Adhyāya 23

atha unmādavātādicikitsanam ।--

athonmādasya nidānasamprāptī /--

ādhivyādhikṛśasya durbalatanorāhārato vā bhayāt
pūjyātikramaṇādviṣādupaviṣāddaivādasāmarthyataḥ /
vaiṣamyādapi karmaṇāṃ hṛdi malā buddhervidhāyolvaṇaṃ
kāluṣyaṃ hatasaukhyaduḥkhamathanamunmādamātanvate // VRs_23.1 //
565

athonmādalakṣaṇam /--

sañjalpako dhāvati hanti caitadunmādavātasya ca lakṣma bodhyam // VRs_23.2 //

athonmādacikitsā /--

atha arkamūrttirasasya prayogavidhiḥ /--

atrārkamūrttyākhyarasasya vallaṃ dhustūravījena samaṃ prapadyāt /
marīcacūrṇena ghṛtena vā'pi pathyañca gurvannamiha praśastam // VRs_23.3 //
566
śuṣkañca śākaṃ parivarjayīta rūkṣaṃ kaṣāyaṃ bahu śītalañca /
nisbasya tailena vimardayeta kalevaraṃ śāmyati tena rogaḥ // VRs_23.4 //

atha nirguṇḍikāditailam /--

nirguṇḍikonmattakatumbinīnāṃ rasaistu tailaṃ paripācayīta /
kalevaraṃ tena vilepayeta māsārddhataḥ śāntimupaiti rogaḥ // VRs_23.5 //

atha māheśvaro dhūpaḥ /--

kārpāsāsthimayūrapicchabṛhatī-nirmālyapiṇḍītaka-
tvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacā-keśāhinirmokakaiḥ /
nāgendradvijaśṛṅgahiṅgumaricaistulyaistu dhūpaḥ kṛtaḥ
skandonmādapiśācarākṣasasurāveśagrahaghnaḥ param // VRs_23.6 //

athāpasmārasamprāptilakṣaṇe /--

kruddhairdhātubhirāhate ca manasi prāṇī tamaḥ saṃviśan
dantān khādati phenamudgirati doḥpādau kṣipanmū.ḍhadhīḥ /
567
paśyan rūpamasat kṣitau nipatati prāyaḥ karoti kriyā
bībhatsāḥ svayameva śāmyati gate vege tvapasmāraruk // VRs_23.7 //

atha apasmāracikitsā /--

atha apasmāranāśano rasaḥ /--

rasagandhaśilātuttha-kāntahemābdhiphenakam /
rajanītejanīvījaṃ karṣamātraṃ pṛthak pṛthak // VRs_23.8 //
nimbudravārdraṃ tenāntarliptāṃ tāmrapalonmitām /
pātrīṃ nyubjāṃ subhāṇḍāntā ruddhvā kharparikāṃ dhṛtām // VRs_23.9 //
bhasmanā''pūryya bhāṇḍāntardhṛtvā'dho dviniśaṃ pacet /
svāṅgaśītaṃ vicūrṇyātha raso'pasmāranāśanaḥ // VRs_23.10 //
568
vallamasyodaye dadyādvacāvyoṣavi.ḍaṅgayuk /
anu deyamajāmūtraṃ tato'rddhaprahare gate // VRs_23.11 //
sārṣape ṣo.ḍaśapale taile tallepitāṃ pacet /
nasyaṃ tailena tenāsya dadyāt savyoṣakeṇa tu // VRs_23.12 //

atha dhustūrapañcāṅgaghṛtam /--

kṛṣṇadhustūrapañcāṅgaṃ kṛṣṇagonavanītakam /
ṣa.ḍguṇaṃ navanītāttu māṣakvāthaṃ caturguṇam // VRs_23.13 //
kṣiptvā pacet ghṛtaṃ tattu pathyaṃ śākodanādiṣu /
śākeṣu kākamācī syādbhojane kṛṣṇagopayaḥ // VRs_23.14 //

atha cūrṇāñjanam /--

śatadhā māricaṃ cūrṇaṃ kuṣmāṇḍīpuṣpabhāvitam /
kuryyāttenaiva cūrṇena rātrāvañjanamācaret // VRs_23.15 //
569
evaṃ nityaṃ kṛte yāti tṛtīyadivase dhruvam /
apasmārastathā māsaṃ sevyametanmahauṣadham // VRs_23.16 //

atha masīyogaḥ /--

udbaddhamānavagalavyatiṣaktamagnau
rajjuṃ vidahya nipuṇena kṛtā masī yā /
sā śītalena salilena samaṃ nipītā
puṃsāmapasmṛtivināśakarī prasiddhā // VRs_23.17 //

atha tilajadīpāñjanam /--

kṛṣṇaṃ śvānaṃ sthitamanaśanaṃ sthāpayitvā virekaṃ
paścāddaghnā'sitatilayutaṃ bhojanaṃ bhojayitvā /
tadgrīvotthāsitatilajadīpāñjanaṃ locanasthaṃ
cāpasmāraṃ harati vidhṛtaṃ naimbasāre śarāve // VRs_23.18 //
570

atha caṇḍabhairavarasaḥ /--

hemnā śuddhena sampiṣṭaṃ daśamāṃśarasaṃ viṣam /
srotojaṃ marditaṃ toyaiḥ śūlinīdevadālijaiḥ //
gandhakasya pacettaile vaṭikonmādahṛnmatā // VRs_23.19 //

atha navāṅgavaṭikā /--

trilohapiṣṭasrotoja-sṛṣṭitrayayutaṃ rasam /
bhakṣayet pūrvavat siddhamapasmārapraṇuttaye // VRs_23.20 //

atha sūtakapratyayaḥ /--

tathaiva parpaṭī sūtaṃ brāhmīrasavimiśritam /
sūtakapratyayākhyo'sābunmādāpasmṛtī haret // VRs_23.21 //
571

atha parpaṭīrasaprayogavidhiḥ /--

parpaṭīrasaguñjā'ṣṭau nākulīvījapañcakam /
goghṛtena tu saṃyojya khādedunmādaśāntaye //
saghṛtaṃ māṣamaṇḍañca pāyayet ghṛtadugdhakam // VRs_23.22 //

atha parpaṭīramasya andhavidhaprayogavidhiḥ /--

parpaṭīrasaguñjāṣṭau brāhmīrasasamanvitam /
khādayedrogiṇaṃ vaidyo'pasmārasya praṇuttaye // VRs_23.23 //

atha sarveśvaraḥ /--

rasaṃ nāraṅgamūlañca dantī pāṭhā pṛthak pṛthak /
palamekaṃ phenaphalamarkamūlaṃ tathaiva ca // VRs_23.24 //
palaṃ śaśaviṣāṇañca triphalā ca palatrayam /
eteṣāṃ kvāthamaṃyuktaṃ dināni trīṇi mardayet // VRs_23.25 //
amlavetasasaṃyuktamarkakṣīrasamanvitam /
pañcapañcadine tadvadamarīrasasaṃyutam // VRs_23.26 //
572
triḥsaptadivasaṃ tadvanmardayet siddhamauṣadham /
piṣṭaṃ citrakaniṣkvāthe vallatrayaniṣevitam //
unmādāpasmṛtī hanyādeṣa sarveśvaro rasaḥ // VRs_23.27 //

atha netrarogāṇāṃ saṅkhyā /--

kṛṣṇe pañca navaiva sandhiṣu daśa trīṇyeva śukle'khile
jātāḥ ṣo.ḍaśa vartmajāḥ khalu caturviṃśo dṛśorviṃśatiḥ /
saptātaṅkayutāścaturnavatirityakṣṇoraśeṣāmayān
yo vetti vyapaharttumeṣa viduṣāmagre samartho bhavet // VRs_23.28 //
573

atha netrarogacikitsā /--

atha nāgādivarttiḥ /--

śilayā nihataṃ nāgaṃ rasarājaprapeṣitam /
dviguṇaṃ tutthamīṣacca karpūraṃ droṇapuṣpajaiḥ //
rasairvimardayadvarttireṣā'bhiṣyandanāśinī // VRs_23.29 //

atha vātābhiṣyande indvādivarttiḥ /--

kārpāsarasapiṣṭendu-madhuśulvarasāñjanam /
vātābhiṣyandaje tāmre tilaparṇyambumarditam // VRs_23.30 //
574

atha śleṣmābhiṣyande śulvādivarttiḥ /--

śulvajīmūtalohañca sīsañca samabhāgikam /
dviguṇañcāñjanaṃ jātī-tilaparṇīmayūrajaiḥ //
piṣṭaṃ nirghṛṣṭadadhnyarke śleṣmābhiṣyandanāśanam // VRs_23.31 //

atha tridoṣābhiṣyande rasendrādivarttiḥ /--

rasendrabhujagau tulyau tābhyāṃ dviguṇamañjanam /
īṣatkarpūrasaṃyuktaṃ daśamāṃśañca sarjakam // VRs_23.32 //
balānāgabalājājī-rasaistāmre dinatrayam /
marditaṃ syādabhiṣyande sannipātātmake hitam // VRs_23.33 //

atha pittābhiṣyande tīkṣṇādivarttiḥ /--

cūrṇaṃ tīkṣṇasya tāmrasya rasendrasamacāritam /
575
rasāñjanañca dviguṇaṃ varṣābhūrasamarditam //
śarkarāmākṣikopetaṃ pittābhiṣyandasūdanam // VRs_23.34 //

atha pittābhiṣyande nāgādivarttiḥ /--

nāgapāradadhātrīndu-ratnājyakaṇasaindhavam /
rasāñjanaṃ kaṇākṣaudraṃ tāmbūlīpatravāriṇā //
tāmreṇa marditaṃ kāṃsye pittābhiṣyandamanthanut // VRs_23.35 //

atha tāmrādivarttiḥ /--

tāmrāhitārarasapītakarohiṇīndu-
śauṇḍīrasāñjananadījapurāṇakāṃsyaiḥ /
varttiḥ kṛtā sakalasammitahaṃsapādī-
mūlairnihanti nayanāmayajālamāśu // VRs_23.36 //
576

atha pāradādivarttiḥ /--

pāradanāgarasāñjanasamānadṛ.ḍhaśimbimūlakaṃ sarajam /
saptadinaṃ ciñcādalarasapiṣṭaṃ tāmrapātraparyyuṣitam // VRs_23.37 //
varttiranātapaśuṣkā'dhimanthatimirārmapillaśuklaghnī // VRs_23.38 //

atha ekatriṃśāṅgavarttiḥ /--

pāradanāgarasāñjanavidumakāsīsalodhratāmrāṇi /
vṛttatrikaṭukagairikasindhūdbhavatutthaphenavarāḥ // VRs_23.39 //
mauktikagandhinyābhāgirikarṇīputtrajīvakanakaśiphāḥ // VRs_23.40 //
ciñcā ṣa.ḍvidhamaurvalavaṇaṃ picumardapatrarasaiḥ /
piṣṭvā tāmre liptā varttiḥ syādadhimanthapillaghnī // VRs_23.41 //

atha ṣa.ḍaṅgavarttiḥ /--

karpūrāñjanasīsapāradakaṇātīkṣṇāni piṣṭvā sakṛt
nandyāvarttarasairviśoṣya madhunā piṣṭvā punarbhājane /
śārṅge sphāṭika eva vā vinihitaṃ śuklārmakācāpahaṃ
taimiryyañca nirākaroti sahasā netre'ñjanaṃ sarvadā // VRs_23.42 //
577

atha garu.ḍāñjanam /--

katakasaindhavatuttharasāñjanaṃ trikaṭukasphaṭikābdavarāṭakam /
trikaṭutāmramayohimarohiṇī-jaladhiphenavacānṛkaroṭikā // VRs_23.43 //
uragapāradaṭaṅkaṇamañjanaṃ triphalayā madhukena ca saṃyutam /
karajavalkarasena supeṣitaṃ garu.ḍadṛṣṭisamāṃ kurute dṛśam // VRs_23.44 //

atha nayanāmṛtāñjanam /--

rasendrabhujagau tulyau tābhyāṃ dviguṇamañjanam /
īṣatkarpūrasaṃyuktamañjanaṃ timirāpaham // VRs_23.45 //

atha timiraharāñjanam /--

gandhakāddviguṇaḥ sūtaḥ sauvīrañcāṣṭamāṃśataḥ /
kapittharasasampiṣṭamañjanaṃ timirapraṇut // VRs_23.46 //
578

atha dvādaśāṅgavarttiḥ /--

nepālatutthaṭaṅkaṇatārkṣya-varātrikaṭuphenajalajañca /
jambīranīrapiṣṭaṃ kācārma-srāvatimiraśuklapillaghnam // VRs_23.47 //

atha paṭalaharendrarasaḥ /--

ruddhaḥ kapardaṭaṅkaṇaṃ lākṣājambīrayordrāvaiḥ /
māsaṃ dhānye kṣiptaḥ sūtaḥ paṭalādirogaharaḥ // VRs_23.48 //

atha svarṇādivarttiḥ /--

svarṇaṃ varāṭikā sūtaḥ sāraḥ pūtikapatrajaḥ /
navanītena saṃyuktā varttiḥ puṣpaṃ cirantanam // VRs_23.49 //

atha viṣādyañjanam /--

viṣaṃ dhātrīphalarasairdinaikaṃ paribhāvitam /
añjanaṃ śaṅkhasahitaṃ pragā.ḍhatimirapraṇut // VRs_23.50 //

atha puṣpaharāñjanam /--

śambūkaṃ vā varāṭaṃ vā dagdhaṃ sūkṣmaṃ vicūrṇayet /
añjanaṃ navanītena hanti puṣpaṃ cirantanam // VRs_23.51 //
579

atha śigrumūlādyāścyotanam /--

śigrumūlaṃ vacāṃ kṣaudrairghṛṣṭvā netraṃ prapūrayet // VRs_23.52 //

atha netraśūlaghnamāścyotanam /--

niṣpiṣyā''rdrāṃ niśāṃ vā'tha sadyaḥ śūle sukhāvaham // VRs_23.53 //

atha paunarnavāñjanam /--

śvetaṃ punarnavāmūlaṃ jalenāñjyañca śūlanut // VRs_23.54 //

atha srāvaharāñjanam /--

śvetaṃ punarnavāmūlaṃ ghṛtaghṛṣṭaṃ samañjayet /
jalasrāvaṃ nihantyāśu--" // VRs_23.55 //

atha vakraromaharāñjanam /--

"--tanmūlañca niśāyutam /
añjayedvakraromāṇi na bhavanti kadācana // VRs_23.56 //

atha nṛkapālāñjanam /--

nirghṛṣya nṛkapālantu nārīstanyena cāñjayet /
śūlaṃ satimiraṃ hanti puṣpaṃ sarpākṣidugdhataḥ // VRs_23.57 //
580

atha śigruvījatailāśryotanam /--

ciñcādalasvarasapeṣitaśigruvījaṃ
kāṃsye nighṛṣya pariśoṣya kharātapena /
tailaṃ tataḥ sṛtamidaṃ śaśipādayuktaṃ
yuñjyādbraṇārmatimire tilamātramakṣṇi // VRs_23.58 //

atha paṭalaharāñjanam /--

kāravelladravaiḥ sārddhaṃ samyagbharjyā kapardikā /
sūtakaṃ ṭaṅkaṇaṃ lākṣā-tulyaṃ jambīrajadravaiḥ // VRs_23.59 //
mardayettāmrapātre tu tasmin ruddhvā vinikṣipet /
dhānyarāśisthitaṃ māsamañjanaṃ paṭalaṃ haret // VRs_23.60 //

atha timiranāśanāñjanam /--

bhṛṅgarājarasairghṛṣṭaṃ palaikaṃ raktacandanam /
tāmrapātre sthitaṃ bhāvyaṃ tadrasena punaḥ punaḥ // VRs_23.61 //
śatadhā bhāvayet yatnāt peṣya peṣya punaḥ punaḥ /
madhunā'pyañjanaṃ hanti ṣa.ḍvidhaṃ timirāmayam // VRs_23.62 //
581

atha kācāndhyaharāñjanam /--

vījapūrarasairghṛṣṭaṃ viṣatutthasitāyutam /
añjanaṃ kārayedrātrau kācamāndhyañca nāśayet // VRs_23.63 //

atha śambūkādivarttiḥ /--

śambūkaṃ pāradaṃ nāgaṃ kāṃsyacūrṇaṃ rasāñjanam /
samaṃ sarvamidaṃ ciñcā-daladrāveṇa peṣayet // VRs_23.64 //
tāmrapātragatāṃ varttiṃ chāyāśuṣkāntu kārayet /
śuklārmatimiraṃ pillaṃ hanti sā madhunā'ñjitā // VRs_23.65 //

atha abhiṣyandaharo yogaḥ /--

asakṛcchītatoyena siñcennetrābhiṣyandajit // VRs_23.66 //

atha rātryandhaharāñjanam /--

ajasya kṛṣṇamāṃsāntaḥ pippalīmaricaṃ kṣipet /
sīvayitvā ghṛtaiḥ pacyādghaṭikānte samuddharet //
madhvājyastanyasampiṣṭaṃ rātryandhasyāñjanaṃ hitam // VRs_23.67 //
582

atha rātryandhe vyoṣāñjanam /--

ajāpittakṛtaṃ vyoṣaṃ dhūmasthāne viśoṣya ca /
ciravilvarasairghṛṣṭaṃ rātryandhasyāñjanaṃ hitam // VRs_23.68 //

atha rātryandhe maricāñjanam /--

maricaṃ matkuṇe rakte rātryandhaharamañjanam // VRs_23.69 //

atha rātryandhe pañcāṅgagu.ḍikā /--

tāmrāgryalavaṇaśaṅkhaistulyā magadhodbhavā'tha vai dhātrī /
jalapiṣṭā guṭikeyaṃ sāyaṃsamayāndhyamapaharati // VRs_23.70 //

atha navanetradātrī vaṭī /--

dviraṣṭau tāmrarajaso madhukasya caturdaśa /
kuṣṭhasya dvādaśāṃśāḥ syurvacāyāśca daśaiva tu // VRs_23.71 //
rajatasya ca catvāro dvau bhāgau kanakasya ca /
saindhavasyāṣṭabhāgāḥ syuḥ pippalyāśca ṣa.ḍeva tu // VRs_23.72 //
ajākṣīreṇa sampeṣya tāmrapātre nidhāpayet /
583
abhiṣyandamadhīmanthaṃ vraṇaśuklaṃ kukūṇakam //
timiraṃ paṭalaṃ kācaṃ kaṇḍūṃ hanti viśeṣataḥ // VRs_23.73 //

atha dviruttarakaṇādivarttiḥ /--

kaṇalavaṇavacāyugyaṣṭitāmraiḥ krameṇa
dviguṇadharaṇavṛddhaiśchāgadugdhena piṣṭaiḥ /
nikhilanayanarogān hanti varttirviśiṣṭā
raja iva niśi sarpiḥ-kṣaudrayuktaṃ varāyāḥ // VRs_23.74 //

atha tāmravarttiḥ /--

ārdrālakucabhṛṅgāṇāṃ rasaḥ piṣṭena kasyacit /
gandhakena samāṃśena prāgvattāmrañca māritam // VRs_23.75 //
584

atha tāmradrutiḥ /--

tāmrābhrakañca tutthañca daśaniṣkaṃ pṛthak pṛthak /
kandukasthamidaṃ triṃśatkarṣaṃ cūrṇitagandhakam // VRs_23.76 //
dattvā'lpaśo'gninā'lpena ruddhvā dhūmaṃ visarjayet /
prasthāmbumarditasyāsya prasādaṃ niḥsṛtaṃ yutam // VRs_23.77 //
tutthanīraśilājābhyāṃ karṣāṃśābhyāṃ viśoṣayet /
tāmradrutiriyaṃ sājya-mānuṣīkṣīramākṣikāt // VRs_23.78 //
kācārmapillābhiṣyanda-vraṇaśuklapraṇāśinī /
tatkiṭṭaṃ dadrukiṭima-pāmādīn lepanājjayet // VRs_23.79 //

atha dvitīyatāmradrutiḥ /--

śulyaṃ gandhakamabhrakañca rasakaṃ diksaṅkhyaniṣkaṃ pṛthak
sarvaṃ rudrajaṭārasena bahuśo bhṛṅgasya sāreṇa vā /
prāyaḥ ślakṣṇataraṃ sumarditamidaṃ samyak puṭaṃ kārayet
sthālyāṃ tat punareva śītalamidaṃ vinyasya tasyāntare // VRs_23.80 //
585
niṣkaṃ niṣkamanantaraṃ paripacejjīrṇaṃ yathā gandhakaṃ
syādevaṃ śataniṣkamātramasakṛttadbhasma śītaṃ tataḥ /
prasthenommitavāriṇā vilulitaṃ kalkaṃ vinā gālitaṃ
saṅgṛhyāmbu tadantare śikhinibhaṃ tutthaṃ sucūrṇīkṛtam // VRs_23.81 //
karṣāṃśāsitamañjanaṃ vinihitaṃ kāṃsye paraṃ śoṣayet
tāṃ tāmradrutimāmananti nikhilānnetrāmayānnāśayet // VRs_23.82 //

atha gandhakadrutiḥ /--

ārdrakasya rase piṣṭaṃ gandhakena vimiśritam /
tutthantu niṣkadaśakaṃ tanmānañcābhrakaṃ kṣipet // VRs_23.83 //
daśaniṣkeṇa tanmānaṃ tāmrañca śakalīkṛtam /
bharjayet kharpare kṣiptvā dahettadanu cūrṇayet // VRs_23.84 //
tanmiśraṃ kandukasthena cūrṇametena bharjayet /
gandhakaṃ cūrṇitaṃ kṛtvā karṣantu vidhinā śanaiḥ // VRs_23.85 //
586
bharjitaṃ tajjalaprasthe nīlañcāpi śilājatu /
karṣapramāṇaṃ nikṣipya mardayedbhāvayet punaḥ // VRs_23.86 //
prasādaṃ srāvayet paścādātape pariśoṣayet /
gandhakadrutirityeṣā sarvanetrāmayāpahā // VRs_23.87 //
viśeṣāt vraṇakuṣṭhañca pillaṃ kācaṃ kukūṇakam /
jayettasya ghṛtakṣaudraiḥ sarvaṃ tat parikalpayet // VRs_23.88 //
vraṇān kṛcchrān susūkṣmāgrānapi śīghraṃ nivarttayet /
tatkiṭṭaṃ dadrukiṭima-pāmādīn lepanājjayet // VRs_23.89 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye unmāda- vātāpasmāra-netrarogāṇāmupacāro nāma trayoviṃśo'dhyāyaḥ // 23 //