Adhyāya 5, Āhnika 2, Sūtra 23

1197

siddhāntam abhyupetyāniyamāt kathāprasaṅgo 'pasiddhāntaḥ // 5.2.23 //

kasyacid arthasya tathābhāvaṃ pratijñāya pratijñātārthaviparyayād aniyamāt kathāṃ prasañjayato 'pasiddhānto veditavyaḥ/ yathā na sad ātmānaṃ jahāti, na sato vināśo, nāsad ātmānaṃ labhate, nāsad utpadyata iti siddhāntam abhyupetya svapakṣaṃ vyavasthāpayati — ekaprakṛtīdaṃ vyaktaṃ vikārāṇām anvayadarśanāt/ mṛdanvitānāṃ śarāvādīnāṃ dṛṣṭam ekaprakṛtitvam, tathā cāyaṃ vyaktabhedaḥ sukhaduḥkhamohānvito dṛśyate/ tasmāt samanvayadarśanāt sukhādibhir ekaprakṛtīdaṃ viśvam iti/ evam uktavān anuyujyate — atha pratṛtir vikāra iti kathaṃ lakṣitavyam iti/ yasyāvasthitasya dharmāntaranivṛttau dharmāntaraṃ pravartate, sā prakṛtiḥ/ yad dharmāntaraṃ pravartate nivartate vā sa vikāra iti/ so 'yaṃ pratijñātārthaviparyāsād aniyamāt kathāṃ prasañjayati/ pratijñātaṃ khalv anena — nāsad āvirbhavati,

1198 na sat tirobhavatīti/ sadasatoś ca tirobhāvāvirbhāvam antareṇa na kasyacit pravṛttiḥ pravṛttyuparamaś ca bhavati/ mṛdi khalv avasthitāyāṃ bhaviṣyati śarāvādilakṣaṇaṃ dharmāntaram iti pravṛttir bhavati, abhūd iti ca pravṛttyuparamaḥ/ tad etad mṛddharmāṇām api na syāt/ evaṃ pratyavasthito yadi sataś cātmahānam asataś cātmalābham abhyupaiti, tad asyāpasiddhānato nigrahasthānaṃ bhavati/ atha nābhyupaiti, pakṣo 'sya na sidhyati//23//