Parts of Adhyāya 22 (input by Oliver Hellwig)

bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ /
tatrādivandhyā prathamā pāpakarmavinirmitā // VRrs_22.1 //
raktena ca pṛthagdoṣaiḥ samastaiḥ pañcadhā bhavet /
bhūtadevābhicāraiśca tisro vandhyāḥ prakīrtitāḥ // VRrs_22.2 //
pumānapi bhavedvandhyo doṣairetaiśca śukrataḥ // VRrs_22.3 //
garbhasrāvī smṛtā pūrvaṃ mṛtavatsā dvitīyakā /
tṛtīyā strīprasūtiḥ syātkākavandhyā sakṛtprasūḥ // VRrs_22.4 //
822
suvarṇaṃ rajataṃ tāmraṃ tāpyasattvaṃ ca vaikṛtam /
ekaikaṃ niṣkamānena saṃśuddhaṃ parimāritam // VRrs_22.5 //
etaccaturguṇaṃ sūtaṃ sūtāddviguṇagandhakam /
mardayellakṣmaṇātoyairbandhujīvarasairapi // VRrs_22.6 //
kācakūpyāṃ tataḥ kṣiptvā tāmrapātraṃ mukhe nyaset /
vilimpedabhitaḥ kūpīmaṅgulotsedhayā mṛdā // VRrs_22.7 //
viśoṣya ca puṭaṃ dadyādbhūmau nikṣipya kūpikām /
gajākhyapuṭaparyāptiḥ śāṇakarṣamitotpalaiḥ // VRrs_22.8 //
svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /
saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet // VRrs_22.9 //
aśvagandhārajoyuktaratāmragokṣīrasaṃyutaḥ /
sevito guñjayā tulyaḥ sitayā ca rasottamaḥ // VRrs_22.10 //
māsatrayaprayogeṇa vandhyā bhavati putriṇī /
putriṇyai snānaśuddhāyai jaratkauśikacakṣuṣī // VRrs_22.11 //
gavyājyena ca saṃsādhya tattadānīṃ hi bhojayet /
ṛtāvṛtāvidaṃ deyaṃ yāvanmāsatrayaṃ bhavet // VRrs_22.12 //
rasendraḥ kathitaḥ so+ayaṃ campakāraṇyavāsibhiḥ /
pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ // VRrs_22.13 //
sevite+asminrase strīṇāṃ na bhavet sūtikāgadaḥ /
bhavetputraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ // VRrs_22.14 //
823
vajraṃ marakataṃ padmarāgaṃ puṣpaṃ ca nīlakam /
vaidūryaṃ cātha gomedaṃ mauktikaṃ vidrumaṃ tathā // VRrs_22.15 //
pañcaguñjāmitaṃ sarvaṃ ratnaṃ bhāgottaraṃ param /
tattantroktavidhānena bhasmīkuryātprayatnataḥ // VRrs_22.16 //
sarvasmād aṣṭaguṇitaṃ bhasma vaikrāntasambhavam /
tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca // VRrs_22.17 //
sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /
sarvamekatra saṃmardya chāgīdugdhena taddvyaham // VRrs_22.18 //
vidhāya parpaṭīṃ yatnātparicūrṇya prayatnataḥ /
vandhyākarkoṭakīparṇakvāthena parimardayet // VRrs_22.19 //
kānanotpalaviṃśatyā puṭetṣoḍaśavārakam /
evaṃ raso viniṣpanno ratnabhāgottarābhidhaḥ // VRrs_22.20 //
mahāvandhyādivandhyānāṃ sarvāsāṃ saṃtatipradaḥ /
devīśāstre vinirdiṣṭaḥ puṃsāṃ vandhyatvaroganut // VRrs_22.21 //
so+ayaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut // VRrs_22.22 //
824
gandhakaḥ palamātraśca pṛthagakṣau śilālakau /
tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām // VRrs_22.23 //
viṣāṇākāramūṣāyāṃ kajjalīṃ nikṣipettataḥ /
dvipalasya ca tāmrasya tanmukhe cakrikāṃ nyaset // VRrs_22.24 //
saṃnirudhyātiyatnena saṃdhibandhe viśoṣite /
tataḥ karipuṭārdhena pākaṃ samyak prakalpayet // VRrs_22.25 //
svataḥśītaṃ samuddhṛtya cakrikāṃ paricūrṇayet /
sthagayetkūpikāmadhye vastreṇa parigālitam // VRrs_22.26 //
raso+ayaṃ cakrikābandhas tattadrogaharauṣadhaiḥ /
dātavyaḥ śūlarogeṣu mūle gulme bhagandare // VRrs_22.27 //
grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye /
nāgodare tathaivopaviṣṭake jalakūrmake // VRrs_22.28 //
skandenāmandakṛpayā trilokatrāṇahetave /
cakrikābandhanāmā+ayaṃ prasūtastrīgadāpahaḥ // VRrs_22.29
  1. jayasundararasa
  2. ratnabhāgottararasa
  3. cakribandharasa