Adhyāya 25

622

atha kṣudrarogādicikitsanam ।--

atha kṣudrarogāṇāṃ nāmāni /--

vyaṅgaḥ kacchapanīlikākunakhaviddhotkoṭhakoṭhālasaiḥ
kakṣāruddhagudaprasuptivivṛtā-visphoṭavalmīkaruk /
visphaḥ syāt kadarājagallijatumaṇyandhālajīrājikāḥ
kṣudrā lāñchanaśarkareti ca yava-prakhyāgnirohiṇyapi // VRs_25.1 //
jālāśmagardabhavidārimasūrikābhiḥ
satpadmakaṇṭakarujā saha gardabhī ca /
syāccharkarārbudamaṣānanadūṣikaiśca
gaṇḍāhvayā panasikā tvirivelliketi // VRs_25.2 //
623

atha kṣudrarogacikitsā /--

atha kṣudraroge parpaṭīprayogavidhiḥ /--

sarpiṣā nimbacūrṇena prayuktā parpaṭī haret /
masūrikāḥ kṣudrarogānanyānapi ca dustarān // VRs_25.3 //

atha vyaṅge śaśarudhiraprayogaḥ jātīphalaprayogaśca /--

tatkālaśastraprahataḥ śaśo yastasyāsṛjā naśyati lipyamānam /
vyaṅgaṃ mukhe jātiphalasya vāhya-tvacā'thavā santatameva liptam // VRs_25.4 //

atha vyaṅge iṅgudīmajjaprayogaḥ /--

iṅgudīphalasamudbhavamajjā peṣitā'tiśiśireṇa jalena /
ekaviṃśatidinapraviliptā vyaṅgamānanabhavaṃ parimārṣṭi // VRs_25.5 //
624

atha kunakhe snuhīkṣīrādipralepaḥ /--

uddhṛtya kunakhaṃ kṣīraṃ snukparṇī ṭaṅkaṇaṃ samam /
samyaṅniruddhadāhañca mūle kṛtvā nakhī bhavet // VRs_25.6 //

atha kunakhe abhayāprayogaḥ /--

vraṇapūtipūyajuṣṭaṃ nakhavivaraṃ maṅkṣu ropayatyabhayā /
nānāvidhaiḥ kimetairāsphotāravikuraṇṭakakṣīraiḥ // VRs_25.7 //

atha kunakhe kuṣṭhādipralepaḥ /--

sakuṣṭhaṃ jīrakaṃ toyaiḥ piṣṭvā lepena nāśayet // VRs_25.8 //

atha kunakhe puttrajīvaprayogaḥ /--

puttrajīvasya vā majjāṃ toyaiḥ piṣṭvā pralepayet // VRs_25.9 //

atha kakṣāgranthau śigruprayogaḥ /--

śigrumūlaṃ niśātoyaiḥ kakṣāgranthiharaṃ lipet // VRs_25.10 //

atha kakṣāgranthau viṣādilepaḥ /--

viṣaṃ punarnavāmūlaṃ jalalepena taṃ jayet // VRs_25.11 //
625

atha stanavidradhau kriyākramaḥ /--

sarveṣāṃ stanarogāṇāṃ raktamokṣaḥ praśasyate /
pūyapakvaḥ stano yaḥ syāllepastasyāvapāṭane // VRs_25.12 //

atha stanavidradhisphoṭane ekavīraprayogaḥ /--

ekavīrasya mūlantu ajāmūtreṇa lepayet /
tatkṣaṇāt sphuṭate pakvaṃ śastrairvā sphoṭayedbhiṣak // VRs_25.13 //

atha stanavidradhiropaṇe yaṣṭyādicūrṇam /--

yaṣṭīnimbaharidrā ca nirguṇḍīdhātakīsamam /
cūrṇaṃ stanavraṇe deyaṃ ropaṇaṃ kurute hitam // VRs_25.14 //

atha stanavidradhiropaṇe dāruvarttiḥ /--

madhvājyairdevadāruñca piṣṭvā varttiṃ pralepayet /
pūyapakve stane kṣiptvā ropaṇaṃ kurute kṣaṇāt // VRs_25.15 //

atha liṅgaroge bolaprayogaḥ /--

liṅgavyādhau lohitaṃ srāvayitvā
paścādbolaṃ bhakṣayettasya nuttyai // VRs_25.16 //
626

atha liṅgapāke u.ḍumbarādikṣālanam /--

u.ḍumbaravaṭāśvattha-sāmrajambūtvacaḥ śṛtam /
jalaiḥ kvāthañca tenaiva kṣālayelliṅgapākanut // VRs_25.17 //

atha liṅgapāke jīrakaprayogaḥ /--

kumārīrasasampiṣṭaṃ jīrakaṃ lepayedbhiṣak /
tena dāhaśca pākaśca śamamāpnoti niścitam // VRs_25.18 //

atha liṅgapāke mahāśaṅkhaprayogaḥ /--

mahāśaṅkhaṃ jalairghṛṣṭvā tena liṅgaṃ pralepayet // VRs_25.19 //

atha liṅgaroge ghoṇṭādilepaḥ /--

ghoṇṭā pūgañca vā toyaiḥ sāraṃ vā khadirotthitam /
jalaiḥ piṣṭaṃ pralepo'yaṃ liṅgarogaharaḥ pṛthak // VRs_25.20 //

atha liṅgapāke gandhakaprayogaḥ /--

sugandhakaghṛtairlepaḥ pakvaliṅge sukhāvahaḥ // VRs_25.21 //

atha liṅgapāke nimbādicūrṇam /--

nimbakhādiramañjiṣṭhā-cūrṇañca patanaṃ jayet // VRs_25.22 //
627

atha liṅgavraṇaropaṇe saindhavaprayogaḥ /--

yavaciñcārasairghṛṣṭaṃ saindhavaṃ ropayet vraṇam /
granthiḥ kaṭyāñca jaghane śamamāpnoti nānyathā // VRs_25.23 //

atha liṅgavraṇādau śigruprayogaḥ /--

śigrumūlaṃ tvacastoyaiḥ piṣṭvā lepena taṃ jayet // VRs_25.24 //

atha liṅgādigatagranthau kuṣṭhādilepaḥ /--

kuṣṭhajīrakayorlepastoyairgranthipraśāntaye // VRs_25.25 //

atha guhyādigatapi.ḍakāyām aśvatthādipralepaḥ /--

aśvatthasya tvaco bhasma cūrṇena saha miśritam /
navanītaṃ dvayostulyaṃ mardyaṃ tena vilepanāt //
āsane gudapārśve ca kaṭyāñca piṭikāṃ jayet // VRs_25.26 //

atha liṅgādipi.ḍakāyāṃ vākucī-citrakaprayogau /--

gomūtraiḥ kṣālayettāñca lepo vākucīvījakaiḥ /
kṛtvā kaṇḍūṃ nihantyāśu citrakaṃ vā gavāṃ jalaiḥ // VRs_25.27 //
628

atha liṅgādipiḍakāyāṃ sarpākṣīprayogaḥ /--

naramūtreṇa sarpākṣīṃ piṣṭvā lepena tāṃ jayet // VRs_25.28 //

atha liṅgaroge lavaṅgādidhūmaḥ /--

lavaṅgajānāṃ lavakaṃ karpūraṃ caṇasammitam /
daradaṃ tolamānañca sarvaṃ khalle vicūrṇayet // VRs_25.29 //
brahmavṛkṣaṃ kokilākṣaiḥ sarvaṃ yatnena mardayet /
yāvat kajjalasaṅkāśaṃ śyāmatāñca tathaiva ca // VRs_25.30 //
caturdaśasamā kāryyā pū.ḍikā bandhayedbhiṣak /
ravivāre samādeyā hyaṅgāre chagaṇodbhave // VRs_25.31 //
tāṃ nikṣipyātha saṅgopya nāsikāṃ vivṛtāṃ nayet /
mukhamācchādya śvāsena yātāyātena grāhayet // VRs_25.32 //
vīṭikāpūrṇavadano dvivāraṃ kārayet sadā /
evaṃ saptadinaṃ kṛtvā paścāt snānādikaṃ caret // VRs_25.33 //
pathyaṃ nirlavaṇaṃ deyaṃ jalaṃ śītaṃ niṣevayet /
anena yogarājena liṅgavyādhiḥ praśāmyati // VRs_25.34 //
629

atha kaṇḍvādau kāñcanīprayogaḥ /--

lepayet kāñcanīmūlaṃ naramūtreṇa peṣitam /
kaṇḍūpāmā śamaṃ yāti sarvāṅgīṇā na saṃśayaḥ // VRs_25.35 //

atha pāmāyāṃ śākhoṭakakvāthaḥ /--

śākhoṭasya tvacastoyaiḥ paktvā kvāthaṃ samāharet /
pibedgomūtrasantulyaṃ pāmārttaḥ sukhamāpnuyāt // VRs_25.36 //

atha pādakaṇḍūharayogaḥ /--

pādakaṇḍūharaṃ kuryyānnavanītena mṛṅkṣaṇam /
hayāripatradhūpena svedanaṃ tadanantaram // VRs_25.37 //

atha pādadāhe tilādicūrṇam /--

pādadāhaharakvāthe tilāddviguṇavākucī /
cūrṇitā madhusarpirbhyāṃ dvikarṣaṃ tatpraśāntaye // VRs_25.38 //
630

atha pādakaṇḍūharayogāntaram /--

pādakaṇḍūvinodārthaṃ navanītena mṛkṣaṇam // VRs_25.39 //

atha pādasphuṭane pathyāmardanam /--

pathyā ghṛtena sañcūrṇya mardanaṃ karapādayoḥ /
sphuṭitatvanivṛttyarthaṃ--" // VRs_25.40 //

atha kadare yavaciñcādikaṣāyaḥ /--

"--yavaciñcārddhapakvayā /
śilādinā kṛte bhede ṣa.ḍguṇañca dravaṃ kṣipet // VRs_25.41 //

atha vipādikāyāṃ gu.ḍādipralepaḥ /--

gu.ḍaguggulusindūramuśīraṃ gairikaṃ madhu /
madanaṃ ghṛtasaṃyuktaṃ pādasphoṭe pralepayet //
saptāhāt sphuṭitau pādau syātāṃ paṅkajasannibhau // VRs_25.42 //
631

atha vipādikāyāṃ madanādipralepaḥ /--

madanaṃ sikthakaṃ tulyaṃ sāmudraṃ lavaṇaṃ tathā /
mahiṣīnavanītena sutaptālepanādbhavet //
saptāhāt sphuṭitau pādau jāyete kamalopamau // VRs_25.43 //

atha kaṇḍvādau rasādipralepaḥ /--

rasaṃ gandhaṃ samaṃ mardyaṃ dvābhyāṃ tulyañca kāñcanam /
dinaikaṃ citrakadrāvaiḥ piṣṭvā lepaṃ prakārayet //
kaṇḍūgaṇḍaṃ khu.ḍaṃ hanti gulphayorantarutthitam // VRs_25.44 //

atha svarabhaṅge rasādivaṭikā /--

dhātrīphalarasakṣīraiḥ pānaṃ syāt svarabhaṅganut // VRs_25.45 //

atha svarabhaṅge devadārvādicūrṇam /--

devadārukaṇāvyoṣa-śatāhvāpatrakaṃ śilā /
vacāsaindhavaśigrūttha-mūlaṃ peṣyaṃ samaṃ samam // VRs_25.46 //
632
karṣaikaṃ madhusarpirbhyāṃ māsamātraṃ sadā lihet /
māsaikaṃ karṣakarṣañca kinnaraiḥ saha gīyate // VRs_25.47 //

atha galadāhe maindhavādicūrṇam /--

saindhavendrayavaṃ rātrau maricañcoṣṇavāriṇā /
pāyayet karṣamātrantu galadāhapaśāntaye // VRs_25.48 //

atha galadāhe karañjamajjā-pathyāprayogau /--

karañjavījamajjāntu dviniṣkāñcoṣṇavāriṇā /
galadāhaharaṃ khādet pathyā vā kṣaudrasaṃyutā // VRs_25.49 //

atha stanavarddhane balādipralepaḥ /--

balānāgabalākuṣṭha-tvacāṃ cūrṇañca lepayet /
mahiṣīnavanītena stanau pīnau sthirau bhavet // VRs_25.50 //

atha stanavarddhane snehanasyama /--

śyāmāniśābalārājī-lavaṇaṃ kvāthayet samam /
toyairaṣṭaguṇaireva pādaśeṣaṃ samāharet // VRs_25.51 //
633
tilatailaṃ kvāthapādaṃ tailārddhaṃ māhiṣaṃ ghṛtam /
snehaśeṣaṃ pacettena nasyena māsamātrake //
bālādivṛddhanārīṇāṃ yauvanaṃ kurute'dbhutam // VRs_25.52 //

atha stanavidradhau kuruvakatailam /--

kuruvatvakkaṣāyeṇa tatkalakena ca sādhitam /
tailantu vanitānāñca kucakumbhavraṇāpaham // VRs_25.53 //

atha stanavidradhau śulvaprayogaḥ /--

śulvacūrṇaṃ rase jīrṇaṃ madayantī punarnavā /
meṣaśṛṅgīrasaścaitā vraṇaśoṣaṇaropaṇam // VRs_25.54 //

atha snāyuke kumbhīprayogaḥ /--

kumbhīpuṣpāṇi cā''dāya gilayedravivāsare /
yā vatsaṅkhyāni puṣpāṇi tāvadvarṣāṇi snāyukaḥ //
na niryāti na sandehaḥ siddhayoga udāhṛtaḥ // VRs_25.55 //
634

atha bhasmakalakṣaṇam /--

yena bhasmībhavantyāśu bhakṣitānyakhilānyapi /
vastūni sa kṣudhārūpo vyādhirbhasmaka ucyate // VRs_25.56 //

atha ślopadasya samprāptilakṣaṇe /--

kaphottarā raktacalāśritā malāḥ
pādeṣvadhaḥkāyamupāśritāḥ śanaiḥ /
kurvanti śophaṃ ghanamāha ślīpadaṃ
tat karṇanāsādiṣu pādavadbhavet // VRs_25.57 //

atha ślīpade cakreśvaro rasaḥ /--

tāmracūrṇasamaṃ sūtaṃ śuddhaṃ mardyaṃ dinatrayam /
nāgavallīmeghanāda-pāṭhāpaunarnavadravaiḥ // VRs_25.58 //
635
gomūtre mardayedgā.ḍhaṃ cakrayantre dinaṃ pacet /
māsaikaṃ bhakṣayet kṣaudraiḥ ślīpadī ca pibedanu // VRs_25.59 //
khādiraṃ śallakīkāṣṭhaṃ kṣaudrañcāśanakāṣṭhakam /
gavāṃ mūtraiḥ samaṃ piṣṭvā pibet ślīpadanāśanam // VRs_25.60 //

atha ślīpade gu.ḍūcyādilepaḥ /--

gu.ḍūcīkaṭukāśuṇṭhī-devadāruvi.ḍaṅgakam /
piṣṭvā gomūtrasaṃyukto lepaḥ ślīpadanāśanaḥ // VRs_25.61 //

atha valmīke bahubhāvitapittalaprayogaḥ /--

brāhmīpalāśayoḥ kvāthe rītipatraṃ vinikṣipet /
dinadvayaṃ tatastāni punastenaiva gharṣayet // VRs_25.62 //
laghubhāṇḍe samādāya cūrṇaṃ kuṣmāṇḍavāriṇā /
mahattrivāraṃ kurvīta puṭaṃ karabhavāriṇā // VRs_25.63 //
636
mardayitvā puṭaṃ dadyādajāmūtreṇa bhāvayet /
tato'pyekaṃ puṭaṃ dattvā tisrastrikaṭubhāvanāḥ // VRs_25.64 //
amaryyajāvi.ḍaṅgāgni-gojalairatha bhāvitaḥ /
pratimeṣaḥ susaṃsiddho raso valmīkamṛdrasaiḥ // VRs_25.65 //
vallatrayamito deyo valmīke tasya mṛtsnayā /
valmīkaṃ samvilipyaitat kṛmisaṅghapraśāntaye // VRs_25.66 //
rasairuttaravāruṇyāḥ sabhramaṃ hanti mārutam /
vāsānīrānupānena jayet kaphasamīraṇam // VRs_25.67 //

atha sthaulye vi.ḍaṅgādicūrṇam /--

vi.ḍaṅgaṃ nāgaraṃ kṣāraṃ kālaloharajo madhu /
yavāmalakacūrṇañca yogo'tisthaulyadoṣajit // VRs_25.68 //
637

atha sthaulye triphalādi-patrādikaṣāyau /--

varāsanāmnayaḥ patra-niśākvāthaṃ madhuplutam /
dviradasthūladeho'pi pibenmāsāt kṛśo bhavet // VRs_25.69 //

atha viparītaratijavyādhilakṣaṇam /--

viparīte rate prāpte liṅge dāhaḥ prajāyate /
kārśyañca sarvagātreṣu--" // VRs_25.70 //

atha viparītaratijavyādhipratīkāraḥ /--

"--tatpratīkāra ucyate /
gratyagrastannibadhyaiva liṅge coṣaṇamācaret // VRs_25.71 //
kṣaṇe tvetasya sañjāte kṣālayecchītalāmbunā /
kolaniryyāsamādāya pāyayettaṃ saśarkaram //
śālmalīdūrvayormūlī-rasapāyasamāśayet // VRs_25.72 //
638

atha upadaṃśādipratīkāraḥ /--

puruṣavyādhinuttyarthaṃ raktasrāvo hi pṛṣṭhake /
bhakṣaṇaṃ bolabaddhasya matsyākṣīmūlalepanam // VRs_25.73 //
jānuruggranthinuttyarthaṃ yavaciñcāḥ pralepayet /
sāmudrakāñjikābhyāṃ hi lepaṃ vidhehi satvaram // VRs_25.74 //

atha raktavikṛtau bolabaddharasaprayogopadeśaḥ /--

sarvaraktavikāreṣu bolabaddhasya sevanam // VRs_25.75 //

atha asthibhagne lākṣādipralepaḥ /--

meṣīkṣīraṃ dravaṃ cūrṇaṃ kaṭutumbe vinikṣipet /
pralepanena sātatyādasthibhagnaḥ praśāmyati // VRs_25.76 //

atha snāyuke asparśāriprayogopadeśaḥ /--

snāyukasyāpanuttyarthamasparśāripraveśanam // VRs_25.77 //
639

atha yonivyāpannidānam /--

daivenātirate strīṇāṃ viṣamotkaṭakāsanāt /
jāyante vyāpado yonau duṣṭavījārttavānmataḥ // VRs_25.78 //

atha yonivyāpatsu piṣṭīyogaḥ /--

piṣṭī tārārkayorekā taile gandhasya pācitā /
sevitā madhusarpirbhyāṃ guhmarogānniyacchati // VRs_25.79 //

atha yoniśūle nimbādigolakam /--

nimbudrāvaiḥ susampiṣṭaṃ nimbairaṇḍasya vījakam /
yoniśūlaharaṃ kṣiptvā golakaṃ yonimadhyagam // VRs_25.80 //
640

atha yoniroge somarājyādipralepaḥ /--

somarājī devadāru nimbadāruniśāsanam /
takrapiṣṭaṃ pralepo'yaṃ yonyāmayaharo bhavet // VRs_25.81 //

atha yonikṛmiśūle rasonādipralepaḥ /--

rasonaṃ gṛhadhūmantu viśālā saviḍaṅgakam /
kaṇṭakārīphalaṃ toyaiḥ piṣṭvā yonau pralepayet //
kṛmiśūlaharaṃ khyātaṃ saptāhānnātra saṃśayaḥ // VRs_25.82 //

atha phalaghṛtam /--

mañjiṣṭhā tagaraṃ kuṣṭhaṃ triphalā śarkarā vacā /
medā yaṣṭī haridre dve dīpyakaṃ kaṭurohiṇī // VRs_25.83 //
payasyā hiṅgu kākolī vājigandhā śatāvarī /
pratyekaṃ cūrṇayet karṣaṃ dvātriṃśatpalakaṃ ghṛtam // VRs_25.84 //
ghṛtāccaturguṇaṃ kṣīraṃ ghṛtaśeṣaṃ vipācayet /
yoniśūle śukradoṣe garbhiṇīnāñca pāyayet // VRs_25.85 //
641

atha rajonāśe triyonirasaprayogavidhiḥ /--

triyonirasaguñjekaṃ triniṣkamabhayāgu.ḍam /
puṣparodhaharaṃ khādet palaikaṃ tilajīvanam //
tataḥ śītodakaṃ kṣiptvā puṣpaṃ sravati tatkṣaṇāt // VRs_25.86 //

atha puṣparodhaharayogatrayam /--

lāṅgalīkandacūrṇaṃ vā mūlaṃ vā'pyāpamārgajam /
indravāruṇīmūlaṃ vā yonisthaṃ puṣparodhanut // VRs_25.87 //

atha puṣparodha-raktagulmaharayogadvayam /--

tilamūlakaṣāyantu brahmadaṇḍīyamūlakam /
yaṣṭītrikaṭukaṃ cūrṇaṃ kvāthayuktañca pāyayet //
puṣparodhe raktagulme strīṇāṃ sadyaḥ praśasyate // VRs_25.88 //
642

atha puṣparodhe caṇakaprayogaḥ /--

caṇakānāṃ rasañcaiva śṛtaṃ kṣīraṃ ghṛtena vā /
śarkarāmadhusaṃyuktaṃ raktadoṣaharaṃ pibet // VRs_25.89 //

atha puṣparodhe gu.ḍavyoṣādicūrṇam /--

tilakvātho gu.ḍaṃ vyoṣaṃ tilabhārgīyutaṃ pibet /
kvāthaṃ raktabhave gulme naṣṭapuṣpe'tha pāyayet // VRs_25.90 //

atha garbhājanane dhustūraprayogaḥ /--

grāhyaṃ kṛṣṇacaturdaśyāṃ dhustūrasya tu mūlakam /
kaṭyāṃ baddhvā ramet svecchaṃ na garbhaḥ sambhavet kvacit // VRs_25.91 //
muktena labhate garbhaṃ purā nāgārjunoditam /
tanmūlacūrṇaṃ yonisthaṃ na garbhaḥ sambhavet kvacit // VRs_25.92 //

atha garbhājanane saindhavaprayogaḥ /--

ṛtau jāte kṣipedyonau tilatailāktasaindhavam /
dravate tatkṣaṇādeva tacchukraṃ puṣpitāmapi // VRs_25.93 //
643

atha garbhasrāvaṇe cūrṇaprayogaḥ /--

devālaye tu yaccūrṇaṃ karṣekaṃ toyapeṣitam /
pibedgarbhavatī nārī garbhaḥ sravati tatkṣaṇāt // VRs_25.94 //

atha garbhasrāvaṇe eraṇḍaprayogaḥ /--

kāṇḍameraṇḍapatrasya yonāvaṣṭāṅgulaṃ kṣipet /
caturmāsodbhavo garbhaḥ sravatyeva hi tatkṣaṇāt // VRs_25.95 //

atha garbhasrāvaṇe citrakaprayogaḥ /--

nirguṇḍīdravasampiṣṭaṃ citramūlaṃ madhuplutam /
karṣaṃ bhuktvā patatyāśu garbhā raṇḍākulodbhavaḥ // VRs_25.96 //

athātiraktasrāve śarapaṅkhāprayogaḥ /--

mūlantu śarapuṅkhāyāstaṇḍulāmbuprapeṣitam /
pāyayet karṣamātraṃ tadatiraktapraśāntaye // VRs_25.97 //
644

athātiraktasrāve arkamūrttiramaprayogavidhiḥ /--

strīṇāṃ rakte pūyake vā pravṛtte saimaṃ cūrṇaṃ peṭakārībhavañca /
dadyāt pātarmallakhaṇḍena sārddhaṃ dattvā sūtaṃ tvarkamūrttiṃ ghṛtena // VRs_25.98 //

atha yoniśūlaharayogadvayam /--

yonau śūle nimbavātāripiṣṭiṃ kuryyādyadvā nāgakarṇotthamūlaiḥ // VRs_25.99 //

atha rajodoṣe vyoṣāditailam /--

tailaṃ kvā vyoṣavaṣṭiprayuktaṃ dadyāt strīṇāṃ raktadoṣāpanuttyai // VRs_25.100 //

atha puṣyānugaṃ cūrṇam /--

pāṭhā jambāmrayorasthi śilodbhedaṃ rasāñjanam /
ambaṣṭhāśālmalīṃ piṣṭvā samaṅgāvatsakatvacam // VRs_25.101 //
vāhlīkavilvātiviṣā-lodhratoyadagairikam /
śuṇṭhīmadhūkamārdvīkaṃ raktacandanakaṭphalam // VRs_25.102 //
645
kaṭvaṅgavatsakānantā-dhātakīmadhukāñjanam /
puṣye gṛhītvā sañcūrṇya sakṣaudraṃ taṇḍulāmbunā // VRs_25.103 //
pibedarśaḥsvatīsāre raktaṃ yaścopaveśyate /
doṣāgantukṛtā ye ca bālānāṃ tāṃśca nāśayet // VRs_25.104 //
yonidoṣaṃ rajodoṣaṃ śyāvaṃ śvetāruṇatviṣam /
cūrṇaṃ puṣyānugaṃ nāma hitamātreyapūjitam // VRs_25.105 //

atha trividhaviṣanirdeśaḥ /--

yat kandamūlādiṣu jāyate tato viṣādviṣaṃ sthāvaramugravīryyam /
sarpādikaṃ jaṅgamamucyate taddravyairanekaiḥ kṛtakañca yattat // VRs_25.106 //
646

atha viṣacikitsā /--

atha meghanādaprayogaḥ /--

ghananādajaṭā hanti viṣaṃ sthāvarajaṅgamam // VRs_25.107 //

atha sūta-śatāvarīyogaḥ /--

jyeṣṭhāmbusūtarājena pītā'bhīruśiphā tathā // VRs_25.108 //

atha sūta-somarājīyogaḥ /--

surabhiśakṛdrasabhāvita-śaśirājīcūrṇasaṃyutaḥ sūtaḥ /
sthāvarajaṅgamakṛtrimaviṣajit guñjāmito'bhyastaḥ // VRs_25.109 //
647

atha abhrakādipralepaḥ /--

abhrakaṃ tālakaṃ tāpyaṃ śilājit kunaṭī rasaḥ /
devadālīraso vyoṣaṃ lepanādviṣanāśanam // VRs_25.110 //

atha lūtāviṣe sūtabhasmaprayogaḥ /--

rasena cakramardasya puṭitaḥ puṭapācitaḥ /
eraṇḍasnehasaṃyuktaḥ sūto lūtāvikārajit // VRs_25.111 //

atha mahāsarpaviṣe nāgadamanīprayogaḥ /--

jalena nāgadamanī-mūlaṃ nasye prayojitam /
mahāsarpasya viṣamaṃ viṣaṃ naśyati tatkṣaṇāt // VRs_25.112 //

atha pañcāṅgaśirīṣaprayogaḥ /--

jalapiṣṭaṃ śirīṣasya pañcāṅgaṃ yaḥ pibennaraḥ /
sa nāgarājadaṣṭo'pi mānuṣo nirviṣo bhavet // VRs_25.113 //

atha aśvagandhā-vandhyāprayogau /--

aśvagandhābhavaṃ kandaṃ bandhyāyā vā'tha yaḥ pibet /
tasya dehāntaraṃ yāti viṣaṃ sthāvarajaṅgamam // VRs_25.114 //

atha vṛścikaviṣe vyoṣāditailam /--

vyoṣairaṇḍasrāvapakvantu tailaṃ lepāyoktaṃ vṛścikānāṃ sadaiva // VRs_25.115 //
648

atha tārkṣyasūtaḥ /--

sūtaṃ gandhaṃ ṭaṅkaṇaṃ hemayuktaṃ gharṣedyāmaṃ meghanādīrasena /
golaṃ kṛtvā kāntapāṣāṇamūṣā-madhye kṣiptvā bhūdhare taṃ puṭeta //
paścādgharṣenmeghanādīrasena sūtaḥ siddhastveṣa tārkṣyo viṣāriḥ // VRs_25.116 //

atha viṣahararasaḥ /--

tārkṣyaṃ bandhyāṃ bhakṣayedraktimānaṃ sūtaṃ tasmāt yānti nāśaṃ viṣāṇi // VRs_25.117 //

atha mṛtasañjīvanam /--

sasinduvāratagaraṃ mṛtasañjīvanaṃ viṣam // VRs_25.118 //

atha ākhuviṣe śirīṣaprayogaḥ /--

śirīṣakusumaṃ patraṃ viṣamākhuviṣāpaham // VRs_25.119 //

atha sarvaviṣe devadārvādiyogaḥ /--

devadāru nataṃ māṃsī lavalī vākucī viṣam /
kuṣṭhañca pānalepābhyāṃ samastaviṣanāśanam // VRs_25.120 //
649

atha sarvaviṣe ṭaṅgaṇaprayogaḥ /--

sarpādiviṣanāśāya ṭaṅkaṇasya rajo'mbhasā /
pānābhyañjananasyādyairatiguhyopadaṃśinā // VRs_25.121 //

atha vṛścikaviṣe manohvādigu.ḍikā /--

manohvā saindhavaṃ hiṅgu mālatīpallavāni ca /
gośakṛdrasapiṣṭāni gu.ḍikā vṛścikāpahā // VRs_25.122 //

atha vṛścikaviṣe palāśavījagu.ḍikā /--

arkapayasā divā brāhma-tarorbhāvitairmuhurvījaiḥ /
gu.ḍikā kṛtā prayatnāt vṛścikaviṣamāśu nāśayati // VRs_25.123 //

atha garaviṣe kanakādivaṭī /--

kanakasārasutīkṣṇanidigdhikā-hapuṣāsiddhakalāṃśaniṣevaṇāt /
jayati sādhu yuvā dhanakāṅkṣayā gaṇikayā paridattagarauṣadham // VRs_25.124 //
650

atha saviṣānne vṛkṣāmlādiyogaḥ /--

purāṇavṛkṣāmlayutaṃ kaṭutrayaṃ nareṇa bhuktaṃ tvaśanāvasāne /
asāravṛttābalayā'rthakāṅkṣayā sahānnadattaṃ viṣamāśu nāśayet // VRs_25.125 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye kṣudraroga- guhyaroga-sthāvara-jaṅgamaviṣapratīkāro nāma pañcaviṃśo'dhyāyaḥ // 25 //