Adhyāya 5, Āhnika 1, Sūtra 2

1105 lakṣaṇaṃ tu —

sādharmyavaidharmyābhyām upasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau // 5.1.2 //

sādharmyeṇopasaṃhāre sādhyadharmaviparyayopapatteḥ sādharmyeṇaiva pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ pratiṣedhaḥ/ nidarśanam kriyāvān ātmā, dravyasya kriyāhetuguṇayogāt/ dravyaṃ loṣṭaḥ kriyāhetuguṇayuktaḥ kriyāvān, tathā cātmā, tasmāt kriyāvān iti/ evam upasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate niṣkriya ātmā vibhuno dravyasya niṣkriyatvād, vibhu cākāśaṃ niṣkriyaṃ ca, tathā cātmā, tasmān niṣkriya iti/

1106 na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyam, na punar akriyasādharmyād niṣkriyeṇeti/ viśeṣahetvabhāvāt sādharmyasamaḥ pratiṣedho bhavati/ atha vaidharmyasamaḥ — kriyāhetuguṇayukto loṣṭaḥ paricchinno dṛṣṭo na ca tathātmā, tasmān na loṣṭavat kriyāvān iti/ na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyaṃ na punaḥ kriyāvadvaidharmyād akriyeṇeti, viśeṣahetvabhāvād vaidharmyasamaḥ/ vaidharmyeṇa copasaṃhāraḥ — niṣkriya ātmā vibhutvāt, kriyāvad dravyam avibhu dṛṣṭaṃ yathā loṣṭaḥ, na ca tathātmā, tasmān niṣkriya iti/ vaidharmyeṇa pratyavasthānam — niṣkriyaṃ dravyam ākāśaṃ kriyāhetuguṇarahitaṃ dṛṣṭam, na ca tathātmā, tasmān na niṣkriya iti/ na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyeṇa bhavitavyaṃ na punar akriyavaidharmyāt kriyāvateti viśeṣahetvabhāvād vaidharmyasamaḥ/

1107 atha sādharmyasamaḥ — kriyāvān loṣṭaḥ kriyāhetuguṇayukto dṛṣṭaḥ, tathā cātmā, tasmāt kriyāvān iti/ na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyo na punaḥ kriyāvatsādharmyāt kriyāvān iti viśeṣahetvabhāvāt sādharmyasamaḥ//