Adhyāya 27

664

atha vājīkaraṇam ।--

atha vājīkaraṇasya guṇāḥ /--

vājīkaraṇamanvicchet satataṃ viṣayī pumān /
puṣṭistuṣṭirapatyañca guṇavattatra saṃsthitam // VRs_27.1 //

atha vājīkaraṇasya niruktiḥ /--

vājīvātibalo yena yātyapratihatī'ṅganāḥ /
tat vājīkaraṇaṃ viddhi dehasyaujaskaraṃ param // VRs_27.2 //
665

atha śukrakṣayasya nidānam /--

śukrantu cintāvyāyāma-vyādhibhirdehakarṣaṇāt /
kṣayaṃ gacchatyanaśanāt strīṇāñcātiniṣevaṇāt // VRs_27.3 //

atha vājīkaraṇayogopadeśe pratijñā /--

tasmāt prayogān vakṣyāmi durbalānāṃ balapradān /
sukhopayogāt bālānāṃ bhūyaśca balavarddhanāt // VRs_27.4 //

atha vājīkaraṇaprayoge pūrvakṛtyam /--

śuddhakāyo yathāpakti vṛṣyayogān prayojayet // VRs_27.5 //

atha madhukaprayogaḥ /--

karṣaṃ madhukacūrṇasya ghṛtakṣīdrasamanvitam /
payo'nupānaṃ yā lihyānnityavegaḥ sadā bhavet // VRs_27.6 //
666

atha śṛṅgīprayogaḥ /--

kulīraśṛṅgyā yaḥ kalkamāloḍya payasā pibet /
sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate // VRs_27.7 //

atha svayaṅguptādicūrṇam /--

svayaṅguptekṣurakayorvījacūrṇaṃ saśarkaram /
dhāroṣṇena naraḥ pītvā payasā rāsabhāyate // VRs_27.8 //

atha tilaprayogaḥ /--

bastāṇḍasiddhe payasi bhāvitānasakṛttilān /
yaḥ khādet sasitān gacchet sa strīśatamapūrvavat // VRs_27.9 //

atha sindūrarasaḥ /--

gandhakena samaṃ sūtaṃ śvetāṅkollajaṭārasaiḥ /
tridinaṃ marditaṃ tena rasena guṭikīkṛtam // VRs_27.10 //
raktacitrakavārāhī-patraniryyāsapeṣite /
sadyohatājamāṃsasya piṇḍe nyastaṃ vipācitam // VRs_27.11 //
taptataile majjayīta yāvat sindūrasannibham /
bhakṣayet madhusarpirbhyāṃ gokṣīrañca pibedanu // VRs_27.12 //
667
striyaḥ seveta tattyāge yataḥ sphuṭati locanam /
na krāmati rasañcāsmin krānte sa khalu manmathaḥ // VRs_27.13 //

atha kāmakalākhyarasaḥ /--

muṣalīkadalīkanda-vājigandhākaśerukaiḥ /
marditaṃ hemasūtābhraṃ mūṣāsthaṃ puṭapācitam // VRs_27.14 //
śālmalīcūrṇasaṃyuktaṃ vāsarāṇyekaviṃśatiḥ /
bhakṣayitvā caturmāṣaṃ gavyaṃ kṣīraṃ pibedanu // VRs_27.15 //
sarvāṅgodvarttanaṃ kuryyāt sayavaiḥ śālmalīrasaiḥ /
anvahaṃ madhurāhāraḥ sahasraṃ ramate striyaḥ // VRs_27.16 //

atha kāmadevaḥ /--

hemapādayutaḥ sūto marditaḥ śālmalīrasaiḥ /
kadalīkandaniryyāse kṣīrekṣurasagoghṛte // VRs_27.17 //
668
mākṣike cāsakṛt svinnaḥ śālmalīkṣīragokṣuraiḥ /
śarkarāmalakadrākṣā-muṣalīmāṣamākṣikaiḥ // VRs_27.18 //
yukto rambhāphaladrutyā kāmadeva iti smṛtaḥ /
sevanādūrddhvaliṅgaḥ syāddrāvayedvanitāśatam // VRs_27.19 //

atha madanasundaraḥ /--

gandhakena rasaḥ piṣṭaḥ kahlārarasamarditaḥ /
vipakvo bālukāyantre vṛṣyo madanasundaraḥ // VRs_27.20 //
669

atha pūrṇacandraḥ /--

kāmadeva iha soccaṭāraso raktapuṣpamunisārabhāvitaḥ /
pūrṇacandra iti viśruto rasaḥ prāṇināṃ caramadhātupūrakaḥ // VRs_27.21 //
rahasyaṃ kusumāstrasya śṛṅgārasyādhidaivatam /
kārmaṇaṃ sudṛśāmūce rasatrayamidaṃ haraḥ // VRs_27.22 //

atha madanamunmadramaḥ /--

māsārddhamātraṃ harajaṃ vimardya rasena mocasya rasena tena /
triḥsaptasaṅkhyāni dināni gandhaṃ tatsammitaṃ goghṛtamadhyapakvam // VRs_27.23 //
vibhāvya tenaiva viśoṣya yuñjyāt kācasthayornāgalatādalena /
tayorvimardyātha niṣevya dugdhaṃ pivenniśāyāṃ kadalīphalaṃ tat // VRs_27.24 //
670
madanaṃ madayanmadamujjvalayan pramadānivahānativihvalayan /
surataiḥ sukhadairgatavicyavanairbhavasārajuṣāmayameva suhṛt // VRs_27.25 //

atha kusumāyudhaḥ /--

sūtasya dvipalaṃ catuṣpalamito gandho mṛtaṃ kāñcanaṃ
pādanyūnapalaṃ suvarṇavimalā-tāpyaṃ rasenonmitam /
lohaṃ kāntamalastathā'sitaghanaṃ karṣānmitāvekaśo
hantavyaṃ daradena lohamakhilaṃ cūrṇaṃ tato marditam // VRs_27.26 //
671
mūṣāyāṃ vigatāvṛtau sikatayā yantre kṛte sthāpayet
brāhmīvāri dinaṃ nidhehi tadanu pratyekamekāttryaham /
vāsākuñjaraśuṇṭhikātrikaṭukaṃ meṣī ca nirguṇḍikā
tālī kuñjaraśuṇḍikā hutavahastoyāni dattvā pacet // VRs_27.27 //
tatastaṃ nikhilāmbhobhirvimardya puṭayellaghu /
niryyāsaiḥ śālmalairgrāhyo vallatrayamito rasaḥ //
balīpalitanāśāya trimāsaṃ madhurāśanaḥ // VRs_27.28 //
surateṣu sulocanāśatairgatavīryyacyavanairmano yadi /
tadamuṃ rasamāśrayā''śrayaṃ kusumāstrasya cirāya dhanvinaḥ // VRs_27.29 //
yadi santi sahasraśaḥ striyaścaturāśleṣamanoharāḥ prasannāḥ /
sukaveriva gumphanā girāṃ suraso'nena yuvā rasena bhūyāt // VRs_27.30 //
672

atha sūtendraḥ /--

muktāphalaṃ prabālañca suvarṇaṃ raupyameva ca /
rasaṃ gandhañca tat sarvaṃ tolaikaikaṃ prakalpayet // VRs_27.31 //
raktotpalaiḥ patrarasairmardayettattalīkṛte /
mardayettat punardattvā gandhaṃ māṣacatuṣṭayam // VRs_27.32 //
tanmadhye gandhakaṃ dattvā mardayettadanantaram /
bhīkṣyā kācaghaṭīmadhye sannirudhya prayatnataḥ // VRs_27.33 //
bālukāyantramadhyasthāṃ kṛtvā kācaghaṭīṃ tataḥ /
pākastatra tathā kāryyo bhavedyāmatrayaṃ yathā // VRs_27.34 //
kācapātraṃ samākarṣet siddhaṃ sūtaṃ tataḥ param /
bhakṣayedraktikāḥ pañca rogairākrāntapudgalaḥ // VRs_27.35 //
bhojanaṃ pūrvarogoktaṃ yatnataḥ kārayedbhiṣak /
durbalaṃ vapuratyarthaṃ balayuktaṃ karotyasau // VRs_27.36 //
673
śukravṛddhiṃ karotyeṣa dhvajabhaṅgañca nāśayet /
māsenaikena sūtendro roganāśāya kalpate // VRs_27.37 //
śālayo mudgayuktāśca godhūmā bhojane hitāḥ /
ghṛtaṃ gavyaṃ tathā kṣīraṃ snigdhaṃ pathyaṃ prayojayet //
pārāvatasya māṃsañca tittirerlāvakasya ca // VRs_27.38 //

atha kārśyaharayogaḥ /--

śuddhaṃ sūtaṃ vājigandhāñca yaṣṭīṃ paktvā dugdhaṃ tacca kārśye dadīta // VRs_27.39 //

atha kārśyaharayogatrayam /--

evañcāpyaṃ vāpayitvā ca dadyāt yadvā yaṣṭiṃ māgadhīṃ vājigandhām /
madhvājyābhyāṃ śālmalīsattvayuktāṃ śambūkairvā bharjitairvāpyamiśraiḥ // VRs_27.40 //
674

atha madanakāmadevaḥ /--

golaṃ gandhakasūtayostrikaṭukakvāthena baddhvā'tha bhū-
kuṣmāṇḍāntaravasthitaṃ vipihitaṃ tenaiva liptvopari /
māṣairdvyaṅgulamājyapakvamatha tat kuṣmāṇḍamadhyāddharet
taccūrṇe lavasammite surakṛtā-cūrṇasya muṣṭidvayam // VRs_27.41 //
jayā śatāvarī kṛṣṇā kapikacchaphalaṃ tilāḥ /
pratyekaṃ palasammānā yavāḥ pañcapalānmitāḥ // VRs_27.42 //
tāvanmocaphalaṃ dve ca yaṣṭī muṣṭidvayaṃ śubhā /
nikṣipya sapta saptātra bhāvanāḥ kramaśaścaret // VRs_27.43 //
mahābalābalānāga-balābhirdrākṣayā'pi ca /
kṛṣṇādhātrīkṣubhiścāpi dantapātre niveśya ca // VRs_27.44 //
matsyaṇḍikāyutaṃ valla-dvayamānaṃ bhajenniśi /
anupānamiha proktaṃ dhāroṣṇaṃ surabheḥ payaḥ // VRs_27.45 //
doṣamārttavajaṃ hatvā kuryyādvīryyapravarddhanam /
dhvajotsāhaṃ tathā strīṣu vājīkaraṇamuttamam // VRs_27.46 //
675
alaṃ malayavāyunā kumudabāndhavenāpyalaṃ
madhuvratasukhāyinaḥ kalitapañcamāḥ ke pikāḥ ? /
ato bhaja viśaṅkitaṃ ratisarojinībhāskaraṃ
manojaparidaivataṃ madanakāmadevaṃ rasam // VRs_27.47 //

atha kāmadhenaḥ /--

hemābhrasattvakāntārkāḥ pratyekaṃ palamātrakāḥ /
ekatra drāvitāḥ sarve karṣabhūnāgasattvakāḥ // VRs_27.48 //
palaviṃśatisūtena taiśca piṣṭiṃ prakalpayet /
śatadhā pātayet sūtaṃ piṣṭīṃ kṛtvā punaśca taiḥ // VRs_27.49 //
śiṣṭaṃ dvipalikaṃ sūtaṃ sannyāsādbhasmatā nayait /
bhammībhūte rase tasmin śiṣṭe caikapale tataḥ // VRs_27.50 //
vajraṃ niṣkamitañcābhra-sattvaṃ ṣaṭpalikaṃ kṣipet /
dvipalaṃ gandhakaṃ śuddhaṃ dvidinaṃ mardayettataḥ // VRs_27.51 //
tat sarvaṃ lohaje pātre kṣiptvā ca mṛduvahninā /
śālmalīmūlajaṃ kvāthaṃ catvāriṃśatpalonmitam // VRs_27.52 //
jārayadrasarājasya dattvā dattvā'lpamalpakam /
svāṅgaśītaṃ rasaṃ hṛtvā sugā.ḍhaṃ parimardayet // VRs_27.53 //
676
nālīpātena tat kvāthaṃ rajodagdhaṃ pradāpayet /
tataḥ karaṇḍake kṣiptvā yatnena sthāpayet khalu // VRs_27.54 //
so'yaṃ guñjāmitaghṛtayutaḥ sevito hanti rogāṃ-
stattaddoṣaprabhavakuṭilān duḥkhasādhyān samastān /
dadyāddīptiṃ jaṭharaśikhinaḥ strīśataṃ sevayettu
sthairyyaṃ kuryyādapi ca vapuṣo nāmataḥ kāmadhenuḥ // VRs_27.55 //

atha mahābhrasattvam /--

kṛṣṇābhrakasya dhānyābhraṃ kṛtvā bhṛṅgāmbuni kṣipet /
tasmiṃśca tutthakaṃ deyaṃ sūkṣmaṃ tāpyabhavaṃ rajaḥ // VRs_27.56 //
ṭaṅkaṇañcāgninā bhṛṣṭaṃ tāvadeva vinikṣipet /
chāgāsthisambhavaṃ cūrṇaṃ caturthāśena nikṣipet // VRs_27.57 //
rasabhasmāṣṭamāṃśañca gu.ḍaguñjāpurastathā /
pañcājena viniṣpiṣya golīkṛtya viśoṣya ca // VRs_27.58 //
tato nūtanabhāṇḍasya jalaghṛṣṭena pāṇḍunā /
677
vilipya vaṭikāḥ sarvā haret sarvaṃ puroktavat //
mahābhrasattvametat syādekamapyakhilārttinut // VRs_27.59 //

atha umāpatiḥ /--

triphalākvathitaiḥ sārddhaṃ puṭitañca śatāvadhi /
itthaṃ mahābhrasattvaṃ tanmṛtaṃ śāṇacatuṣṭayam // VRs_27.60 //
ekaśāṇamitaṃ samyagrasarājasya bhasma ca /
ekaśāṇamitaṃ gandhaṃ triphalā ca triśāṇikā // VRs_27.61 //
kāntapātre kṣipedetat sarvaṃ ghṛtasitāyutam /
mardayedatiyatnena yāvat syāt praharāṣṭakam //
tat kalkaṃ nikṣipet kānta-lohajātakaraṇḍake // VRs_27.62 //
saṃsiddho'yamumāpatirvararaso guñjāmitaḥ sevito
māsenaiva mahāmayān praśamayet pathyādiyuktiṃ vinā /
nityaṃ kṣīraghṛtāśanena ca punaḥ saṃsevito nāśaye-
dabdenaiva jarāṃ balīpalitakairdadyācchatābdaṃ vayaḥ // VRs_27.63 //
umāpatī rasaḥ so'yamumāpatirivāparaḥ // VRs_27.64 //
678

atha mahākanakasundaraḥ /--

kāntakāñcanagandhāśma-jāritaṃ māritaṃ rasam /
caturniṣkamitañcātha svarṇaṃ niṣkamitaṃ matam // VRs_27.65 //
nikṣipya kāntapātre tu pañcāśanniṣkasammitam /
jārayedgandhakaṃ śuddha-gandhena ba.ḍavāgninā // VRs_27.66 //
niṣkatulyamidaṃ cūrṇaṃ ślakṣṇīkṛtya prayatnataḥ /
nikṣipet madhusampūrṇe ghṛtasusnigdhabhāṇḍake // VRs_27.67 //
amunaiva prakāreṇa pathyānāṃ ṣaṣṭisaṃyutam /
triśataṃ sādhayet yatnāt śāstradṛṣṭavidhānataḥ // VRs_27.68 //
tridhā vibhajya tatraikāṃ samādāya harītakīm /
ekapādaṃ dinābhyāñca dvitīyaṃ divasaistribhiḥ // VRs_27.69 //
tṛtīyañca tataḥ pādaṃ caturbhirdivasairbhajet /
ekaikāñca tataḥ pathyāṃ bhajedāvatsaraṃ naraḥ // VRs_27.70 //
679
jīvedvarṣaśataṃ sāgraṃ balīpalitavarjitaḥ /
sarvavyādhivinirmukto nityaṃ strīśatasevitaḥ // VRs_27.71 //
balavān vīryyavāṃścaiva pūrṇasarvendriyodayaḥ /
jāyate nātra sandeha ājñeyaṃ pārameśvarī // VRs_27.72 //
hanyādakṣigadāṃśca kuṣṭhamakhilaṃ māsāntamāsevitaḥ
pāṇḍuñca grahaṇīṃ pramehagudajān gulmāṃśca śūlāmayān /
sthūlatvañca tathā mahā'gnisadanaṃ rogāṃstathaivāparān
kuryyāddīpanapācanaṃ khalu nṛṇāṃ bhāvyāmayārodhanam // VRs_27.73 //
ayaṃ rasāyano divyo mahākanakasundaraḥ // VRs_27.74 //

atha amṛtārṇavaḥ /--

kṛtvā kaṇṭakavedhyāni palasvarṇadalānyatha /
aṣṭāṃśarasaliptāni nikṣipedupale tryaham // VRs_27.75 //
hiṅguhiṅgulagandhāśma-tāpyanīlāñjanaiḥ samaiḥ /
kṛtaṃ cūrṇamadhaścorddhvaṃ patrāṇāṃ vinidhāya ca // VRs_27.76 //
śatavāraṃ puṭet samyak nirutthaṃ bhasma jāyate /
tadbhasmadviguṇaṃ sūtaṃ tasmāddviguṇahiṅgulaḥ // VRs_27.77 //
tasmācca dviguṇaṃ tāpyaṃ marvamekatra mardayet /
rasena mātuluṅgasya nirantaradinadvayam // VRs_27.78 //
tuṣaiḥ puṭatrayaṃ dadyāt gokarīṣaiḥ puṭatrayam /
puṭāni daśa viṃśatyā chagaṇānāṃ prakalpayet // VRs_27.79 //
680
triṃśadbhiśchagaṇairdadyāt puṭānāmatha viṃśatim /
tasmin vaikrāntajaṃ bhasma kṣipettatpādamātrayā // VRs_27.80 //
sarvamekatra sañcūrṇya bhṛṅgarājanijadravaiḥ /
bhāvayet saptavārāṇi midhyatyevamayaṃ rasaḥ //
śrīmatā nandinā prokto raso'yamamṛtārṇavaḥ // VRs_27.81 //
guñjāvījamitaḥ mitāghṛtakaṇā-saṃyojitaḥ sevitaḥ
kuryyāt vṛṣyamanekaśo varabadhūsantoṣasampoṣaṇaḥ /
yakṣmavyādhividhūnano garagaraḥ paryyāptadīptānalo
mūlavyādhinivāraṇaḥ kimaparaṃ marvāmayadhvaṃsanaḥ // VRs_27.82 //
rambhāpakvaphalaṃ ghṛtaṃ dadhi payaḥ kṣaireyakaṃ maṇḍakā
bālaṃ tālaphalaṃ sitā ca palalaṃ santānikā modakāḥ /
kharjūraṃ varapānakañca vaṭakāḥ puṇḍrekṣavaḥ sārasaṃ
gurvannaṃ panasaṃ tathā śikhariṇī pathyaṃ rase'sminmatam // VRs_27.83 //

atha madanasañjīvanaḥ /--

tripalaṃ pāradaṃ śuddhaṃ gandhakañca catuṣpalam /
mṛtamabhrakasattvañca svarṇaṃ kāntañca kārṣikam // VRs_27.84 //
681
dvipalaṃ hema vimalaṃ bhūnāgāyāḥ palatrayam /
ebhiḥ sarvaiśca sampeṣya prakuryyānnaṣṭapiṣṭikām // VRs_27.85 //
bālukāyantravinyasta-lohapātre kṣipettataḥ /
adhastājjvālayedagniṃ kārayettadanantaram // VRs_27.86 //
maṇḍūkabrāhmikāyāśca muṣalyāścitrakasya ca /
hastiśuṇḍyāstathā kṛṣṇa-nirguṇḍyā gokṣurasya ca // VRs_27.87 //
rasaṃ ku.ḍavamānena kṣipet khalle muhurmuhuḥ /
tata ākṛṣya sampiṣya madhunā sahayatnataḥ // VRs_27.88 //
mallamūṣodare kṣiptvā vinirudhya viśoṣya ca /
daśabhiśchagaṇairdeyaṃ puṭaṃ sampūjya bhairavam //
karaṇḍe kṣepayet piṣṭvā samabhyarcitakanyakaḥ // VRs_27.89 //
rasaḥ khyāto nāmnā bhuvi madanasañjīvana iti
dvivallābhyāṃ tulyo ghṛtamadhusitādugdhasahitaḥ /
nipītaḥ saptāhaṃ pracuramadhurāhārasahito
naraṃ kuryyānnārīśatasuratasuprītahṛdayam // VRs_27.90 //
682
hanyādunmādamugraṃ kṣayagadamaruciṃ kāmalāmamlapittaṃ
sarvān pittottharogān rudhirabhavagadān raktapittajvarāṃśca /
raktārśaḥ pittagulma satatamatimahā''nāhamantarvidāhaṃ
pāṇḍuṃ mehāṃśca mohaṃ pradaragadamapi strījanasyogramāśu // VRs_27.91 //

atha madanamodakaḥ /--

trailokyavijayāpatraṃ ghṛtenā''bharjitaṃ kiyat /
trikaṭutriphalāmustā-kuṣṭhasaindhavadhānyakam // VRs_27.92 //
śaṭītālīśapatrañca kaṭphalaṃ nāgakeśaram /
ajamodā yamānī ca yaṣṭīmadhukameva ca // VRs_27.93 //
methī jīrakayugmañca savījaṃ bharjitaṃ tathā /
yāvantyetāni cūrṇāni tāvadeva tadauṣadham // VRs_27.94 //
tāvatyeva sitā grāhyā yāvatyā''yāti bandhanam /
ghṛtena madhunā yuktaṃ modakaṃ parikalpayet // VRs_27.95 //
trisugandhisamāyuktaṃ karpūreṇāpi vāsayet /
sthāpayet ghṛtabhāṇḍe ca śrīmanmadanamodakam // VRs_27.96 //
683
bhakṣayet prātarutthāya vātaśleṣmanivāraṇam /
kāsaghnaṃ sarvaśūlaghnaṃ balīpalitanāśanam // VRs_27.97 //
āmavātavikāraghnaṃ saṅgrahagrahaṇīharam /
sadā niṣevayeddhīmān rucyamagnivivarddhanam // VRs_27.98 //
brahmaṇaḥ pramukhācchratvā vāsudeve jagatpatau /
etat kāmavivṛddhyarthaṃ nāradena prakīrttitam //
tena lakṣaṃ varastrīṇāṃ reme sa yadunandanaḥ // VRs_27.99 //

atha madanāśane karpūrādipralepaḥ /--

śaśisūtakaṭaṅkaṇamāgadhikaṃ ghṛtaśūraṇamākṣikahemarasam /
munipatraramaplatalepavaraṃ yuvatīmadapātanavaśyakaram // VRs_27.100 //

atha drāvaṇe sūtaprayogaḥ /--

yoṣāgarbharajaḥ sūtaṃ madhunā saha lepayet /
avaśyaṃ drāvayennārīṃ śuṣkakāṣṭhopamāmapi // VRs_27.101 //
684

atha puṣpadhanvā rasaḥ /--

rambhākande hematārārkapiṣṭī pakvā yantre bhūdhare tāṃ paceta /
gandhaṃ dattvā ṣa.ḍguṇārddhaṃ krameṇa paścāt kāntaṃ tena tulyaṃ krameṇa // VRs_27.102 //
dattvā khalle śālmalīyaṣṭitoyaiḥ pakṣaikaṃ tanmardayennāgavallyāḥ /
nīrairyāmaṃ puṣpadhanvā rasaḥ syāt vallaṃ dadyādasya pūrvoktayuktyā // VRs_27.103 //
puṣṭiṃ vīryyaṃ dīpanaṃ so'tra dadyāt hanyādrogān rogayogyānupānaiḥ // VRs_27.104 //

atha drāvaṇe sindūraprayogaḥ /--

sindūramadhuno lepaṃ liṅgasya kurute yadi /
atyarthaṃ ramate nārīṃ drāvayedvaśamānayet // VRs_27.105 //

atha rasendracū.ḍāmaṇiḥ /--

sūtahemabhujagābhravaṅgakāḥ kāntatāpyavimalāḥ samākṣikāḥ /
bhāgavṛddhimilitā vimarditā dhūrttapatravijayāsalilena // VRs_27.106 //
685
saptasapta capalāmṛtavallī sārivāsuraratāñjalatoyaiḥ /
vārivāhamṛtayaṣṭikāvarī-vānarībhujagadṛṣṭyudakena // VRs_27.107 //
arddhabhāgamahiphenakaṃ nyaset mardayet surasapuṣparasena /
candanārkakarahāṭapippalī-śrāvaṇīkṛtarasaiḥ pṛthageva // VRs_27.108 //
kuṅkumena ca tato vibhāvayennābhijadravayutaṃ vibhāvayet /
siddhimeti rasarā.ḍayaṃ śubhaḥ kāminīmadavidhūnanadakṣaḥ // VRs_27.109 //
śarkarāmadhuyuto dvimāṣakaḥ stambhakṛnnidhuvane vanitānām // VRs_27.110 //
saṃsevya sūtaṃ na ca rātribhojyaṃ kurvīta peyaṃ paya eva caikam /
tṛtīyayāme rasasevanantu kṛtvā niśāyāḥ prahare vyatīte // VRs_27.111 //
seveta kāntāṃ kamanīyagātrāṃ ghanastanīmujjvalacāruvastrām /
ratyutsukāṃ kātaralolanetrāṃ vilolahārāvalimādadhānām // VRs_27.112 //
kiṃ kāme tanukāmināṃ malayajenāvaśyajenā''śu kim ?
kiṃ candreṇa paropatāpajaninā ? puṃskokilenāpi kim ? // VRs_27.113 //
686
sahasraśaḥ santi yadā taruṇyo madālasāḥ pīnapayodharā dṛ.ḍhāḥ /
tadā rasendraḥ pariṣevaṇīyo vikārakārī bhavatīha nānyathā // VRs_27.114 //

atha kāmeśvaro modakaḥ /--

samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhā vacā
methī mocaraso vidārimuṣalīgokṣurakekṣurakam /
rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ
yaṣṭīnāgabalākacūramadanaṃ jātīphalaṃ saindhavam // VRs_27.115 //
bhārgī karkaṭaśṛṅgikā trikaṭukaṃ dve jīrake citrakaṃ
cāturjātapunarnavāgajakaṇā-drākṣāśaṭhīkaṭphalam /
śālmalyaṅghriphalatrikaṃ kapibhavaṃ vījaṃ samaṃ cūrṇayet
cūrṇārddhā vijayā sitā dviguṇitā madhvājyamiśrantu tat // VRs_27.116 //
687
karṣārddhāṃ gulikāṃ vilehyamathavā kṛtvā ca tat sevayet
peyā kṣīrasitā'nuvīryya karaṇe stambhe'pyayaṃ kāminām /
rāmāvaśyakaraḥ sukhātisukhadaḥ prau.ḍhāṅganādrāvakaḥ
kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānā''mayadhvaṃsakaḥ // VRs_27.117 //
nityānandakaro viśeṣakavitāvācāvilāsodbhavaṃ
dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne'pyalam /
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt
sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena saḥ // VRs_27.118 //

atha stambhane kṛkavākuprayogaḥ /--

kṛkavākūgrapicchantu mudrikākārakaṃ kṛtam /
ūrṇanābheḥ sujālena veṣṭayitvā'tha dhārayet //
vāmahastakaniṣṭhāyāṃ naro vīryyaṃ na muñcati // VRs_27.119 //
688

atha stambhane karpūrādipralepaḥ /--

karpūraṃ ṭaṅkaṇaṃ sūtaṃ munipuṣparasaṃ madhu /
mardayitvā lipettena lepo yāvattu tiṣṭhati // VRs_27.120 //

atha stambhane puṇḍarīkaprayogaḥ /--

liṅgantu puṇḍarīkasya cūrṇīkṛtya prayojayet /
madhunā tilakaṃ kṛtvā retastambhakaro hyalam // VRs_27.121 //

atha pūrṇacandaḥ /--

sūtaṃ gandhañcāśvagandhāgu.ḍūcī-yaṣṭītoyairvāsaraikaṃ vighṛṣya /
kṣudraṃ śaṅkhaṃ mauktikaṃ lauhakiṭṭaṃ bhasmībhūtaṃ sūtatulyañca dadyāt // VRs_27.122 //
bhūkuṣmāṇḍairvāsaraikaṃ vighṛṣya golaṃ kṛtvā bhūdhare taṃ puṭeta /
cūrṇaṃ kṛtvā nāgavallīrasena dadyādekaṃ mardayitvā ca niṣkam // VRs_27.123 //
madhvājyābhyāṃ pūrṇacandraṃ rasendraṃ puṣṭiṃ vīryyaṃ dīpanañcaiva kuryyāt /
yojyaścāyaṃ pittaroge grahaṇyāmarśoroge sevayet bolayuktam // VRs_27.124 //
strīṇāṃ tāpe śālmalīnīrayuktaṃ mātrāmānaṃ kāladeśaṃ vibhajya // VRs_27.125 //
689

atha kāmadīpanaḥ /--

śuddhaṃ gandhaṃ vājigandhāñca yaṣṭiṃ mākandamikṣurakamātmaguptām /
madhvājyābhyāṃ śālmalīsattvayuktāṃ śambūkairvā bhujyate vā''jyamiśraiḥ // VRs_27.126 //

atha madanajīvanaḥ /--

karpūrarasasaṃyuktaṃ saubhāgyarasasaṃyutam /
lepāya kriyate nityaṃ nāmnā madanajīvanaḥ // VRs_27.127 //

atha mahākalkaḥ /--

dhānyābhrakaṃ vinikṣipya muṣalīrasamarditam /
sthālyāṃ kṣiptvā nirudhyātha pidhānyā madhyarandhrayā // VRs_27.128 //
sthālyadho jvālayedvahniṃ yāmaparyyantamuddhatam /
tataḥ kṣipet pidhānyāṃ hi vyomnastvaṣṭaguṇaṃ payaḥ // VRs_27.129 //
jīrṇe payasi piṣṭvā tattālamūlīrasaiḥ punaḥ /
itthaṃ hi sādhayet vyoma trivāramatiyatnataḥ // VRs_27.130 //
ajādugdhaiḥ puṭet paścādvārāṇi khalu viṃśatiḥ /
kampillakarasenāpi viṣṇukrāntārasena ca // VRs_27.131 //
690
kadalīkandatoyena tālamūlīrasena ca /
śatavāraṃ puṭedevaṃ bhavet vyoma rasāyanam // VRs_27.132 //
tat vyomabhasitaṃ tāpya-bhasma tāmrasya bhasma ca /
śulvabhasma ca tat sarvaṃ samāṃśaṃ parikalpayet // VRs_27.133 //
bhāvayet saptadhā nimba-rasairlodhrarasena ca /
ketakyā mārkavasyāpi kadalyāstriphalasya ca // VRs_27.134 //
korakasyāpi sāreṇa tāvadvārāṇi yatnataḥ /
iti niṣpannakalke'smiṃstatsamāṃ triphalāṃ kṣipet // VRs_27.135 //
bhasmasūtaṃ sitā vyoṣaṃ citrakañca pṛthak pṛthak /
madhunā guṭikāḥ kāryyāḥ śāṇena pramitāḥ khalu // VRs_27.136 //
mahākalka iti khyāto dasrābhyāṃ parikīrttitaḥ /
ekāṃ golīṃ samārabhya tathaikaikāṃ vivarddhayet // VRs_27.137 //
caturgolakaparyyantaṃ maṇḍale maṇḍale khalu /
sevitā dvādaśābdantu jarāmṛtyuvivarjitaḥ // VRs_27.138 //
sarvavyādhivinirmukto dṛ.ḍhadīpanapācanaḥ /
bhīmatulyabalaḥ śrīmān puttrasantatisaṃyutaḥ // VRs_27.139 //
sarvārogyamayo bhīma-samānabhujavikramaḥ /
sarvā''yāsasahiṣṇuśca śītātapasahastathā // VRs_27.140 //
amandasammadopetaḥ prau.ḍhastrīratirañjanaḥ /
dṛ.ḍhasarvendriyo bhūtvā jīvedvarṣaśatatrayam // VRs_27.141 //
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ tathaivāṣṭau mahāgadān /
maṇḍalārddhena śamayet jvarādīnāntu kā kathā ? // VRs_27.142 //
691
sarvagorasasaṃyuktaṃ pathyaṃ kāryyaṃ rasāyane /
rogocitamathānyacca dadīta khalu rogiṇe // VRs_27.143 //
saṃsārasukhamicchadbhiḥ sukhaṃ jīvitumicchubhiḥ /
nityaṃ raso niṣevyo'yaṃ divyāmṛtasamo mataḥ // VRs_27.144 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye vājīkaraṇanirūpaṇaṃ nāma saptaviṃśo'dhyāyaḥ // 27 //