vahnāviti // VRrsṬī_8.94;1

dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate // VRrsṬī_8.94;2

546
mukhasthitarasenālpalohasya dhamanāt khalu /
svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // VRrs_8.95 //

Rasaratnasamuccayabodhinī

śabdavedhamāha mukheti // VRrsBo_8.95;1

dhamanāt śabdoccāraṇādityarthaḥ phutkārādityartho vā // VRrsBo_8.95;2

dhama dhvāne ityasmāt lyuḥ // VRrsBo_8.95;3

mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇatam // VRrsBo_8.95;4

dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ // VRrsBo_8.95;5

547
siddhadravyasya sūtena kāluṣyādinivāraṇam /
prakāśanaṃ ca varṇasya tadudghāṭanam īritam // VRrs_8.96 //

Rasaratnasamuccayabodhinī

udghāṭanam āha siddhadravyasyeti // VRrsBo_8.96;1

siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam // VRrsBo_8.96;2

siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ // VRrsBo_8.96;3

Rasaratnasamuccayaṭīkā

sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam // VRrsṬī_8.96;1

kāluṣyaṃ malasaṃkīrṇatvam // VRrsṬī_8.96;2

ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ // VRrsṬī_8.96;3

548
kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /
bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // VRrs_8.97 //

Rasaratnasamuccayabodhinī

svedanamāha kṣārāmlairiti // VRrsBo_8.97;1

auṣadhaiḥ svedanīyauṣadhaiḥ // VRrsBo_8.97;2

bhāṇḍaṃ rasapūrṇabhāṇḍamityarthaḥ // VRrsBo_8.97;3

atra uṣṇavīryaiḥ kṣārāmlaiḥ saha bhūmyadhaḥsthāpanena taduṣmaṇā anagnisvedo bodhyaḥ // VRrsBo_8.97;4

Rasaratnasamuccayaṭīkā

sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti // VRrsṬī_8.97;1

auṣadhair bhṛṅgarāṅmuṇḍī viṣṇukrāntā ityādibhiḥ svedalakṣaṇavarṇanāvasare prāguktaiḥ // VRrsṬī_8.97;2

taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam // VRrsṬī_8.97;3

549
rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /
mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // VRrs_8.98 //

Rasaratnasamuccayabodhinī

saṃnyāsam āha rasasyeti // VRrsBo_8.98;1

auṣadhayuktasya kṣārāmlauṣadhayuktasyetyarthaḥ // VRrsBo_8.98;2

mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ // VRrsBo_8.98;3

Rasaratnasamuccayaṭīkā

athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate // VRrsṬī_8.98;1

550
dvāvetau svedasaṃnyāsau rasarājasya niścitam /
guṇaprabhāvajanakau śīghravyāptikarau tathā // VRrs_8.99 //
rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // VRrs_8.100 //
bhavetpaṭhitavāro+ayamadhyāyo rasavādinām /
rasakarmāṇi kurvāṇo na sa muhyati kutracit // VRrs_8.101 //
  1. dhanvantaribhāga
  2. rudrabhāga (Def.)
  3. viśvāsaghātaka (bad physician/alchemist)
  4. kajjalī
  5. rasapaṅka
  6. piṣṭī (1)
  7. piṣṭī (2)
  8. pātanapiṣṭī
  9. kṛṣṭī
  10. varalohakam
  11. hemaraktī
  12. tāraraktī
  13. dala
  14. śulbanāga
  15. piñjarī
  16. candrārka
  17. nirvāpaṇam
  18. vāritaram
  19. rekhapūrṇa
  20. apunarbhava
  21. ūnama, uttama
  22. nirutthāpunarbhava
  23. bīja
  24. uttaraṇa
  25. tāḍana
  26. dhānyābhra
  27. sattva
  28. (eka)kolīsaka
  29. passendes Holz für Holzkohle
  30. hiṅgulākṛṣṭa
  31. ghoṣākṛṣṭa
  32. varanāga
  33. utthāpana
  34. ḍhālana
  35. capala aus Blei
  36. capala aus Zinn
  37. capala fṃr rasabandha
  38. dhauta
  39. dvaṃdvāna
  40. bhañjinī
  41. cullakā
  42. pataṃgīrāga
  43. āvāpa, pratīvāpa, ācchādana
  44. abhiṣeka
  45. nirvāpa
  46. Zeitpunkt fṃr āvāpa usw.
  47. śuddhāvarta
  48. bījāvarta
  49. svaṅgaśītala
  50. bahiḥśīta
  51. svedana
  52. mardana
  53. mūrchana
  54. utthāpana
  55. naṣṭapiṣṭi
  56. pātana
  57. rodhana
  58. niyamana
  59. dīpana
  60. grāsamāna
  61. jāraṇā
  62. jāraṇa:: subtypes:: grāsa, ...
  63. nirmukhajāraṇā
  64. bīja (def.)
  65. samukhajāraṇā
  66. samukharasa/-jāraṇā
  67. rākṣasavaktravat
  68. cāraṇā
  69. garbhadruti
  70. bāhyadruti
  71. druti (substance)
  72. druti (process)
  73. jāraṇā (saṃskāra)
  74. viḍa
  75. rañjana
  76. sāraṇā
  77. vedha
  78. vedhabhedāḥ
  79. lepavedha
  80. kṣepavedha
  81. kuntavedha
  82. dhūmavedha
  83. śabdavedha
  84. udghāṭana
  85. svedana
  86. saṃnyāsa
  87. svedanasaṃnyāsaguṇāḥ