Adhyāya 30

atha rasakalpaḥ ।--

atha mṛtasūtādhyāyaḥ /--

atha rasajāraṇam /--

pītāsavāmlakhāt sattvaṃ kāntaṃ vā tīkṣṇameva vā /
catuḥṣaṣṭitamāṃśena pramitaṃ kṣiptamalpaśaḥ // VRs_30.1 //
756
taptakhalle'mlayogena ślakṣṇavattāṃ vimardanāt /
bhūrje kṣārāmlalavaṇa-snuhyarkakṣīralepite // VRs_30.2 //
baddhaṃ vastrāvṛte svinnamamle samarase rasam /
dhautamuṣṇāranālena śuṣkamaṅgulimarditam // VRs_30.3 //
pacet kacchapayantrasthamaṣṭamāṃśavi.ḍāvṛtam /
svapramāṇo rasastiṣṭhejjīrṇo grāse tvajīryyati // VRs_30.4 //
pātayedāsavāmlena mardayet svedayecca tam /
jāraṇe jāraṇe vahniṃ grāsañca parivarddhayet //
dviguṇaṃ yojayedevaṃ sattvamabhrakasambhavam // VRs_30.5 //

atha rasajāraṇe niṣiddhadravyāṇi /--

pūtīlohaṃ viṣaṃ mūtraṃ rasakaṃ gandhakatrayam /
na yuñjyājjāraṇe sūtastairjīrṇaiḥ sphoṭakuṣṭhakṛt // VRs_30.6 //
757

atha ba.ḍavānalo vi.ḍaḥ /--

guñjāsaindhavayoścūrṇaṃ devadālīdaladravaiḥ /
ṭaṅkaṇaṃ kiṃśukarasairjambīrāmlena cūlikām // VRs_30.7 //
mūlakakṣāragomūtra-prasādena ca gandhakam /
svarjikābhūkhagavyoma śigrumūlarasena ca // VRs_30.8 //
śataśo bhāvayet sarvaṃ vi.ḍo'yaṃ ba.ḍavānalaḥ /
evamagnisaho--" // VRs_30.9 //

atha matāntare rasajāraṇam /--

--"loha-saṃyuktaḥ kevalo'tha vā /
niyāmakauṣadhasitāṅkolamūlarasādibhiḥ // VRs_30.10 //
vaikrāntapramukhairvā'pi rasendraḥ saha marditaḥ /
758
yantrasthaḥ kramavṛddhena vahninorddhvena pācitaḥ //
mṛto'dharāgninā tapto'pyakṣīṇo norddhvamāśrayet // VRs_30.11 //

atha dvividhaṃ rasamāraṇam /--

athāpāmārgatailena tathā puṣkarataṇḍalaiḥ /
athavā malapūkṣīra-bhāvitaḥ śvetahiṅgunā //
marditaḥ puṭapākena bhasmatāṃ pratipadyate // VRs_30.12 //

atha rasamāraṇe prakārāntaram /--

gomūtradroṇapuṣpābhyāṃ pākādvā kāntabhājane // VRs_30.13 //

atha prakārāntaram /--

kaṅguṇīkṛṣṇadhustūra-tailābhyāṃ vā vimarditaḥ // VRs_30.14 //
759

atha prakārāntaram /--

mṛṇālatantuvarttisthaḥ pīnagandharvatailayuk /
jvalito yāmamātraṃ vā mṛtavaikrāntasaṃyutaḥ // VRs_30.15 //

atha prakārāntaram /--

bandhyā'mṛtākandagataḥ pacanādbhūdhare'thavā // VRs_30.16 //

atha prakārāntaram /--

capalopalanirguṇḍī-rasābhyāṃ rasakena vā // VRs_30.17 //

atha prakārāntaram /--

vārāhīrasayuktena cakramardarasena vā // VRs_30.18 //

atha prakārāntaram /--

gandhapāṣāṇayuktena baddhaṃ vā vāsasā rasam /
pacet gandhakatailena yāvadākhoṭabandhanam // VRs_30.19 //
760
gandhāśmapiṣṭaṃ dviguṇa-gandhaṃ vā kāntasampuṭe /
gandhakādvā tṛtīyāṃśaṃ kāntaparpaṭamiśritam //
mūlikāmarditaṃ loha-parpaṭāntargataṃ dhamet // VRs_30.20 //

atha prakārāntaram /--

yadvā gandhakapādena marditaṃ mūlikārasaiḥ /
lohasampuṭamadhyasthamaṅgārairdhmātamutkhanet //
rogoktayogayukto'yaṃ tattadrogaharo bhavet // VRs_30.21 //

atha jvare prathamarasakalpaḥ /--

samustaparpaṭakvātho bhasmasūto harejjvaram // VRs_30.22 //

atha tridoṣajvare dvitīyarasakalpaḥ /--

daśamūlakaṣāyeṇa pippalyā ca samastajam // VRs_30.23 //
761

atha raktapitte tṛtīya-caturtharasakalpau /--

mākṣikābhayayā vāsā-pippalyā vā'srapittanut // VRs_30.24 //

atha kāse pañcamarasakalpaḥ /--

kaṇṭakārīkaṣāyeṇa pippalyā ca sa kāsajit // VRs_30.25 //

atha kṣaye ṣaṣṭha-saptamarasakalpau /--

ajāyāḥ kṣīrasiddhena kaṇāyuktena sarpiṣā /
triphalāgandhakavyoṣa-gu.ḍairvā kṣapayet kṣayam // VRs_30.26 //

atha kṣayādau aṣṭamarasakalpaḥ /--

atha lohamayīṃ mūṣāmāyāme dvādaśāṅgulām /
marditaṃ hemavārāhī-gṛhakanyārasai rasam // VRs_30.27 //
rasonapiṇḍe dadhatīṃ lohamayyā surandhrayā /
nirguṇḍīpatraniryyāsa-pītapādasugandhayā // VRs_30.28 //
garbhamūṣikayā yuktāṃ sacakrāṃ mapidhānakām /
lambitāṃ jalapātrastha-kharparadvāri pācayet // VRs_30.29 //
762
ūrddhvaṃ vanotpalaiścitrairaṅgāraiḥ khādirairadhaḥ /
evamaṣṭaguṇe jīrṇe gandhake kṣayakuṣṭhajit // VRs_30.30 //

atha hikkāyāṃ navamarasakalpaḥ /--

hikkāṃ nihanti rucaka-vījapūrāmlamākṣikaiḥ // VRs_30.31 //

atha chardirdāhayoḥ daśamaikādaśarasakalpau /--

chardirdāhau madhusitā-lājāmudgasitāmbubhiḥ // VRs_30.32 //

atha arśaḥsa dvādaśarasakalpaḥ /--

arśāṃsi tailasindhūttha-puṭapācitaśūraṇaiḥ // VRs_30.33 //
763

atha atīsāre trayodaśādirasakalpatrayam /--

tvakpallavaiḥ kaṣāyāṇāṃ śṛtenodaśvidambhasā /
kṣīriṇyā vā'pyatīsāraṃ--"

atha visūcyāṃ ṣo.ḍaśarasakalpaḥ /--

"--visūcīṃ kaṇahiṅgunā // VRs_30.34 //

atha ajīrṇe saptadaśarasakalpaḥ /--

ajīrṇaṃ kāñjikairaṇḍa-kvāthapathyāvalehataḥ // VRs_30.35 //

atha pravāhikāyām aṣṭādaśaikonaviṃśarasakalpau /--

kaṣāyapallavaiḥ pakvaṃ bālavilvaṃ sanāgaram /
sagu.ḍaṃ sarasaṃ hanti vimbisīṃ dāruṇāmapi //
vilvakarkaṭikāgarbhaṃ masūrakvathitāmbu vā // VRs_30.36 //
764

atha mūtrakṛcchre viṃśarasakalpaḥ /--

kṛcchraṃ mṛtarasaḥ kṣīra-kṣīriṇīkṣuramākṣikaiḥ // VRs_30.37 //

atha meheṣu ekaviṃśarasakalpaḥ /--

pāradabhasmaśilājatukṛṣṇā-lohamalatriphalākulivījam /
tāpyaniśārajakopalakānta-vyoṣarajaḥ khapuraśca kapitthāt // VRs_30.38 //
sarvamidaṃ paricūrṇya samāṃśaṃ bhāvitabhṛṅgarasaṃ divasādau /
viṃśativāramidaṃ madhulī.ḍhaṃ viṃśatimehaharaṃ haridṛṣṭam // VRs_30.39 //

atha plīhādau dvāviṃśa-trayoviṃśarasakalpau /--

nyagrodhādyasanādyairvā kvāthayukto mṛto rasaḥ /
paścāllaśunagomṛtraiḥ plīhagulmanivarhaṇaḥ // VRs_30.40 //

atha paktiśūle caturviṃśarasakalpaḥ /--

kalāyayūṣaśambūka-kṣārābhyāṃ paktiśūlanut // VRs_30.41 //

atha āmaśule pañcaviṃśarasakalpaḥ /--

satryūṣaṇatilakvāthenā''maśūlasya nāśanaḥ // VRs_30.42 //
765

atha udare ṣaḍviṃśarasakalpaḥ /--

navanītasudhākṣāra-bhāvitābhayayodare // VRs_30.43 //

atha kāmalāyā saptaviṃśarasakalpaḥ /--

sa hitaḥ sahito yaṣṭī-vāriṇā kāmalāmaye // VRs_30.44 //

atha pāṇḍvādau aṣṭāviṃśarasakalpaḥ /--

phalatrikādikvāthena pāṇḍuśophe sakāmale // VRs_30.45 //

atha śothe ekonatriṃśarasakalpaḥ /--

śophe saviśvabhūnimba-kvāthagomūtrasaṃyutaḥ /
nimbāmalakakaṅkuṣṭhaiḥ praśastaḥ sa mṛto rasaḥ // VRs_30.46 //

atha kuṣṭhe triṃśaikaviṃśarasakalpau /--

rasonarājikāvahni-nīlimārkavapallavaiḥ /
tulyaṃ bhallātakaṃ kṣiptvā kṣīre tailaṃ vipācitam // VRs_30.47 //
bhūśirīṣasuparṇākṣyoḥ pañcāṅgaṃ mākṣikaṃ ghṛtam /
rasañca līḍhvā kuṣṭhārtto limpettrikaṭunā tanum //
rasagandhakapiṣṭyā vā kaṭutailābhiyuktayā // VRs_30.48 //
766

atha kuṣṭhe dvātriṃśa-trayastriṃśarasakalpau /--

karpūramūlīsahanimbataila-pātālamūlīrasabhāvitena /
rasena lihyāt sakalaṃ haṭhaṃ vā vicūrṇitaṃ puṣparasaṃ sa kuṣṭhī // VRs_30.49 //

atha kuṣṭhe catustriṃśarasakalpaḥ /--

phenilaphalāhidarvī-kandarasaṃ khādato'nudinam /
phenilamūlodvarttanamācarato'pi ca kutaḥ kuṣṭham // VRs_30.50 //

atha kilāse pañcatriṃśarasakalpaḥ /--

citrakavānarivāyasītuṇḍī-vākucikā dviguṇāḥ paripītāḥ /
mūtrayutā mṛtasūtasametāstakrabhujaḥ śamayanti kilāsam // VRs_30.51 //
767

atha śvitre ṣaṭtriṃśarasakalpaḥ /--

drutagaganamarīcī vākucītālapatryau
salilaripunakulyau kṛṣṇaśuṇṭhyau sabhṛṅgam /
maricamasitasomaścitrakāṅkolavījaṃ
varatilaśaśilekhe tvak ca śākhoṭakasya // VRs_30.52 //
phalatrayañca tat sarvaṃ mṛtasūtasamanvitam /
kṣīrānnavarttano jagdhvā śvitramāśu nivarttayet // VRs_30.53 //

atha krimau saptatriṃśarasakalpaḥ /--

sanimbapallavakṣaudraḥ kṛmīn hanti mṛto rasaḥ // VRs_30.54 //

atha vātaroge aṣṭatriṃśarasakalpaḥ /--

pīto laśunasiddhena tailenānilajān gadān // VRs_30.55 //

atha gṛdhramyāma ekonacatvāriṃśarasakalpaḥ /--

viśvairaṇḍaśṛtakṣīra-sahito gṛdhrasīṃ jayet // VRs_30.56 //

atha vātarakte catvāriṃśarasakalpaḥ /--

gu.ḍābhayāgu.ḍūcyambu-yuktaḥ pavanaśoṇitam // VRs_30.57 //
768

atha sthaulye ekacatvāriṃśarasakalpaḥ /--

trikaṭutriphalāvellaiḥ samāṃśo guggulurjayet /
vātāritailasaṃyuktaḥ sthaulyaṃ bhasmarasānvitaḥ // VRs_30.58 //

atha sthaulye dvācatvāriśarasakalpaḥ /--

madhūdakābhyāṃ yukto vā--"

atha kārśye tricatvāriṃśarasakalpaḥ /--

"--kārśyantu śarkarānvitaḥ // VRs_30.59 //

atha apasmārādau catuścatvāriṃśarasakalpaḥ /--

hiṅgusauvarcalavyoṣa-mūtrasiddhena sarpiṣā /
raso hanyādapasmāramunmādañca--" // VRs_30.60 //

atha apasmārādau pañcacatvāriṃśarasakalpaḥ /--

"--tathā'ñjanāt /
madhūkakunaṭītārkṣya-pārāvatamalairyutaḥ // VRs_30.61 //
769

atha pakṣmaśāte ṣaṭcatvāriṃśarasakalpaḥ /--

dhānyāmlapiṣṭāṣṭamarpippalīṃkān kārpāsavījān karamardanena /
ādāya tailaṃ mṛtasūtayuktamakṣṇi prayuñjīta viśīrṇaromṇi // VRs_30.62 //

atha netraroge saptacatvāriṃśaraṃsakalpaḥ /--

barbūranimbakisalā''japurīṣadhūmaiḥ
kāsekṣurāśmavanitāstanajena ghṛṣṭam /
bhallātadhūpitarasāñjanamañjayitvā
sābhyañjanasnapanamakṣṇi rujaṃ nihanti // VRs_30.63 //
770

atha timire aṣṭacatvāriṃśarasakalpaḥ /--

mahābherīmūlaṃ turagapṛthukāmbodhikuvalaṃ
raso jamborāmle jayati timiraṃ kācamapi ca // VRs_30.64 //

atha jāḍyo ekonapañcāśattamarasakalpaḥ /--

upāttaṃ jīmūtādravijadharaparṇāmbumṛditāt
rasastailaṃ lepādiha vividhajāḍyañca gudajān // VRs_30.65 //

atha keśakṛṣṇīkaraṇe mahānīlatailākhyapañcāśattamarasakalpaḥ /--

vaṭaprarohaṃ piṇḍīta-mūlatvakkṛṣṇasairyyakaiḥ /
ketakīstananiryyāsa-śakalītriphalārjunaiḥ // VRs_30.66 //
pṛthak daśapalaiḥ sārddhaṃ caturdrīṇeṣvapāṃ pacet /
aṣṭabhāgāvaśiṣṭe'smin bhṛṅgasvarasapeṣite // VRs_30.67 //
771
triphalānīlyayaścūrṇaiḥ pṛthak dvipalikairyutam /
tailā.ḍhakaṃ samakṣīraṃ paktvā mṛtarasānvitam // VRs_30.68 //
mahānīlaṃ samudgasthaṃ maṇḍalaṃ dhānyamadhyagam /
abhyaṅgavidhiyogena keśānāṃ rañjanaṃ param // VRs_30.69 //

atha vraṇe ekapañcāśattamarasakalpaḥ /--

triphalāpaṭolamūlavyoṣagu.ḍūcīvi.ḍaṅgavījāni /
samaguggulāni māritarasamilitāni vraṇaghnāni // VRs_30.70 //

atha ganthau dvipañcāśattamaramakalpaḥ /--

granthīn vilepayetteṣāṃ lepāt--"

atha masūrikāyāṃ tripañcāśattamaramakalpaḥ /--

"--mūlarasānvitam /
nārikelodakaṃ tadvat pītaṃ hanti masūrikāḥ // VRs_30.71 //
772

atha sidhmādau catuḥpañcāśattamarasakalpaḥ /--

mañjiṣṭhā śavarodbhavaṃ tuvarikā lākṣā haridrādvayaṃ
nepālī haritālakuṅkumagadā gorocanā gairikam /
patraṃ pāṇḍu vaṭasya candanayugaṃ kāleyakaṃ pāradaṃ
pattaṅgaṃ kanakatvacaṃ kamalajaṃ vījaṃ tathā keśaram // VRs_30.72 //
sikthaṃ tutthaṃ lohakiṭṭaṃ vasājyamājaṃ kṣīraṃ kṣīravṛkṣāmbu cāgnau /
siddhaṃ sidhmavyaṅganīlyādināśe vaktracchāyāmaindavīmāśu dhatte // VRs_30.73 //

atha asthisrāve pañcapañcāśattamarasakalpaḥ /--

kārpāsapallavānantā-rasatailayuto hitaḥ /
asthisrāve mṛtaraso--" // VRs_30.74 //
773

atha viṣe ṣaṭpañcāśattamādirasakalpaṣaṭkam /--

"--viṣe sthāvarajaṅgame /
taṇḍulīyakamūlena vīrāmūlena vā yutaḥ //
taṇḍulodakasammiśraḥ pānanāvanalepane // VRs_30.75 //

atha viṣe dviṣaṣṭitamarasakalpaḥ /--

surabhiśakṛdrasabhāvitakarpūrasamanvito mṛtaḥ sūtaḥ /
sthāvarajaṅgamakṛtrimaviṣajidguñjāmito dadhnā // VRs_30.76 //

atha sarpaviṣe triṣaṣṭitamarasakalpaḥ /--

yakṣākṣaphenilarasonakaṭutrayogrā-
rājī-varāṅghrivakulaṃ lakucāmbupiṣṭam /
chāyāviśoṣitamidaṃ naravārighṛṣṭaṃ
sarpāpahaṃ sarasamañjanatastrivārān // VRs_30.77 //

atha sarpaviṣe cataḥṣaṣṭitamarasakalpaḥ /--

piśācaḥ pañcavarṇasya vījaṃ mūlaṃ punarnavāt /
devadālyāḥ phalaṃ mūlaṃ mūlañca viṣaparṇataḥ //
peṣitaṃ naramūtreṇa sarbathā'hiviṣāpaham // VRs_30.78 //
774

atha unduruviṣe pañcaṣaṣṭhitamarasakalpaḥ /--

kapitthapañcakaṃ nīraṃ rasañcā''khuviṣāpaham // VRs_30.79 //

atha vṛścikaviṣe ṣaṭṣaṣṭhitamādirasakalpacatuṣṭayam /--

kāṃsye tāmbūlyā nāgaraṃ piṣṭamadbhiḥ
patraṃ śairīṣaṃ pippalī chāgadugdhaiḥ /
patraṃ kārpāsāt sarpiṣā vā'pi lepāt
sūtenopetaṃ vṛścikānāṃ viṣaghnam // VRs_30.80 //

atha viṣadigdhavraṇe saptatitamādirasakalpadvayam /--

bhāvitaṃ caṇakāmlena vastramamlena mardayet /
tena vākucicakrāhva-kārpāsāgastipallavān // VRs_30.81 //
ekasya lakucasyāmle svarasena rasena yaḥ /
prakṣālitaḥ prayātyeva viṣadigdhavraṇaḥ śamam // VRs_30.82 //
775

atha rasāyane dvisaptatitamarasakalpaḥ /--

rasāyanoktavidhinā śuddho labdhabalaḥ punaḥ /
prātaḥ prātaḥ kaṇāpathyā-viśvasaindhavacitrakam // VRs_30.83 //
pītvā saṃrakṣaṇāyāgnerīṣaduṣṇena vāriṇā /
bhṛṅgāmalakaniryyāse bhāvitaṃ vyomakāntayoḥ // VRs_30.84 //
bhasmāyaḥsampuṭe dhānye sthāpitaṃ madhusarpiṣā /
khādenniśi kaṇāpathyā māsamekaṃ tathā punaḥ // VRs_30.85 //

atha rasāyane trisaptatitamarasakalpaḥ /--

pātanābhasma vā yuktamatha sūtasya bhasmanā /
jīrṇālpahemnaḥ ṣaṇmāsācchatāvaryyā rasena ca // VRs_30.86 //
776

atha rasāyane catuḥsaptatitamarasakalpaḥ /--

triphalāṃ madhusarpirbhyāṃ khādirāsanabhāvitām /
mṛtahemarasopetāṃ bhakṣayedbhakṣayejjarām // VRs_30.87 //

atha rasāyane pañcasaptatitamarasakalpaḥ /--

gandhakena hataṃ sūtaṃ kāntaṃ dhātrīrasena ca /
triphalāsahitaṃ khādejjīvedācandratārakam // VRs_30.88 //

atha rasāyane ṣaṭsaptatitamarasakalpaḥ /--

citrakaṃ triphalā bhṛṅgo haridrā'ñjanapatrikā /
rasastrimadhuraścāpi jarāvairūpyanāśanaḥ // VRs_30.89 //

atha rasāyane saptasaptatitamādyaśītitamāntarasakalpaḥ /--

rasauṣadhīnāṃ rasabhāvitānāṃ sitāyutaiḥ kṣīramadhūdakājyaiḥ // VRs_30.90 //

atha rasāyane ekāśītitamarasakalpaḥ /--

jarāṃ raso hanti ca kāntapātre kṣīraṃ śṛtaṃ kāñcanapādapiṣṭyā // VRs_30.91 //
777

atha rasāyane vajrapañjararasākhyaḥ dvyaśītitamarasakalpaḥ /--

kṣetrīkaraṇamityuktaṃ vajrabhasmasamaṃ rasam /
haṃsapādīrasairghṛṣṭaṃ vipacettat puṭānale // VRs_30.92 //
tulyamanyaṃ rasaṃ tena pūrvavanmarditaṃ pacet /
yāvacchakyaṃ caturthāṃśa-mānena rasabhasmanā // VRs_30.93 //
amlapiṣṭena sauvarṇaṃ patramālipya mārayet /
rājikārddhārddhamārabhya yāvanmāṣaṃ vivarddhitaḥ // VRs_30.94 //
778
citrakārdrakasindhūttha-tīkṣṇāsauvarcalaiḥ saha /
sevitaḥ palaparyyantaṃ raso'yaṃ vajrapañjaraḥ //
śaraṇyaḥ paribhūtānāṃ vyādhivārddhakamṛtyubhiḥ // VRs_30.95 //

atha rasāyane pañcāmṛtarasākhyaḥ tryaśītitamarasakalpaḥ /--

hemamākṣikakāntābhra-vajrabhasma praveśayet /
rase sahemni saptāhaṃ mūlikārasamarditām // VRs_30.96 //
tāṃ piṣṭiṃ yantrayogena pacet pañcāmṛtāhvayaḥ /
raso'yaṃ madhusarpirbhyāṃ yuktaḥ pūrvādhiko guṇaiḥ // VRs_30.97 //

atha rasaprayoge upacāravidhiḥ /--

ghanasāracaturjāta-kakkolaṃ kaṭukīphalam /
phalaṃ tāmbūlaballīnāṃ rasasyā''kramaṇaṃ param // VRs_30.98 //
779
bhuñjīta śāligodhūma-yavaṣaṣṭikajāṅgalam /
mudgayūṣaṃ gavāṃ kṣīraṃ mastu snāyāt sukhāmbhasā //
rūpayauvanasampannāmanurūpāṃ priyāṃ bhajet // VRs_30.99 //

atha rasasevane apathyāni /--

abhyaṅgaṃ kaṭutailena kāñjītailaṃ surāṃ dadhi /
kāliṅgakāravellāmla-laśunāsurimūlakam // VRs_30.100 //
dvidalaṃ vilvavārttākaṃ chatrākaṃ kākamācikām /
saṅgamaṃ mardanaṃ rātrau jāgaraṃ svapanaṃ divā // VRs_30.101 //
atyamlatiktalavaṇaṃ svādūṣṇaṃ śiśirauṣadham /
śokavātātapakrodha-cintāñca parivarjayet //
sāhasaṃ rasalohānāṃ mārakañca viśeṣataḥ // VRs_30.102 //

atha niṣiddhadravyavyavahāre doṣaḥ /--

sevayā parihāryyāṇāṃ rasasyājaraṇā bhavet /
śūlo nābhitale jāḍyaṃ nidrālasyaṃ jvarastamaḥ //
aṅgabhaṅgo'rucirdāhaḥ--" // VRs_30.103 //
780

atha niṣiddhadravyavyavahārajadoṣe pratīkāraḥ /--

"--pibettatra dinatrayam /
sauvarcalaṃ sagomūtraṃ karkoṭīmūlavāriṇā //
mātuluṅgasya vā'mlena māṇimanthaṃ sanāgaram // VRs_30.104 //

atha nāgavaṅgayuktarasasevane pratīkāraḥ /--

nāgavaṅgayutaḥ sūtaḥ pramādādbhakṣito yadi /
saindhavaṃ kāravellasya kandaṃ mūtraiḥ pibedgavām // VRs_30.105 //
karkoṭīgaru.ḍīpathyā-śarapuṅkhairvipācitaiḥ /
aṣṭabhāgāvaśiṣṭaṃ vā gomūtraṃ saindhavānvitam // VRs_30.106 //
yat kṣetrīkaraṇaṃ pūrvaṃ vedhakañca rasaṃ tataḥ /
seveta tasya siddhiḥ syādanyathā maraṇaṃ dhruvam // VRs_30.107 //

atha rasāyane mṛtasañjīvanyākhyaḥ caturaśautitamarasakalpaḥ /--

kāntābhratāpyasattvānāṃ vajrahemno rasasya ca /
saptāhamamlapiṣṭānāṃ golake lepite'nvaham // VRs_30.108 //
gojihvāvāyasīpathyā-nirguṇḍīmadhusaindhavam /
svinne bhūdharayantrasthe pakṣāt kaṭhinatāṃ gate // VRs_30.109 //
781
yavaciñcāpalāśākṣa-rājikārpāsataṇḍulaiḥ /
āvarttitāntarliptāyāṃ mūṣāyāṃ khadirāgninā // VRs_30.110 //
ṭaṅgaṇaṃ śvetakācañca dattvā dattvā viśoṣite /
mūṣāyāṃ vi.ḍayogena samāṃśaṃ hema jārayet // VRs_30.111 //
saṃvatsaraṃ mukhadhṛtā mṛtasañjīvanī matā /
guṭikā śukrastambhaṃ kurute harate ca jarāmaraṇam // VRs_30.112 //

atha vājīkaraṇe madanavarddhanākhyaḥ pañcāśītitamarasakalpaḥ /--

samacīrṇajīrṇahemamākṣikayogena mārito vṛṣyaḥ /
ghṛtamadhuśatāvarīrasadugdhayuto madanavarddhanaḥ sūtaḥ // VRs_30.113 //

atha vājīkaraṇe ṣa.ḍaśītitamarasakalpaḥ /--

lohitāgastyasāreṇa kṛṣṇarambhāphaladrutam /
rasañca ghanasārañca pītvā strīṣu vṛṣāyate // VRs_30.114 //
782

atha rasāyane sandigdhān prati uktiḥ /--

yugasvabhāvāt yadi cīṣadhīnāṃ kriyāsu śaktiḥ parikalpate'lpā /
āyurbalādiṣvapi sā tatheti tasmānniṣevyāni rasāyanāni // VRs_30.115 //
na cīṣadhīnāmapi sarvathaiva prabhāvahāniḥ parikalpanīyā /
phalaṃ prayātyūrddhvamadhastrivṛcca pratyakṣataḥ kasya na siddhametat ? // VRs_30.116 //

atha auṣadhānāṃ guṇadoṣavattve prayoktuḥ jñatvājñatvayoḥ hetutā /--

adeśakālopahitāni sātmyānyatyuṣṇatīkṣṇāni yathauṣadhāni /
nāśaṃ nayante sahasaiva dehaṃ samyak pravṛttāni yathaiva vṛddhim // VRs_30.117 //
jitvā tasmādindriyādipraduṣṭān kālopetaḥ śraddadhānā yathāvat /
āyuṣprajñātejasāṃ yadvivṛddhyai vīryyopetaṃ śīlayedauṣadhaṃ tat // VRs_30.118 //

atha ācārarasāyanam /--

śāstrānusāriṇī caryyā cittajñāḥ pārśvavarttinaḥ /
buddhiraskhalitā'rtheṣu paripūrṇaṃ rasāyanam // VRs_30.119 //
783
dānaṃ śīlaṃ dayā satyaṃ brahmacaryyaṃ kṛtajñatā /
rasāyanāni maitrī ca puṇyāyurvṛddhikṛdgaṇaḥ // VRs_30.120 //

atha āyurvedopadeśasya avaśyapālanīyatoktiḥ /--

etadāgamasiddhatvāt pratyakṣaphaladarśanāt /
mantravat samprayoktavyaṃ na mīmāṃsyaṃ kathañcana // VRs_30.121 //

atha kuvaidyānā varjanīyatoktiḥ /--

lobhayantyāturaṃ mūrkhā vicitraiḥ karmakauśalaiḥ /
tebhyo rakṣet sadā''tmānamātmā yasmāt sudurlabhaḥ // VRs_30.122 //
te ghuṇākṣaravat kañcidutthāpya niyatāyuṣam /
ghnanti vaidyābhimānena śatānyaniyatāyuṣām // VRs_30.123 //
ajñātaśāstrasadbhāvān śāstramātraparāyaṇān /
tān varjayedbhiṣakpāśān pāśān vaivasvatāniva // VRs_30.124 //
784

atha śāstrajñavaidyasya sāphalyoktiḥ /--

pradīpabhūtaṃ śāstraṃ hi darśanaṃ vipulā matiḥ /
tābhyāṃ bhiṣak suyuktābhyāṃ cikitsannāparādhyati // VRs_30.125 //
785

atha cikitmāyāḥ trivargasādhakatvoktiḥ /--

kvacidarthaḥ kvacinmaitrī kvaciddharmaḥ kvacit yaśaḥ /
kvacidabhyāsayogaśca cikitsā nāsti niṣphalā // VRs_30.126 //

atha kuvaidyasya nirayabhāktvoktiḥ /--

ye kriyāṃ vikriyāṃ kurvantyupekṣante skhalanti vā /
khādanti te paraprāṇān nijāni sukṛtāni ca // VRs_30.127 //

atha yāvacchvāsaṃ cikitsāyāḥ karttavyatvoktiḥ /--

yāvaducchasiti prāṇī yāvadbheṣajamatti ca /
tāvaccikitsā karttavyā daivasya kuṭilā gatiḥ // VRs_30.128 //

atha vaidyāturayoranyo'nyakarttavyanirdeśaḥ /--

anāthān rogiṇo vaidyaḥ puttravat samupācaret /
prāṇācāryyaśca pitṛvat sampūjyaḥ śaktibhaktitaḥ // VRs_30.129 //

atha vaidyānāṃ sulabhājīvatvanirdeśaḥ /--

na prāṇirahito deśo na ca prāṇī nirāmayaḥ /
tasmāt sarvatra bhiṣajāṃ kalpitā eva vṛttayaḥ // VRs_30.130 //
786

atha purāvṛttavarṇanadvārā vaidyasya sarvapūjyatvanirdeśaḥ /--

yajñasya ca śiraśchinnamaśvibhyāṃ sandhitaṃ purā /
pātitā daśanāḥ pūṣṇo bhagasya ca vilocane // VRs_30.131 //
rājayakṣmārditaścandrastābhyāmeva cikitsitaḥ /
bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ //
vīryyavarṇabalopetaḥ kṛtastābhyāṃ punaryuvā // VRs_30.132 //
ebhiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau /
babhūvaturbhṛśaṃ pūjyāvindrādīnāṃ mahātmanām // VRs_30.133 //
sautrāmaṇyāñca bhagavānaśvibhyāṃ saha modate /
aśvibhyāṃ sahitaḥ somaṃ prāyaḥ pibati vāsavaḥ // VRs_30.134 //
aśvibhyāṃ kalpito bhāgo yajñeṣu ca maharṣibhiḥ /
aśvināvagnirindraśca vedeṣu sutarāṃ stutāḥ // VRs_30.135 //
vaidyāvityaśvinau devau pūjyete vibudhairapi /
ajarairamarairnityaṃ sukhitairevamādṛtaiḥ // VRs_30.136 //
vyādhimṛtyujarāgrastairduḥkhaprāyaiḥ sukhārthibhiḥ /
kiṃ punarbhiṣajo marttyaiḥ pūjyāḥ syurnā''tmaśaktitaḥ ? // VRs_30.137 //
787

atha upasaṃhāraḥ /--

rasaratnamamuccayo mayetthaṃ racitaḥ sādhu nitāntamādriyantām /
sudhiyo yadi vidyate'tra doṣaḥ kvacidarhanti mamāpyalaṃ viso.ḍhum // VRs_30.138 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye rasakalpo nāma triṃśattamo'dhyāyaḥ // 30 //