bhaṅgapratiṣedhādhyāyaḥ

27

Aṣṭāṅgahṛdayasaṃhitā

athāto bhaṅgapratiṣedhaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
) pātaghātādibhirdvedhā bhaṅgo+asthnāṃ sandhyasandhitaḥ||1||
prasāraṇākuñcanayoraśaktiḥ sandhimuktatā||1||
itarasmin bhṛśaṃ śophaḥ sarvavasthāsvativyathā||2||
aśaktiśceṣṭite+alpe+api pīḍyamāne saśabdatā||2||
samāsāditi bhaṅgasya lakṣaṇaṃ, bahudhā tu tat||3||
bhidyate bhaṅgabhedena tasya sarvasya sādhanam||3||
yathā syādupayogāya tathā tadupadekṣyate||4||