Adhyāya 19

435

athodarādicikitsanam ।--

atha jalodaralakṣaṇam /--

udaraṃ sajalaṃ yasya sadoṣaṃ balivarjitam /
śvayathuḥ pādayoḥ śophaḥ syājjalodaralakṣaṇam // VRs_19.1 //

atha vātodaralakṣaṇam /--

udaraṃ vātasampūrṇaṃ savyathañca kṛśāṅgatā /
muhurmuhuḥ śvasityeva tat vātodaralakṣaṇam // VRs_19.2 //

athāta udarapāṇḍuśophakāmalākumbhakāmalāhalīmakacikitsā /--

atha jīmūtakādigu.ḍikā /--

jīmūtaloharasagandha-śilālatāmra-
vyoṣāgnikuṣṭhamuṣalī-viṣadīpyacūrṇam /
nimbūkanīralulitaṃ guṭikīkṛtaṃ tat
bhuktaṃ niśāsu madhunā sakalodaraghnam // VRs_19.3 //
436

atha vinodavidyādharaḥ /--

rasendrabaliṭaṅkaṇaiḥ sajayapālavījaiḥ samaiḥ
rasaḥ sumṛdito bhavet khalu vinodavidyādharaḥ /
payogu.ḍayuto haret sakalarecanīyāmayān
jvarañca jaṭharāmayān gudagadaṃ saśūlaṃ nṛṇām // VRs_19.4 //
samyagvirecanābhāve mudgakvāthaṃ pibedanu /
bhedādhikye pibettakraṃ barbūrāṇāṃ tvaco rasam // VRs_19.5 //

atha dantivījādirasaḥ /--

aṣṭau nistuṣadantivījamapi cecchuṇṭhyāstrayo gandhakāt
dvau ca dvau maricasya ṭaṅkaṇarasañcaikaikabhāgaṃ pṛthak /
guñjāmātramidaṃ surecanakaraṃ deyañca śītāmbunā
śophaṃ gulmajalodaraṃ praśamayet plīhāmayaghnaṃ param // VRs_19.6 //

atha mṛtyuñjayaḥ /--

dvikṣāraṃ tryūṣaṇaṃ pañca-lavaṇaṃ śatapuṣpikām /
samabhāgamidaṃ sarvaṃ paṭacūrṇaṃ samācaret // VRs_19.7 //
tatsamau rasagandhau ca kṛtvā kajjalikāṃ śubhām /
sarvamekatra sammelya mardayet divasatrayam // VRs_19.8 //
437
ayaṃ mṛtyuñjayo nāmnā rasaḥ śīghraphalapradaḥ /
kathito maryyalāryyeṇa sannipātaharaḥ param // VRs_19.9 //
sannipāte prayoktavyaḥ raktikāpañcamātrikaḥ /
citrakārdrakasindhūttha-kaṭubhirvā samanvitaḥ // VRs_19.10 //
pītatoyaṃ tridoṣārttaṃ nirvāte vāsayettataḥ /
pathyaṃ dadhyodanaṃ deyaṃ yācamānāya nānyathā //
guṇo na jāyate yasya tasya deyo rasaḥ punaḥ // VRs_19.11 //
hanyādvātagadaṃ tathā kaphagadaṃ mandānalatvaṃ jvaraṃ
śūlaṃ sarvamahāmayān jaṭharajāṃ pī.ḍāṃ yakṛt pāṇḍutām /
śophaṃ gulmarujaṃ tathā grahaṇikāṃ plīhāmayaṃ vi.ḍgrahaṃ
vāntiṃ gulmakṛtāṃ sakāsamabhitaḥ śvāsañca hikkāmapi // VRs_19.12 //

atha udare virecanavidhiḥ /--

ādau sarvodarāṇāñca deyamuktaṃ virecanam /
gomūtrairvā'tha gokṣīrairyojyameraṇḍatailakam //
karṣamātraṃ prayatnena śuddhe deyo rasaḥ punaḥ // VRs_19.13 //

atha trailokyasundaraḥ /--

śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ saindhavaṃ viṣam /
kṛṣṇajīraṃ vi.ḍaṅgañca gu.ḍūcīsattvacitrakam // VRs_19.14 //
438
elā caiva yavakṣāraṃ pratyekaṃ syādrasārddhakam /
dinaṃ nirguṇḍikādrāvairvījapūrarasairdinam // VRs_19.15 //
mardayecchoṣayet so'yaṃ rasastrailokyasundaraḥ /
guñjādvayaṃ ghṛtairlehyo vātodarakulāntakaḥ // VRs_19.16 //
palamekaṃ citramūlaṃ dvirgomūtraiścaturjalaiḥ /
pācyaṃ yāvadbhavet kalkaṃ ghṛtaṃ kalkañca yojayet // VRs_19.17 //
vallaikañca yavakṣāraṃ kṣiptvā paktvā'vatārayet /
tat karṣaikaṃ pibeccānu snigdhamuṣṇañca bhojayet // VRs_19.18 //

atha mahāvahniḥ /--

catuḥ sūtasya gandho'ṣṭau rajanī triphalā śivā /
pratyekañca dvibhāgaṃ syāttryūṣajīrakadantikāḥ // VRs_19.19 //
pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet /
jayantīsnukpayobhṛṅga-vahnivātāritailakaiḥ // VRs_19.20 //
439
pratyekena kramādbhāvyaṃ saptavāraṃ pṛthak pṛthak /
mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet // VRs_19.21 //
virecanaṃ bhavettena takrabhaktaṃ sasaindhavam /
dinānte bhojayet pathyaṃ varjayet śītalaṃ jalam //
nābhyuttare jalasrāvaṃ kuryyāddhanti jalodaram // VRs_19.22 //

atha gu.ḍanāgaraprayogaḥ /--

sarvodaraharaṃ yojyaṃ gu.ḍanāgarayoḥ palam // VRs_19.23 //

atha vajrakṣāraḥ /--

sāmudraṃ saindhavaṃ kācaṃ yavakṣāraṃ suvarcalam /
ṭaṅkaṇaṃ sarjikākṣāraṃ tulyaṃ cūrṇaṃ vibhāvayet // VRs_19.24 //
arkakṣīraiḥ snuhīkṣīrairātape śoṣayettryaham /
arkapatraṃ lipettena ruddhvā cāntaḥ puṭe pacet // VRs_19.25 //
tat kṣāraṃ cūrṇayitvā'tha tryūṣaṇaṃ triphalārajaḥ /
jīrakaṃ rajanīvahni-cavyakaṃ syāt samaṃ samam // VRs_19.26 //
kṣārameva tadarddhañca ekīkṛtya prayojayet /
agnimāndyeṣvajīrṇeṣu bhakṣyaṃ niṣkadvayaṃ dvayam // VRs_19.27 //
vātādhike jalaiḥ koṣṇairghṛtaiḥ pittādhike hitam /
kaphe gomūtrasaṃyuktamāranālaistridoṣaje // VRs_19.28 //
vajrakṣāramidaṃ siddhaṃ svayaṃ proktaṃ pinākinā /
sarvodareṣu gulmeṣu śophaśūleṣu yojayet // VRs_19.29 //
440

atha khadirādiyogaḥ /--

khadiraṃ devadāruñca karṣaṃ gomūtrataḥ pibet /
udaraṃ pāṇḍurogañca hanti śūlañca plīhakam // VRs_19.30 //

atha pippalīprayogaḥ /--

dinaikaṃ pippalīcūrṇaṃ snuhīkṣīreṇa bhāvayet /
niṣkaṃ jalodaraṃ hanti mahiṣīmūtrataḥ pibet // VRs_19.31 //

atha vaiśvānaraḥ /--

rasagandhakatāmrāṇi śilājit kāntalohakam /
trikaṭu citrakaṃ kuṣṭhaṃ nirguṇḍī muṣalī viṣam // VRs_19.32 //
ajamodaśca sarveṣāṃ dvau dvau bhāgau prakalpayet /
cūrṇīkṛtya tataḥ sarvaṃ nimbakvāthena bhāvayet // VRs_19.33 //
ekaviṃśatprakāreṇa bhṛṅgarājena saptadhā /
madhunā guṭikāṃ śuṣkāṃ rajanyāntu pradāpayet //
vaiśvānarābhidho yogo jalodaraviśoṣaṇaḥ // VRs_19.34 //
441

atha sūryyaprabhā guṭikā /--

bhārgīvahnijayāyugābhrakadalī pāṭhā vacā rocanā
cavyaṃ patrakacitrakaṃ trikaṭukaṃ kṣāradvayaṃ gandhakam /
trāyantīharavījakesariviṣadvandvaṃ lavaṅgaṃ kaṇā
kuṣṭhaṃ śallaphalaṃ phalatrayayutaṃ phenaḥ samudrādapi // VRs_19.35 //
brāhmī vījaṃ latāvījaṃ bālavilvaṃ virū.ḍhakam /
lavaṇāni tathā pañca jātyādikusumāṣṭakam // VRs_19.36 //
vātāritailenaiteṣāṃ kalpitā bhiṣajāṃ varaiḥ /
eṣā sūryyaprabhā nāma guṭikā'gnipradīpanī // VRs_19.37 //

atha udayamārttaṇḍarasaḥ /--

palonmitasya śulvasya sūkṣmapatrāṇi kārayet /
tatsamaṃ gandhakaṃ dattvā khalle sarvaṃ vimardayet // VRs_19.38 //
jambīrarasasaṃyuktaṃ dinaṃ gharme nidhāpayet /
tataḥ śulve dravībhūte rasakarṣaṃ niyojayet // VRs_19.39 //
tat siddhamudare yojyaṃ śophe caiva bhagandare /
nāmnā tūdayamārttaṇḍa-rasa eṣa prakīrttitaḥ // VRs_19.40 //
442

atha pāṇḍurogasya saṅkṣiptalakṣaṇam /--

vivarṇatā śarīre syācchayathuḥ kārśyameva hi /
sattvahānirathā''lasyaṃ pāṇḍurogasya lakṣaṇam // VRs_19.41 //

atha pāṇḍurogacikitsā /--

atha haṃsamaṇḍūraḥ /--

maṇḍūraṃ mardayecchlakṣṇaṃ gomūtre'ṣṭaguṇe pacet /
tryūṣaṇaṃ triphalāṃ mustāṃ vi.ḍaṅgaṃ cavyacitrakau // VRs_19.42 //
dārvīṃ granthīṃ devadāruṃ tulyaṃ tulyaṃ vicūrṇayet /
ghṛtaṃ maṇḍūratulyañca pākānte miśrayettataḥ // VRs_19.43 //
bhakṣayet karṣamātrañca jīrṇānte takrabhojanam /
pāṇḍurogaṃ halīmañca ūrustambhañca kāmalām //
arśāṃsi hanti no citraṃ haṃsamaṇḍūrakāhvayam // VRs_19.44 //

atha kālavidhvaṃsanaḥ /--

śuddhasūtaṃ hema tāraṃ tāmraṃ tulyañca mardayet /
jambīranīrasaṃyuktamātape mardayeddinam // VRs_19.45 //
sarvatulyaṃ punaḥ sūtaṃ kṣiptvā piṣṭaṃ prakalpayet /
dhustūraphalamadhye tu dolāyantre tryahaṃ pacet // VRs_19.46 //
443
dhustūrotthadravaireva yantraṃ pūryyaṃ punaḥ punaḥ /
ādāya bandhayedvastra iṣṭikāyantragaṃ pacet // VRs_19.47 //
jambīrairgandhakaṃ piṣṭvā adhaścorddhvañca dāpayet /
tulyaṃ punaḥ punardeyaṃ ruddhvā laghupuṭe pacet // VRs_19.48 //
ṣa.ḍguṇe gandhake jīrṇe tattulyaṃ mṛtalohakam /
dattvā mardyaṃ dinaikañca kaṇṭakāryyā dravairdinam // VRs_19.49 //
ruddhvā'tha kariṣāgnistha-kapotākhyapuṭe pacet /
punarmardyaṃ punaḥ pācyaṃ trivāraṃ pūrvajairdravaiḥ // VRs_19.50 //
bṛhatyuttharasaistadvattridhā''mardya puṭettridhā /
vahnyarkanaktamālānāṃ pṛthagdrāvairdvidhā dvidhā // VRs_19.51 //
mardyaṃ ruddhvā puṭettadvaddaśāṃśaṃ vatsanābhakam /
dattvā tasmin vicūrṇyātha guñjāmātraṃ prayojayet // VRs_19.52 //
kālavidhvaṃsano nāma rasaḥ pāṇḍvāmayāpahaḥ /
abhayā'tha gavāṃ mūtraiḥ piṣṭvā cānu pradāpayet // VRs_19.53 //
444

atha pañcānanaḥ /--

mṛtaṃ kāntaṃ suvarṇañca śulvatārābhrabhasmakam /
pṛthagakṣamitaṃ sarvaṃ paṭacūrṇaṃ kṛtaṃ muhuḥ // VRs_19.54 //
rasagandhakakajjalyā tulyayā saha marditam /
sārddhadvipalamānena tāpyacūrṇena mardayet // VRs_19.55 //
dvipalaṃ mūṣikāmadhye vinikṣipyālacūrṇakam /
tatastu kajjalīṃ kṣiptvā manohvāṃ tāvatīṃ kṣipet // VRs_19.56 //
tato nirudhya yatnena pariśoṣya puṭenniśi /
puṭena gajasaṃjñena svataḥ śītaṃ vicūrṇayet // VRs_19.57 //
caturguṇena gandhena nirmitāṃ rasakajjalīm /
kṣiptvā pūrvarase luṅgavāriṇā parimardayet // VRs_19.58 //
pacet kro.ḍapuṭenaiva daśavāramataḥ param /
evaṃ tālakakajjalyā daśavāraṃ puṭettataḥ // VRs_19.59 //
tataśca mṛtavaikrānta-bhasmanā ca kalāṃśataḥ /
tato vicūrṇya yatnena karaṇḍāntarvinikṣipet // VRs_19.60 //
445
ayaṃ pañcānano nāma devarājena kīrttitaḥ /
śreṣṭhaḥ sarvarasendreṣu mahārasasamo guṇaiḥ // VRs_19.61 //
pathyāśūraṇaśuṇṭhībhiḥ saghṛtābhirniṣevitaḥ /
sarvān pāṇḍugadān hanti kṛtaghna iva satkṛtim // VRs_19.62 //
yakṣmāṇaṃ jaṭharaṃ halīmakarujaṃ vātārttivi.ḍbandhanaṃ
kuṣṭhañca grahaṇīṃ jvarātisaraṇaṃ śvāsañca kāsārucī /
śleṣmavyādhimaśeṣato galagadān durnāma mandāgnitāṃ
mehaṃ gulmarujañca kiṃ bahugirā hanyādgadāṃścāparān // VRs_19.63 //
sevyamāne rase cāsmin vilvamekañca varjayet /
svasthaḥ sarvaṃ samaśnīyādgadī pathyaṃ gadāpaham // VRs_19.64 //

atha ārogyasāgaraḥ /--

ekaikapalagandhāśma-rasasambhavakajjalīm /
tasyā madhye dvipalikaṃ tāpyaṃ tālaṃ palonmitam // VRs_19.65 //
palamātraṃ manohvāñca palamabhrakabhasmakam /
sukhasparśasya karṣañca nikṣipya parimardya ca // VRs_19.66 //
mūṣāmadhye vinikṣipya pinaddhāntarmukhīṃ tataḥ /
patreṇa śuddhatāmrasya nirmalena trikarṣiṇā // VRs_19.67 //
446
mūṣāṃ mṛdbhiḥ savastrābhiḥ parirudhya yathā dṛ.ḍham /
pariśoṣya giraṇḍaiśca puṭet gajapuṭena hi // VRs_19.68 //
svāṅgaśītaṃ samuddhṛtya khoṭībhūtaṃ vicūrṇayet /
gandhatālaśilācūrṇaiḥ sahitaṃ khallacūrṇakam // VRs_19.69 //
puṭet kro.ḍapuṭe caiva daśavāraṃ tataḥ param /
kṣipedviṃśatibhāgena vaikrāntaṃ bhasmatāṃ gatam // VRs_19.70 //
vimardya gālitaṃ kṛtvā kṣipet raupyakaraṇḍake /
ārogyasāgaro nāma raso'tiguṇavattaraḥ // VRs_19.71 //
hanyāt pāṇḍumarocakaṃ gudagadaṃ vātañca pittaṃ kaphaṃ
gulmādhmānakaśopharogamatha ca śvāsaṃ śiro'rttiṃ vamim /
atyarthānalamandatāṃ gurumudāvarttaṃ vicitrajvarān
rogānapyaparān ratidvayamitaḥ sūtau marīcājyavān // VRs_19.72 //

atha pāṇḍughanānilarasaḥ /--

tāmrabhasma rasabhasma gandhakaṃ vatsanābhamatha tulyabhāgataḥ /
447
vahnitoyaparimarditaṃ pacet yāmapādamatha mandavahninā // VRs_19.73 //
raktikāyugalamānato bhavecchophapāṇḍughanapaṅkaśoṣaṇaḥ // VRs_19.74 //

atha pāṇḍuhāriharītakī /--

koraṇṭo bhṛṅgarājaśca śatāvaripunarnavau /
ete saptapalā grāhyāḥ pratyekaṃ sūkṣmacūrṇitāḥ // VRs_19.75 //
etatkvāthe pacet samyak harītakyāḥ śatatrayam /
ṣaṣṭyā'dhikaṃ tataḥ śuṣkaṃ gavyadugdhena pācayet // VRs_19.76 //
śoṣayitvā śanairhṛtvā vaṭikābhiḥ prapūrayet /
rasasya tripalaṃ dattvā gandhake tripalātmake // VRs_19.77 //
paktvā'tha pātayet patre cūrṇayitvā tataḥ punaḥ /
gu.ḍūcīsattvamādāya śuṣkaṃ sattvaṃ palāṣṭakam // VRs_19.78 //
cūrṇayitvā tataḥ sarvaṃ madhunā guṭikāḥ kiret /
tāstu sūtre samābaddhvā madhubhāṇḍe vinikṣipet //
ekaikāṃ bhakṣayennityaṃ śuṣkapāṇḍuvināśinīm // VRs_19.79 //
448

atha pittapāṇḍvariguṭikā /--

rasasya bhāgāścatvāro lohasya dvau prakīrttitau /
vahnimustāvi.ḍaṅgānāṃ trikaṭutriphalasya ca // VRs_19.80 //
bhāgāstvanekaśo grāhyāḥ kuṭajasya tathā'paraḥ /
cūrṇayitvā tataḥ sarvaṃ madhunā guṭikāḥ kiret //
ekaikāṃ bhakṣayet prātaḥ pittapāṇḍvapanuttaye // VRs_19.81 //

atha trailokyasundaraḥ /--

rasagandhakalohābhra-gu.ḍūcīsattvasūkaraḥ /
triphalāśigrumūlāni bhṛṅgasāreṇa bhāvayet // VRs_19.82 //
trailokyasundaraḥ so'yaṃ saghṛtakṣaudraśarkaraḥ /
mṛgāṅkavat pathyabhujaḥ pāṇḍuśophaṃ niyacchati // VRs_19.83 //

atha pāṇḍuśothe trinetrarasasya prayogavidhiḥ /--

yutaḥ kiñcidghṛtakṣaudra-gu.ḍatittiriguggulaiḥ /
trinetrākhyo raso yojyaḥ śophe toyānupānataḥ // VRs_19.84 //
449

atha vijayā guṭikā /--

palatrayaṃ harītakyāścitrakasya palatrayam /
elātvakpatramustānāṃ bhāgo'rddhapaliko mataḥ // VRs_19.85 //
reṇukārddhapalaṃ proktaṃ tadarddhaṃ nāgakeśaram /
vyoṣañca pippalīmūlaṃ viṣañca palamātrakam // VRs_19.86 //
rasaḥ palo mahāgandhaḥ sūkṣmacūrṇāni kārayet /
purātane gu.ḍe pakve tulārddhe tadvinikṣipet // VRs_19.87 //
himasparśantu gṛhṇīyāt ghṛtenāktvā karaṃ budhaḥ /
badarāsthipramāṇena vijayā guṭikā matā //
niśāyāṃ khādayedenāṃ śophapāṇḍuvināśanīm // VRs_19.88 //

atha ṭaṅgaṇādiyogaḥ /--

ṭaṅkaṇaṃ meghanādañca bhakṣayedviṣaśāntaye // VRs_19.89 //

atha jayapālarasaḥ /--

rasaṃ gandhaṃ mṛtaṃ tāmraṃ jayapālañca guggulum /
samāṃśamājyasaṃyuktāṃ guṭikāṃ kārayenmitām //
ekaikāṃ khādayedvaidyaḥ śophapāṇḍvapanuttaye // VRs_19.90 //

atha devadālīpañcāṅgaprayogaḥ /--

devadālyāstu pañcāṅgaṃ cūrṇaṃ kṣīraiśca vā jalaiḥ /
niṣkamātraṃ pibennityaṃ māsāt pāṇḍugadāpaham // VRs_19.91 //
450

atha kāmalālakṣaṇam /--

dagdhamāṃsarudhirāsrapittataḥ kāmalā bhramatṛṣāvidāhinī /
pītanetramalavatyupekṣayā śophayugbhavati kumbhakāmalā // VRs_19.92 //

atha apāmārgādiyogaḥ /--

apāmārgaṃ śamīmūlaṃ piṣṭvā takreṇa pāyayet /
kāmalāṃ śvayathuṃ pāṇḍuṃ karṣamātraṃ niyacchati // VRs_19.93 //

atha pañcāsyarasaḥ /--

tīkṣṇamākṣikakāntābhra-śulvasūtakatālakam /
devadālīrasaiḥ piṣṭaṃ bālukāyantramūrcchitam // VRs_19.94 //
amṛtotpalakahlāra-kandadrākṣāsamanvitam /
piṣṭaṃ yaṣṭyambhasā kṣaudra-sitābhyāṃ kāmalāpraṇut // VRs_19.95 //
451

atha triyoniḥ /--

tāmrasya turyyabhāgeṇa rasenotplutya lepayet /
nimbudrāveṇa saṃyojya sūryyatāpe vinikṣipet // VRs_19.96 //
ūrddhvādho gandhakaṃ dattvā pācayedatiyatnataḥ /
matsyākṣīmabhito dattvā mṛtsnayā sannirudhya ca // VRs_19.97 //
yāmadvayantu pakvañca svāṅgaśītaṃ samuddharet /
guñjāmātraṃ dadītāsya sābhayaṃ gu.ḍasaṃyutam //
triyonyākhyo raso hyeṣa śophapāṇḍvapanodanaḥ // VRs_19.98 //

atha mustādicūrṇam /--

mustāmṛtācitrakayaṣṭipippalī-vi.ḍaṅgaśuṇṭhītriphalairyathottaram /
cūrṇaṃ sahāyorajasā ca saṃyutaṃ samākṣikaṃ pāṇḍugadāpahaṃ param // VRs_19.99 //

atha kāmeśvaraḥ /--

palaṃ sūtaṃ palaṃ gandhaṃ vajrī pathyā trayaṃ trayam /
mustailāpatrakāṇāñca prati sārddhapalaṃ kṣipet // VRs_19.100 //
452
tryūṣaṇaṃ pippalīmūlaṃ viṣañcaiva palaṃ palam /
nāgakeśarakarṣaikaṃ reṇukārddhapalaṃ tathā // VRs_19.101 //
purātanagu.ḍenaiva tulārddhena vipācayet /
mardayet kanyakādrāvairyāmaikānte ghṛtena ca // VRs_19.102 //
guṭikāṃ badarābhāntu kārayedbhakṣayenniśi /
śophapāṇḍuharaḥ so'yaṃ rasaḥ kāmeśvaraḥ svayam // VRs_19.103 //

atha pāṇḍughanānilarasaḥ /--

tāmrabhasma rasabhasma gandhakaṃ vatsanābhamatha tulyabhāgataḥ /
vahnitoyaparimarditaṃ pacedyāmapādamatha mandavahninā // VRs_19.104 //
raktikādvitayamānato'nilān śophapāṇḍughanapaṅkaśoṣaṇaḥ // VRs_19.105 //
453

atha kaṃsādipañcakam /--

kaṃsena piṣṭaḥ śilayā sahitaḥ pācito rasaḥ /
hatābhyāṃ tīkṣṇatāmrābhyāṃ yuto hanti halīmakam // VRs_19.106 //

atha sindūrabhaṣaṇaḥ /--

śuddhasūtañca sindūraṃ palaikaikaṃ vimardayet /
vāsārasena yāmaikaṃ tena kuryyācca cakrikām // VRs_19.107 //
supakvāṃ kārayenmaṣāmuttānāṃ dvādaśāṅgulām /
tanmadhye gandhakaṃ śuddhaṃ kṣipet palacatuṣṭayam // VRs_19.108 //
pūrvoktāṃ cakrikāṃ kṛtvā tat kṣiptvā prapuṭellaghu /
jīrṇe gandhe samuddhṛtya cakrikāṃ tāṃ vicūrṇayet // VRs_19.109 //
cūrṇādṛśaguṇaṃ yojyaṃ mṛtalohañca mardayet /
laśunena daśāṃśena caṇamātrā vaṭīḥ kiret // VRs_19.110 //
vātapāṇḍuharaḥ siddho rasaḥ sindūrabhūṣaṇaḥ /
pibeccānu hyapāmārgasyairaṇḍasya ca mūlikām //
takraiḥ piṣṭvā'tha karṣaikaṃ hanti pāṇḍuṃ sakāmalam // VRs_19.111 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye udarapāṇḍu- śophakāmalākumbhakāmalāhalomakacikitsitaṃ nāmaikonaviṃśo'dhyāyaḥ // 19 //