Aṣṭāṅgahṛdayasaṃhitā

pa0 ca0-oṣṭhādyāmayeṣu madhye+anupakramāḥ-asādhyāḥ| karālo nāma dantarogaḥ| mahāsuṣiro dantarogaḥ| svaraghno galarogaḥ| ūrdhvagudo vaktrarogaḥ| śataghnīvalayau kaṇṭharogau| alaso+adhijihvārogaḥ| nicayāt-sannipātāt, nāḍī dantamūlajā| oṣṭhakopaḥ sannipātajo+asādhyaḥ| raktātsannipātāt [ca] jātā rohiṇī| dantabhedo daśane-dante, sphuṭite+asādhyaḥ| pakvopajihvikā+asādhyā| galagaṇḍaḥ svarabhraṃśaḥ(śī)kṛcchrocchvāso+ativatsaro+asādhyaḥ| pa0 ca0-dantaharṣo dantabhedaśca dvāvetau yāpyau| pa0 ca0-śeṣān rogān śastrauṣadhairjayet| yathāyogairvakṣyamāṇairiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne mukharoga- vijñānīyo nāmaikaviṃśo+adhyāyaḥ samāptaḥ|| 21||