Adhyāya 2, Āhnika 1, Sūtra 67

śīghrataragamanopadeśavad abhyāsān nāviśeṣaḥ // 2.1.67 //

nānuvādapunaruktayor aviśeṣaḥ/ kasmāt? arthavato 'bhyāsasyānuvādabhāvāt/ arthavān abhyāso 'nuvādaḥ, śīghrataragamanopadeśavat/ śīghraṃ śīghraṃ gamyatām iti kriyātiśayo 'bhyāsenaivocyate/

564 udāharaṇārthaṃ cedam/ evam anyo 'py abhyāsaḥ pacati pacatīti kriyānuparamaḥ/ grāmo grāmo ramanīya iti vyāptiḥ/ pari pari trigartebhyo vṛṣṭo deva iti parivarjanam/ adhy adhi kuḍyaṃ niṣaṇṇam iti sāmīpyam/ tiktaṃ tiktam iti prakāraḥ/ evam anuvādasya stutinindāśeṣavidhiṣv adhikārārthatā vihitānantarārthatā ceti//67//