sūtrasthānam

āyuṣkāmīyādhyāyaḥ

1

rāgādirogān satatānuṣaktānaśeṣakāyaprasṛtānaśeṣān||1||
autsukyamohāratidāñjaghāna yo+apūrvavaidyāya namostu tasmai||1||

Sarvāṅgasundarā

rāga ādiryeṣāṃ te rāgādayaḥ| ādiśabdena dveṣalobhādiparigrahaḥ| rujantīti rogāḥ| dehamanasī santāpayantītyarthaḥ| nanu manaḥsthitatvānmana eva te rujantīti vaktuṃ yuktam| maivam| dehamanolakṣaṇayorvastunorādhārādheyabhāvena sthitatvāddvayorapi santāpo yuktaḥ| yathā ādheyenāyogolakena santaptena tadādhārasya kaṭāhādeḥ santāpaḥ| ādhāreṇa ca kaṭāhādinā santaptenādheyasya ghṛtādeḥ santāpaḥ| tadevaṃ rāgādayo dvayaṃ rujantīti nyāyyametat| tathā satatānuṣaktāḥ sarvakālaṃ prasṛtāḥ, sahajā ityarthaḥ| aśeṣakāyaprasṛtā aśeṣaścāsau kāyaścāśeṣakāyaḥ| tatra prasṛtā anugatāḥ| yadvā+aśeṣāśca te kāyāścāśeṣakāyāḥ| sarvāṇi śarīrāṇi gajaturagoragādisambamdhīni tāni prakarṣeṇa sṛtā gatāḥ| tathā aśeṣāḥ na vidyate śeṣo yeṣāṃ te+aśeṣāḥ sarve samūlāḥ| sabījā ityarthaḥ| tathautsukyamohāratidāḥ| autsukyaṃ viṣayotkaṇṭhā gato+abhilāṣaḥ| mohaḥ kāryākāryānabhijñatvam| aratiranavasthitiḥ| sthānāsanādiṣu| autsukyaṃ ca mohaścāratiśca tā dadati ye rāgādayasta evam| tānevaṃvidhān yo bhagavān jaghāna tasmai tathābhūtāyāpūrvavaidyāya namo+astu| taṃ pūjayāmītyarthaḥ| ata evāsāvapūrva āścaryabhūto vaidyaḥ| anyo hi yo vaidyaḥ sa jvarādīnapyacirotthitān rogānetadviśeṣaṇaiuraparāmṛṣṭānna tathā hartuṃ samarthaḥ| kimuta rāgādīnasādhyalakṣaṇalakṣitān| tathā cāsādhyalakṣaṇam|(asminnevādhyāye ślo. 32)"anupakrama eva syāt sthito+atyantaviparyaye| autsukyamohāratikṛd" iti| yadvā na vidyate pūrvo yasmādasāvapūrvaḥ| pūrvebhyaḥ prathama ityarthaḥ| apūrvaścāsau vaidyo+apūrvavaidya ityarthaḥ| evaṃvidhaṃ cābhimatanamaskāraślokaṃ viracayan granthakṛdgranthasya rogopaśāṃtiḥ prayojanamiti pratipādayati| tathā cāha carakamuniḥ (sū. a. 1|52)"dhātusāmyakriyā coktā tantrasyāsya prayojanam" iti| evaṃ ca dhātusāmyena prayojanena prayojanavadidaṃ tantram| tathā tatpāṭhāttadarthāvabodhāttadvidhyanuṣṭhānācca ārogyākhyasyopeyasya tathābhimatasyāyuṣaḥ parasya puruṣārthasya mokṣākhyasya ca paramārthata idameva tantramupāyaḥ| asmāccopāyopeyalakṣaṇasambadhāt sambandhavadidaṃ tantram| tathā hetuliṅgauṣadhyākhyaskandhatrayamasyābhidheyaṃ tenābhidheyenābhidheyavattantram| evaṃ ca granthakṛtātra prayojanasanbandhābhidheyā yuktyaivoktāḥ| indravajropendravajrāviracitatvādupajātivṛttam| yathā, "anantarāpāditalakṣmaśobhau pādau bhavetāṃ vividhairvikalpaiḥ| yāsāmimāvanyayatiprapañcau smṛtāḥ smṛtijñairupajātayastāḥ||" iti| sarvatraiva cātra tantre+anuṣṭubhā samānīpramāṇīvitānādibhedabhinnatayā viracanam| yatpunaravasarāntare vṛttāntaraviracanamiha tatsalakṣaṇaṃ vyañjayiṣyāmaḥ|

Āyurvedarasāyana

śrīgaṇeśāya namaḥ|

pṛṣṭhe kūrmatayā caturbhujatayā dormaṇḍale mandaraṃ ruddhvā kṣīrasamudramoṣadhibhṛtaṃ nirmathya niṣpāditaiḥ| ānītairamṛtairbhiṣaktamatayā yoṣittayā pāyitairdevānāmajarāmaratvamakarottasmai namo viṣṇave||1||
hemādriṇā caturvagacintāmaṇividhāyinā| taduktavratadānādisiddhyāṅgārogyasiddhaye||2||
kriyate+aṣṭāṅgahṛdayasyāyurvedasya sugrahā| ṭīkā carakahārītasuśrutādimatānugā|| 3||
carake haricandrādyaiḥ suśrute jaijjaṭādibhiḥ| ṭīkākārairna nirṇātamiha hemādgiṇoditam|| 4||
deśabhraṃśabhayādvicālya layinaḥ snehaiḥ pratāpaiḥ paraṃ pradrāvya prasṛtān praveśya parito durgodaraṃ drāktataḥ| ūrdhvādhogati nirgamayya madanairdantyādibhirvidviṣo doṣānadraḍhi rāmarājyamagadaṅkāreṇa hemādriṇā|| 5||
hemādrirnāma rāmasya rājñaḥ śrīkaraṇeṣvadhi| nanūbhau bhagavanniṣṭhaṣāṅguṇyakaraṇeṣvadhi|| 6||
sarveṣāṃ dvīpavarṇāṇāṃ meruruttarataḥ sthitaḥ| tadastu sarvottaratā hemādrau dṛśyate yataḥ|| 7||
sevyā hemādriṭīkeyamāyurvedarasāyanam| āyurvedātmanāṃ puṃsāṃ nirdoṣatvam hi nānyathā||8||
aṣṭāṅgahṛdayaṃ mukhyamanukte+aṣṭāṅgasaṅgrahaḥ| tantrāntarāṇi coktāni vaiṣamye vivṛtāni ca||9||

āyurvedaṃ vyācikhyāsuḥ śrīvāgbhaṭācāryaḥ prathamaślokeneṣṭadevatāṃ namaskaroti-rāgādirogāniti| sa cāpūrvavaidyaḥ| apūrvatvaṃ ca adbhutaśaktitvam| tacca jvarādivilakṣaṇānāṃ rogāṇāṃ ghātena| te ca rāgādayaḥ| śuddhasya cetaso rajastamobhyāṃ rañjanaṃ rāgaḥ| tadādayastanmūlāḥ kāmakrodhādayaḥ| jvarādivilakṣaṇatvamevāha-satatānuṣaktān, sarvakālamātmanā sambaddhān| nanu, jvarādayo+api kulodbhavāḥ evamityata āha-aśoṣakāyaprasṛtān, yāvantyātmanaḥ śarīrāṇi tāni sarvāṇyabhivyāpya sthitān| nanu, kulodbhavā api kuṣṭhārśomehādyā anantavyaktibhedenaivamityata āha-aśeṣān, sarvāneva yugapatpratidehaṃ sthitān| nanu, satkāryavādināṃ mate jvarādayo+api sūkṣmarūpeṇaivamityata āha-autsukyamohāratidān, autsukyam avicāryakāryapravṛttiḥ, moho vicārāśaktiḥ, aratiḥ asantoṣaḥ tā dadatyātmanaḥ samarpayantīti tathā| autsukyādīni svakāryaṇyadbhutāni samarpayantaḥ sarve sarvadeheṣu sarvadā ātmānaṃ kleśayantīti jvarādivilakṣaṇā eva rāgādirogāḥ| jaghāneti mokṣaśāstrapraṇayanena vadhopāyaṃ darśitavān| na tu svayaṃ hatavan| tathā hyadhunā kāmādyadarśanaṃ syāt||

athāta āyuṣkāmīyamadhyāyaṃ vyākhyāsyāmaḥ||1||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Sarvāṅgasundarā

atheti| athaśabdo+asminmaṅgalādhikārānantaryeṣu draṣṭavyaḥ| maṅgalādīnāṃ hi śāstrāṇāṃ tadadhyetṛṇāṃ niṣpratibandhā pravṛttirabhipretārthasādhanāya jāyate| athaśabdaścāyaṃ maṅgalārthaḥ| tathā coktam-"oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā| kaṇṭhaṃ bhitvā viniryātau tenemau maṅgalau smṛtau||"iti| ato+adhikāre| āyuṣkāmīyaṃ śāstramadhikriyate yāvadata ūrdhvaṃ pratanyate ātantraparisamāptestatsarvamāyuṣkāmīyaṃ veditavyam| ata ānantarye ca| namaskārādanantaramāyuṣkāmahitaṃ vyākhyāsyāma iti| kathaṃ punarekasyaiva tantrakārasya vyākhyāsyāma iti bahuvacanaṃ yujyate| brūmaḥ| "asmado dvayośca" ityekatve+api bahuvacanavidhānādabhilaṣantīti| yuktamevātraikasminnapi bahuvacanam| āyuḥ śarīrendriyasatvātmasaṃyogaḥ| tathā ca muniḥ (ca. sū. a. 1|41)-| "śarīrendriyasattvātmasaṃyogo dhāri jīvitam| nityagaṃ cānubaddhaṃ ca paryāyairāyurucyate||" iti| etītyāyuḥ| santataṃ yātītyarthaḥ| evaṃvidhaṃ gatvarasvabhāvamapi hitāhāravihārasevādibhirahitavarjanena ca kathametat sthirībhavedityevaṃ kāmayante ye te āyuṣkāmāḥ| tebhyo hita āyuṣkāmīyaḥ| sa punarāyurvedāgamādiprakaraṇasamudāya āyuṣkāmayamānenetyādikaḥ| āyuṣkāmīya iti isusoḥ sāmarthye iti ṣādeśaḥ| tasmai hitamiti chaḥ| āyuṣkāmīyaśabdo+adhyāyaviśeṣaṇārtho nīlotpaladalavat| bahuṣvadhyāyeṣu satsu katamamadhyāyaṃ vyākhyāsyāma āyuṣkāmīyamiti| adhikṛto+adhyāyanāyetyadhyāyastaṃ vyākhyāsyāmaḥ vividhaprakāreṇa viśeṣeṇa vā kathayiṣyāmaḥ| āyuṣkāmaiḥ pūrvaṃ dṛṣṭatvādasyādhyāyasyāyuṣkāma iti saṃjñā| arthagatimadhikṛtyādhyāya iti nāma| tathā coktam| (ca. sū. a. 30|65)- "adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā" iti| tatra padasamudāyo vākyaṃ vākyasamudāyaḥ prakaraṇaṃ, prakaraṇasamudāyo yaḥ, so+adhyāyaḥ, adhyāyasamudāyaḥ sthānaṃ, sthānasamudāyastantramiti| viśabdo nānārthaḥ| āṅabhividhau| uttarākhyaścāyamalaṅkāraḥ| tasya hi lakṣaṇam| (kāvyālaṅkāre a, 7|93)- "uttaravacanaśravaṇādunnayanaṃ yatra pūrvavacanānāṃ kriyate taduttaraṃ syāt" ityādi| tato+anena vākyena śiṣyavacanamīdṛśamunnīyate| saṃsāre+asminnamī prāṇino nānārogānīkābhibhūtāstrātāramalabhamānāścaturvargād bhraśyante| tatko nu bhagavannatropāyaḥ syāditi kṛtapraśno guruḥ pratijajñe, athāta āyuṣkāmīyamadhyāyaṃ vyākhyāsyāma iti| atha śiṣyavacanānantaram| ato hetoryasmādayaṃ śiṣyaḥ śrutakulaśīlādisaṃpanno dhīmedhāguṇabhūṣaṇabhūtaśca| vi vividhaiḥ prakāraiḥ ā śiṣyabodhotpatteḥ| āyuṣkāmīyamadhyāyaṃ vyākhyāsyāmo varṇayiṣyāmaḥ| nanu kīdṛśaṃ tadvividhaprakāramākhyānam| brūmaḥ| padataḥ, tadarthataḥ, prayojanataḥ, codyataḥ, parihārataḥ, sambandhābhidheyataśca| padato yathā, āyuritīdaṃ padam| tadarthato yathā etītyāyuḥ| prayojanato yathā, atraiva dharmārthasukhasādhanam| codyato yathā, nanu kathametatkevalaṃ dharmārthasukhasādhanamiti vaktuṃ pāryate| yato+asyāyuṣaḥ karmaiva kevalaṃ dharmasādhanamiti vaktuṃ no pāryate| yato+asyāyuṣaḥ paripālanārthaṃ viśastāḥ kākagṛdhrabhāsādayo rājayakṣmacikitsite bhojyā ityuktam| abhakṣyāścaite| śrutismṛtyorabhakṣyatvenoktatvāt| evamabhakṣyabhakṣaṇāddhiṃsayā ca pāpayogaḥ| tadyogāccādharmasādhanaṃ na dharmasādhanamiti| parihārato yathā, atraivaṃ parihāro yajñādhikāriśarīranimittaṃ kākādīnāṃ viśasanaṃ bhakṣaṇaṃ vidhīyamānaṃ nādharmāya| itarathā krīḍārthaṃ kriyamāṇamadharmāyaiva| tathā ca kākādayo+api tatsādhanopayogāddharmeṇa tatphalena sambadhyante yajñiyā iva paśavaḥ| tadevamāyuṣo dharmasādhanatvaṃ sthitam| sambandhābhidheyau tūktāveva| nanu santyevānyānyapi maharṣipraṇītānyāyurvedatantrāṇi, kimanena tantreṇa kṛteneti| atra brūmaḥ| aparatantrāṇāṃ sāvadyatvādidamucyate| anyāni hi tantrāṇi sadoṣāṇi| tathā hi| yadetattāvadbhagavatā carakamuninā praṇītaṃ tantraṃ ratnākara iva ganbhīryātiśayayogāddurbodham| tasyāpi sadoṣatāṃ prakaṭayanti vācāṭāḥ| tathā hyādau tatsūtram| athāto dīrghañjīvitīyamadhyāyaṃ vyākhyāsyāma iti| atra dīrghañjīvitīya iti śāstrādāvayuktam| yato (ca. sū. a. 1 ślo. 3) dīrghaṃ jīvitamanvicchannityasyānukaraṇaṃ dīrghañjīvitamiti| so+asminnadhyāye+astīti chaḥ| tasyādhyāyānuvākayorluki sati dīrghañjīvitamiti prāpnoti| tadidamaviditaparamārthaśabdasvarūpāṇāṃ vacanam| tathāhi| adhyāyānuvākayorityādau sūtre vikalpena cāyaṃ lugiṣyata iti jagāda jayādityaḥ| tena lukaḥ pākṣikatvādatra luk na bhavatītyevaṃ yuktamuktamidam| dīrghaśabdena guṇo+abhidhīyate jīvitaśabdenāpi guṇa eva| tasmāddvayorapi guṇatvādādhārādheyabhāvo na yuktaḥ, yato guṇāśrayo nokta iti| tathā ca vaiśeṣikāḥ| nirguṇā guṇā iti| atha kālaśabdaṃ luptasvarūpaṃ nirdiśya dīrghajīvitīyaśabdo nirdiśyate tadā yuktamevaitat| tathā indriyopakramaṇīye+adhyāye chapratyayotpattiḥ kathamevaṃ vidhīyatāṃ yato+asminnadhyāya indriyopakramaṇaśabdo nāstyeva| evamapāmārgataṇḍulīye+apāmārgataṇḍulaśabdasyābhāvācca pratyayotpattirdurlabhā| tathā divyāmbhaso gāṅgasamudrabhedaḥ parīkṣā ca noktā| pratyuta tatra paṭhyate| (ca. sū. a. 27|191)- "jalamekavidhaṃ sarvaṃ patatyaindraṃ nabhastalāt| tatpatatpatitaṃ caiva deśakālāvapekṣate" iti| tathā nālikerodakasya guṇā noktāḥ| tathā, apakvakvathitakṣīrasya svarūpaviśeṣo noktaḥ| tathā kaṣāye kiyadauṣadhaṃ kimavaśeṣaṃ kvathanīyamityādi ca noktam| miśrake sneha evamabhyadhādasau| "trivṛttāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam| caturguṇaṃ jalaṃ dattvā" ityādi| tadeṣāmauṣadhānāṃ kiyanmānamapi salilenaitāvatā kīdṛśaṃ kimuta kvāthaniryāsāviti| tathā kvathitaśītatoyamapi kiyatā pākena pathyaṃ bhavatīti noktam| mudgo grāhīti ca noktam| tathā ca tatpāṭhaḥ (ca. sū. a. 27|22)-"kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ| viśadaḥ śleṣmapittaghno mudgāḥ sūpyottamo mataḥ||" iti| tathā vāstukādīnāṃ laghutvaṃ noktam| tathāca tatpāṭhaḥ (ca. sū. a. 27|85)- "pāṭhāsuṣāsaṭhīśākaṃ vāstukaṃ suniṣaṇṇakam| vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam||" iti| tathekṣuvarge, (ca. sū. a. 27|234)- " śaityātmasādānmādhuryātpauṇḍrakādvāṃśiko varaḥ" ityasāvabhyadhāt| pauṇḍrakaśca vāṃśikādvara iti suprasiddhametat| atra mativaibhavādbhaṭṭārakahariścandrau vyākhyāviśeṣamavocatām| yathā pauṇḍrakādvāṃśiko+avara iti| evaṃ caitadupapannameva| tadevamātreyasyāpi tantre yato bahavo doṣā udbhāvyante, tataḥ kā gaṇanā tantrāntarāṇām| tathā vedotpattiriti saṃjñā tantre+asminsadoṣatvānna kṛtā| tathā hi| āyuṣo veda āyurvedaḥ, tasyotpattirāyurvedotpattiriti bhavitavyam| atra kecidāhuḥ| āyuḥśabdalopaṃ kṛtveha nirdeśaḥ kṛtaḥ| evamapi sati lopastāvadamaṅgalaḥ| so+apyāyuṣaḥ sa ca śāstrādau| ityanyāyyaivaiṣā saṃjñā| kiṃca vedotpattirityetadapi tāvadvaktuṃ na yujyate, nityatvādasya vedasya| nityo hyayamāyurvedaḥ| āyuḥsantānādinityatvāt| tathā hyāyuḥsaṃtānaḥ| sarvaprāṇisaṃvedyaśarīrāparaśarīrago manaḥprabandhanityatayā nityaḥ| asya nityatvādāyurvedo+api nityaḥ| nityatvāccāsyotpattimattvaṃ vaktumayuktam| nanvavabodhopadeśābhyāmutpattirasyopalabhyate| yataḥ prāgupadeśānnāsāvupalabhyate| ata upadeśānantaramupadeśadvāreṇopalabhyate| tasmādavabodhopadeśāvasyotpattikāraṇatvena kalpayitvotpattimattvamasyocyata iti kaiścidūce| naitadyuktam| yataḥ sato bodhopadeśau sto nāsataḥ| tathā cācaṣṭe lokaḥ| amunā guruṇā chātrāyopadiṣṭaṃ śāstramidamiti| sata evopadeśāvabodhau staḥ| tasmānnāvabodhopadeśāvasyotpattikāraṇamityato+api hetorvedotpattisaṃjñetyayuktā| iti saṃjñānāṃ sāvadyatvaṃ nirūpya niravadyāyuṣkāmīyasaṃjñā hi tantre kṛtā| yayoccāritamātrayaivā+aśeṣastantrārthaḥ prakāśyate| pratisthānaṃ ca yo+adhyāyaḥ prathamastatsaṃjñayā sthānārthaḥ| anye ca ye+adhyāyāstantre+asmiṃstatsaṃjñābhiryathāsvatantramarthajātaṃ prakāśayanta iti|

idamidānīṃ pṛchyate tantrakāraḥ| yadasmiṃstantre kiṃciducyate sma bhavadbhistatsvabuddhiparikalpitamuta netyāha| - itiśabda evamarthe| yathā iti ha sma, tānāha| haśabdo+anukampāyām| brūdhātoḥ sma upapade bhūtānadyatanaparokṣe 'laṭ sme' iti laṭa āhādeśaḥ| atrerapatyamātreyaḥ| 'itaścāniñaḥ' iti ḍhak| ātreya ādiryeṣāṃ dhanvantariprabhṛtīnāṃ ta evam| mahāntaśca te ṛṣayaśca maharṣayaḥ| mahatvaṃ tajjñānātiśayayogāt| tenāyamartho+anena kāraṇenānukampayā, na tu phalākāṅkṣayā, bhagavanta ātreyādayo maharṣayo+abruvan| nāsmābhiḥ svamatiparikalpitaṃ kiñcidapyatroktam| kevalaṃ dūtasandeśavacananyāyena yugānurūpaḥ kramamātro+anyathā kṛta ityarthaḥ| tathā cāsyaivasaṅgrahe- (sū. a. 1) "na mātrāmātramapyatra kiñcidāgamavarjitam| te+arthāḥ sa granthasandarbhaḥ saṃkṣepāya kramo+anyathā" iti| tadevamāgamaprāmāṇyamasya tantrasyetyuktaṃ bhavati|

Āyurvedarasāyana

āyuṣkāmīyamadhyāyaṃ vyākhyātuṃ pratijānīte atheti| atha sveṣṭadevatānamaskārānantaram| ato hetorvyākhyeyaḥ| yato+ayamāyurvedo vyādhipratīkāravyākhyānam| āyurvairiṇo hi vyādhayaḥ| vyākhyā ca sāmānyaviśeṣābhyāṃ saṃkṣepavistarābhyāṃ ca kṛtā sugrahā bhavati| tatrādau vyādhipratīkārasya sāmānyasaṃkṣepavyākhyārthamayamadhyāyaḥ, āyuṣkāmahitatvācca āyuṣkāmīyaḥ| nanvevaṃ cetsarve+api āyuṣkāmīyāḥ| satyaṃ, kintu prathamo+ayamadhyāyo maṅgalārthā ceyaṃ saṃjñā| maṅgalādīni ca śāstrāṇi prathanta ityasyeyaṃ saṃjñā kṛtā| anyeṣāṃ tu vyākhyeyārthānurūpā dinacaryādisaṃjñāḥ kariṣyati| ā0 ra0- ātmakṛtiṃ pramāṇayati-iti heti| prāmāṇyaṃ cāptavākyatvāt| āptāścātreyādayo maharṣayaḥ| te ca, iti ha evameva, āhuḥ sma uktavantaḥ, yathā vayaṃ vakṣyāmaḥ| tena vayamapyāptāḥ|

āyuḥkāmāyamānena dharmārthasukhasādhanam||2||
āyurvedopadeśeṣu vidheyaḥ paramādaraḥ||2||

Sarvāṅgasundarā

āyurvedayati jñāpayati prakṛtijñānarasāyanadūtāriṣṭādyupadeśādityāyurvedaḥ| tasyopadeśā āyurvedopadeśāḥ| upadiśyanta āyurvedārthā upapattibhirityupadeśā āyurvedatantrāṇi| teṣu paramādaraḥ pāṭhāvabodhānuṣṭhānarūpa utkṛṣṭo yatnaḥ kāryaḥ| āyurvedopadeśeṣviti bahuvacananirdeśādayamartho bodhyate| bahuṣvāyurvedatantreṣu yatnaḥ kāryaḥ| anekāyurvedāvalokanāddhi cikitsāyāṃ vaidyasya na manāgapi sandeho jāyate| kiṃ kurvatā puruṣeṇa-āyuḥ kāmayamānena jīvitamabhilaṣatā| kimbhūtamāyuḥ, dharmārthasukhasādhanam| dhriyate loko+aneneti dharmaḥ| arthyate yācyata ityarthaḥ| sukhaṃ dvividham, tādāttvikamātyantikaṃ ca| tādātvikaṃ kiyatkālāntarāsthāyitvātsukhāvabhāsaṃ, na paramārthataḥ sukham| tathā coktam- (ca. sū. a. 28/37) 'tādātvasukhasaṃjñeṣu bhāveṣvajño+anurajyate'| iti| tadetatsaṃjñāmātreṇa sukhaṃ na tvatyantamiti pradarśayituṃ sukhasaṃjñeṣviti muninoktam| ātyantikaṃ sukhaṃ mokṣākhyaṃ, yatra na duḥkhānāṃ śleṣaḥ| teṣāṃ sādhanamupāyo dharmārthasukhasādhanam|

Āyurvedarasāyana

prekṣāvatpravṛttyarthaṃ prayojanādhikāriṇau darśayati-āyuriti| prayojanaṃ cāyuḥ| tasya ca prayojanatvaṃ dharmārthasukhasādhanatvāt| sukhaṃ kāmo mokṣaśca| ata eva yaḥ āyuḥ kāmayate so+atra adhikārī| tena ca, āyurvedopadeśeṣvasmadvākyeṣu, paramatyartham, ādaro vidheyaḥ pāṭhāvabodhānuṣṭhānairyatitavyam|

Aṣṭāṅgahṛdayasaṃhitā

brahmā smṛtvā+a+ayuṣo vedaṃ prajāpatimajigrahat||3||
so+aśvinau tau sahasrākṣaṃ so+atriputrādikānmunīn||3||
te+agniveśādikāṃste tu pṛthak tantrāṇi tenire||4||

Sarvāṅgasundarā

brahmetyādi| brahmā āyuṣo vedaṃ smṛtvā prajāpatiṃ dakṣamajigrahad avābodhayat| smṛtvetyanenaitadgamayati brahmaṇaḥ smartṛtvamevātra na kartṛtvam| nityatvādāyurvedasya| nityatvaṃ cāsya prāk pratyapādi| graherṇyantasyātra buddhyarthatvāt prajāpatiśabdasya gatibuddhītyādinā karmasaṃjñā| sa prajāpatiraśvināvajigrahat| tau sahasrākṣamindramajigrahatāmiti vacanavipariṇāmena sambandhaḥ| sa śakro+atriputrādikān munīn bodhayāmāsa| atriputra ātreya ādiryeṣāṃ dhanvantarinimikāśyapādīnāṃ ta evam| te cātreyādayo+agniveśādikānajigrahan| te tvagniveśādayaḥ ṣaṭ pṛthak pratyekaṃ tantrāṇi śāstrāṇyagniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇināmābhidheyāni tantrāṇi tenire vistāritavantaścakruḥ| tantryante dhāryanta āyurvedārthā ebhiriti tantrāṇi|

Āyurvedarasāyana

āyurvedasya śabdāntarānabhidheyatvaśaṅkāṃ nirākartuṃ purāvṛttaṃ darśayati-brahmā smṛtveti| brahmā ayurvedaṃ sbhṛtvā prajāpatiṃ dakṣamajigrahat grāhitavān, adhyāpitavānityarthaḥ| āyuṣo vedamityasamāsakaraṇamāyurvedalakṣaṇapratipādanārtham| āyuṣaḥ sambandhī veda āyurveda iti| sambandhaśca pālyapālakalakṣaṇaḥ| uktaṃ hi saṅgrahe (sūṃ aṃ 1)-"āyuṣaḥ pālakaṃ vedamupavedamatharvaṇaḥ" iti| sa prajāpatiraśvināvāyurvedamajigrahat| tāvaśvinau sahasrākṣamajigrahatām| sa indro+atriputrādikān munīnajigrahat| te+atriputrādayo+agniveśādikān munīnajigrahan| te punaragniveśādayaḥ, pṛthak pratyekaṃ, tantrāṇi śāstrāṇi, tenire viracayāñcakruḥ| saṃkṣepārthamāyurvedaṃ śabdāntarairabhidadhurityarthaḥ|

Sarvāṅgasundarā

agniveśādiśāstreṣu satsvapi svaśāstrasyopayogaṃ darśayati-tebhya iti| sārataroccayaḥ kriyate, mayeti śeṣaḥ| sāratarāṇāṃ bahūpayogānāmarthānāmuccayaḥ| uccīyante ekatra kriyante vyastā arthā asminnityuccayaḥ| nanu pūrvaśāstrāṇyapi mahākaṣāyasaṅgrahādiṣu pradeśeṣvevamityata āha-aṣṭāṅgahṛdayam| aṣṭāṅgasyāyurvedasya hṛdayaṃ sarvārthādhiṣṭhānam| saṃjñāceyamasya śāstrasya| vakṣyati hi (u. aṃ. 40/88)-"hṛdayamiva hṛdayametatsarvāyurvedavāṅmayapayodheḥ" iti| sarveṣu pradeśeṣu sārataroccaya ityarthaḥ| nanu pūrvaśāstrāṇyapi kvacilleśena kvacitkārtsnyeneti sarvatra sārataroccayarūpāṇītyata āha-nātisaṃkṣiptavistṛtam, atisaṃkṣepātivistararahitaṃ sarvatra saṃpūrṇam| nanu nyūnapūraṇasya nirmūlatvādaprāmāṇyamityata āha-tebhyaḥ,agniveśādiśāstrebhya evoccayaḥ kriyate| nanvevaṃ cetkimanenetyata āha-ativiprakīrṇebhyaḥ, yatra prakaraṇārthāḥ vicchidya vicchidya sarvatra kīryante tāni viprakīrṇāni, yatra vākyārthāśca tānyativiprakīrṇāni iti| etaduktaṃ bhavati| santi paraṃ pūrvaśāstreṣu sarva evārthāḥ, kintu ativiprakīrṇatvāt durgrahāḥ| iha tu racanāviśeṣeṇa sugrahā ityasyopayogaḥ| uktaṃ ca saṅgrahe (su. a. 1)-"na mātrāmātramapyatra kiñcidāgamavarjitam| te+arthāḥ sa granthabandhaśca saṃkṣepāya kramo+anyathā||" iti|

Aṣṭāṅgahṛdayasaṃhitā

tebhyo+ativiprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ||4||
kriyate+aṣṭāṅgahṛdayaṃ nātisaṃkṣepavistaram||5||

Sarvāṅgasundarā

tebhya iti| tebhyo granthebhyo+ativiprakīrṇebhyo vikṣiptebhya uccāvacoktārthatayaivetaścetaśca gatebhyaḥ| ata eva kaścidevārthaḥ kasmādeva tantrāntarājjñāyate| yathā śalyacikitsā suśrutapraṇītāttantrādevāvagamyate na tathāgniveśādikāt| ūrdhvāṅgacikitsā ca janakapraṇītāttantrādyathāvagamyate na tathā suśrutapraṇītāt| ataḥ prāyo bāhulyena sārataroccayaḥ kriyate| uccīyante saṅgṛhyante vikṣiptāḥ padārthā anenetyuccayaḥ| yathā vā yavādīnāṃ bahukṣetrajātānāmekasmin sthāne uccayo rāśīkṛtya sthāpanaṃ vidhīyate tatheha sāratarāṇāmuccayaḥ| sārataragrahaṇenaitaddyotayati, saṅgraheṇaiva sārāṇāmuccayaḥ kṛtaḥ| anena tathā sāratarāṇāṃ pradeśānāmuccayaḥ kriyata iti| kiṃ nāma aṣṭāṅgahṛdayam| etacca sānvayārthamasya nāma| yathā śarīrasya sarvāvayavebhyaḥ pradhānadeśo hi hṛdayam, tathedamaṣṭāṅgāyurvedasya pradhānabhūtatvād hṛdayamiva hṛdayam| tathā ca tantrānte vakṣyati (u. a. 40|88)- hṛdayamiva hṛdayametadityādi| aṣṭau ca tānyaṅgānyaṣṭāṅgāni, teṣāṃ pratyekaṃ hṛdayaṃ, sāratarasaṅgrahaṇāt| kīdṛśamaṣṭāṅgahṛdayam| nātisaṃkṣepavistaram| saṃkṣepaśca vistaraśca saṃkṣepavistarau, atiśayena saṃkṣepavistarau yatra na, tannātisaṃkṣepavistaram| atiśabdasyātra pratyekaṃ sambandhaḥ| atisaṃkṣepaṃ kiñcittantraṃ yathā siddhasārādi, kiñciccātivistaraṃ yathā saṅgrahādi| idaṃ tu tantraṃ nātisaṃkṣepavistaram| atisaṃkṣepoktaṃ svalpadhiyāṃ nopakṛtaye| teṣāṃ hi yathoktāgamamātraṃ śreyaḥ, na tu vākyārthaparyālocanādadhikaḥ parāmarśaḥ| ativistīrṇaṃ tu pāṭhāvabodhānuṣṭhānaisteṣāṃ duḥśakyaṃ syāt| tasmādalpamadhyottkṛṣṭabuddhiśiṣyahitārthaṃ tantrametaduddiṣṭam|

Aṣṭāṅgahṛdayasaṃhitā

kāyabālagrahordhvāṅgaśalyadaṃṣṭrājarāvṛṣān||5||
aṣṭāvaṅgāni tasyāhuścikitsā yeṣu saṃśritā||6||

Sarvāṅgasundarā

kāyeti| kāyaśca bālaśca grahaścordhvāṅgaṃ ca śalyaṃ ca daṃṣṭrā ca jarā ca vṛṣaścetītaretaradvandvaḥ| nanu sarvasyāścikitsāyāḥ kāyāśritatvāt kāyaśabdo+arthādākṣipta eva| tatkimarthaṃ kāyaśabda upādīyate| brūmaḥ| prakarṣārtham| yathā puruṣāya abhirūpāya kanyā deyetyatrābhirūpagrahaṇādabhirūpatamāyeti pratipādyate, tathehāpi prakṛṣṭo yaḥ kāyaḥ sampūrṇadhātuḥ prakṛṣṭā ca yāvasthā, tathā yuktaḥ| tatsaṅgrahārthaḥ kāyaśabda upāttaḥ| tathā 'ciñ cayane' ityasmāddhātorvyutpāditaḥ kāyaśabdaḥ| cīyate praśastadoṣadhātumalairiti kāyaḥ| tadevaṃ sarvaśarīropatāpakānāmāmapakvāśayasthanodbhavānāṃ jvararaktapittātisārādīnāṃ rogāṇāṃ yatropaśamayogo nigadyate, tatkāyacikitsānāmāṅgam| balasattvasampūrṇadhātutvād yauvanāvasthakāyasya prathamanirdeśaḥ| bāladehe+asampūrṇabaladhātutvādaprakṛṣṭavayovasthāprabhāvāt taccikitsāṅgaṃ pṛthaṅnirdiṣṭam| tathā bālaupayikabheṣajaṃ dhātrīdugdhalakṣaṇaṃ dugdhodbhavavyādhipraśamādinirdeśācca| nanvevaṃ vṛddhasya prakṛṣṭavayovasthāyā abhāvāttaddehe kāyacikitseti kathaṃ vyapadeśaḥ syāt| atra brūmaḥ| bhūtapūrvagatyā vṛddhadehena hi prakṛṣṭavayovasthā pūrvamanubhūtā| ato bhūtapūrvagatyā tatra kāyacikitsopadeśo yuktaḥ| evaṃ grahacikitsā nāma, yatra devādigrahagṛhītānāṃ prāṇināṃ śāntikarma vidhīyate| yatrordhvajatrugatānāṃ rogāṇāṃnetrakarṇaghrāṇādisaṃśritānāmāścotanaśalākādinopaśamo varṇyate tadūrdhvāṅgacikitsānāmāṅgam| atra ca janmanaḥ prabhṛti vicāropadeśādbālacikitsaiva prāgvaktuṃ yuktā| kintu kāyacikitsā prādhānyātprāgupanyastā| tato+anantaraṃ bālacikitsā| bālasya ca grahasambandhād grahacikitsā| tataḥ śarīrasya mūlarakṣārthamūrdhvāṅgacikitsā śālākyaṃ nāma| tataḥ śastrasādhanasāmānyena śalyacikitsā| pīḍākaraṇasamānatvāt daṃṣṭrācikitsā| daṃṣṭrā viṣātmikā| viṣeṇāśu ca maraṇe sambhāvyamāne rasāyanopayogo yukta iti rasāyanacikitsā| athavā viṣasya rasāyanajeyatvādrasāyanakathanaprastāvaḥ| tato+anantaraṃ vājīkaraṇasya bharaṇena prastāvaḥ| tathā cādhīte granthakṛt (u.a.40|1)- "vājīkaraṇamanvicchetsatataṃ viṣayī pumān " iti| rasāyanasya paścādityarthaḥ| yatrālpaduṣṭaretasāṃ tadāpyāyanaprasādopajananarūpā cikitsā kriyate tadvājīkaraṇam| evametāni kāyādīni, tasyāyurvedasya, aṣṭāvaṅgānyāhurvadanti| brahmā+a+atreyādaya iti śeṣaḥ| yeṣu kāyādiṣu cikitsā saṃśritā vyavasthitā| (ca.sū.a.9|5)- " caturṇāṃ bhiṣagādīnāṃ śastānāṃ dhātuvaikṛte| pravṛttirdhātusāmyārthā cikitsetyabhidhīyate|" iti muniproktalakṣaṇaṃ neha tantrakṛdvyadhatta| cikitsāśabdādevāsyārthasya labdhatvāt| tathā ca nirdeṣṭumāha| nindākṣamāvyādhipratīkāravicāraṇāsu sā niṣpadyata iti| kiterdhātorvyādhipratīkāra evāsya vyutpāditatvāt|

Sarvāṅgasundarā

āyurvedāṅgānyāha-kāyeti| tani ca kāyādīni aṣṭāvāhuḥ| tatra kāyaśabdena sarvāvasthaṃ sarvāvayavaṃ ca śarīraṃ gṛhyate, bālādiśabdaistasyaivāvasthāviśeṣā lakṣyante| ūrdhvāṅgaṃ tvavayavaviśeṣaḥ| bālaḥ prathamaṃ vayaḥ, graho grahārtatvam, ūrdhvāṅgaṃ śiraḥ, śalyaṃ vraṇārtatvam, daṃṣṭrā viṣārtavaṃ, śalyadaṃṣṭrāśabdau vraṇaviṣamātropalakṣaṇau| jarā paścimaṃ vayaḥ, vṛṣaḥ strīprasaṅgitvam| eṣāṃ ca kāyādīnāṃ cikitsāśritānāmevāṅgatvamityata āha-cikitsā yeṣu saṃśritā iti| cikitsā vyādhipratīkāraḥ| ata eva kāyacikitsā, bālacikitsetyādayo+aṅgānāṃ saṃjñāḥ| vivakṣitavivekācca cikitsāyā eva hyaṅgatvam| aṅgānyavayavāḥ| tatrāvasthāmātrāśrayāṇāṃ bālādivyatiriktāvasthāviśeṣāśrayāṇāmavayavamātrāśrayāṇāmūrdhvāṅgavyatiriktāvayavaviśeṣāśrayāṇāṃ ca vyādhīnāṃ kāyacikitsite pratīkāraḥ| bālacikitsādiṣu tu tattadviśeṣaikaniṣṭhānām| iti śāstrārthetikartavyatā|

Aṣṭāṅgahṛdayasaṃhitā

vāyuḥ pittaṃ kaphaśceti trayo doṣāḥ samāsataḥ||6||

Sarvāṅgasundarā

vāyuriti| ca samuccaye| kapho doṣamadhye samuccīyate| ityanena prakāreṇa, samāsataḥ saṃkṣepāt, trayo doṣāḥ| nanu prastutatvādiha dhātusaṃjñayā vātādayo nirdeṣṭuṃ nyāyyāḥ, na doṣasaṃjñayā| astyevaitat| kintu rasādidūṣaṇapūrvakameṣāṃ vikārakaraṇe sāmarthyamiti pradarśanārthaṃ doṣasaṃjñayā te nirdiṣṭāḥ , na dhātusaṃjñayā| na hyete dhāturūpā jātu viruddhatvaṃ kurvate dehadhāraṇavardhakatvāt| ete munināpi carakeṇa pūrvaṃ doṣasaṃjñayaiva nirdiṣṭāḥ| tathā ca tadgranthaḥ (sū.a.1/56)- "vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṅgrahaḥ " iti| 'vātapittakaphā doṣāstraya eva samāsataḥ ' ityevaṃ nirdeśe kartavye yadeṣāṃ pṛthagvibhaktyā nirdeśaḥ kṛtaḥ , sa pradhānatvakhyāpanārthaḥ| bahuvacanādeva tritve labdhe trigrahaṇaṃ niyamārtham| traya eva doṣāḥ , na caturtho+astīti| tantrāntarīyā hi caturthaṃ doṣamīhante| teṣāṃ hyayamabhiprāyaḥ| yathā doṣāṇāṃ sthānalakṣaṇakāryavikāracikitsādyupadeśastathā raktasyāpi| tatra sthānaṃ , sarvadehavyāpitve+api plīhayakṛtī| lakṣaṇaṃ ca, padmendragopahemādītyādi| kāryaṃ, dehasyotpattisthitī| vikāraḥ, visarpaplīhādi| cikitsā, sirāvyadhādikaṃ karmeti| tadetadasāram| vātādayo hyasya dūṣyasya sataḥ kathaṃ doṣatvaṃ kartuṃ pārayanti| yataḥ prādhānyādanvarthanāmatvācca vātādīnāmeva doṣatvaṃ, na rasādīnām| vātādayo hi svātantryātpradhānāḥ| dūṣayantīti doṣā iti teṣāmeva cānugatārthā saṃjñā pravṛttā| rasādyāstu pāratantryādapradhānāḥ| te ca vātādibhirdūṣyanta iti dūṣyāḥ| tasmādraktasya dūṣyatvam, na doṣatvam| yadyevaṃ vātādīnāmanyonyadūṣaṇād dūṣyatvaṃ syāt| pittena hi śleṣmā dūṣyata iti dṛśyate| yathā pāṇḍuroganidāne (ni.a.13) pittapradhānā ityārabhya yāvat śleṣmatvagraktamāṃsāni pradūṣyetyādi| tadatra śleṣmā pittena dūṣyate| tathā śleṣmavadraktasyāpi doṣatvaprasaṅga iti yo manyeta, taṃ prati brūmaḥ| viṣama upanyāsaḥ| vātādayo hi sarvadaiva rasādīn dūṣayanti, na tu rasādayaḥ kadācidapi vātādīn dūṣyanti| vātādīnāṃ tu madhyādyadi kaściddūṣyate, sa teṣāmanyatamena| tathā ca prakṛtilakṣaṇe vātaprakṛteḥ pittaprakṛteḥ, śleṣmaprakṛteśca yathā lakṣaṇaṃ dṛśyate, naivaṃ raktaprakṛteḥ| tathā ca tantrakāreṇa jvarādayo vātādiviśeṣaṇaviśiṣṭā evoktāḥ| yathā vātajvaro+ayaṃ pittajvaro+ayaṃ śleṣmajvaro+ayam, na tu raktajvaro+ayamiti nirdiṣṭaḥ| ye+api raktajā vikārā visarpādayasteṣvapi ghṛtadagdhanyāyena vyapadeśo bodhyaḥ| yathā ghṛtasyāntarhitenāgninā dagdho ghṛtadagdha ityucyate, tadvadraktasthairvātādibhirdoṣairjāto raktajo+ayamityucyate| yatra kvacidraktasya doṣasaṃjñā kuṣṭhacikitsitādau dṛśyate, sā saṃjñāmātreṇaiva, nāsāvanugatārthā| tasya dūṣyatvenaiva pravṛtteḥ| tathā caivaṃ purīṣādīnāmapi saṃjñāmātreṇa vyavahāro dṛśyate| yathā (hṛ.ci.a.18|38)- "na ghṛtaṃ bahudoṣāya deyaṃ yanna virecanam| tena doṣo hyupastabdhaḥ" ityādi| atra purīṣasya doṣatvamuktam| tathodaracikitsite carakasya, jvaracikitsite vā asya, (hṛ.ci.a.1|10)- "doṣeṇa bhasmanevāgnau channe+annaṃ na vipacyate| tasmādādoṣapacanājjvaritānupavāsayet||" iti| atra āmasyāpi doṣatvamuktam| tadevaṃ vātādayastraya eva doṣāḥ, na raktamiti sthitametat samāsataḥ| vistaratastu saṃsargasannipātakṣayasamatābhedabhinnāstāratamyaparikalpanayā ca kalpyamānā ānantyaṃ yānti|

Āyurvedarasāyana

atha pratijñātaṃ vyādhipratīkāraṃ vyācaṣṭe| sa tu tredhā, heturlakṣaṇamauṣadhaṃ ceti| heturdvidhā, antaraṅgo bahiraṅgaśceti| antaraṅgo dvidhā, doṣā dūṣyāśceti| tatra doṣānāha-vāyuriti| te ca trayaḥ, vāyuḥ pittaṃ kaphaśceti| eṣāṃ tritvaṃ ca samāsataḥ saṃkṣepeṇa| vistaratastu prāṇādipācakādyavalambakādyavāntarabhedaprabhedairānantyam| samāsata iti adhyāyaparisamāpteḥ prativākyaṃ sambandhanīyam|

Aṣṭāṅgahṛdayasaṃhitā

vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca||7||

Sarvāṅgasundarā

vikṛtāḥ svabhāvapracyutāḥ, dehaṃ ghnanti| dehapadamatra jīvitopalakṣaṇārtham| jīvitena vinā kurvantītyarthaḥ| avikṛtāḥ punardehaṃ vartayanti yāpayanti| vikṛtānāṃ doṣāṇāṃ prāgupanyāsaḥ, teṣāṃ prakṛtyavasthāne nityaṃ bhiṣajā yatnavatā bhāvyamiti sūcanārtham| anyathā mahānpratyavāyaḥ syāt|

Āyurvedarasāyana

doṣāvasthādvayamāha-vikṛtāvikṛtā iti| tacca vikṛtatvamavikṛtatvaṃ ceti| tatra vikṛtā dehaṃ ghnanti| avikṛtā dehaṃ vartayanti| kramāditi vakṣyamāṇaṃ padaṃ vākyatrayaśeṣatvena vyākhyānādiha sambandhanīyam|

Aṣṭāṅgahṛdayasaṃhitā

te vyāpino+api hṛnnābhyoradhomadhyordhvasaṃśrayāḥ||7||

Sarvāṅgasundarā

adhaśca madhyaścordhvaṃ cādhomadhyordhvāni, tāni saṃśraya āśrayo yeṣāṃ te+adhomadhyordhvasaṃśrayāḥ| hṛcca nābhiśca hṛnnābhī, tayorhṛnnābhyoḥ| te vātādayo yāpino+api sarvaśarīracarā api hṛnnābhyoradhomadhyordhvasaṃśrayāḥ| viśeṣeṇeti vākyaśeṣaḥ| nanu kimidaṃ vākyaśeṣatvaṃ nāma| ucyate| yasmin khalu pade+anuccāryamāṇe+arthagatiṃ paśyantyācāryāḥ, taccheṣamiti| uccāraṇakāle tena vinā+abhidheyasiddheḥ| vyākhyākāle tu mandabuddhivyutpattaye vyācakṣate| tatra nābheradho vāyoḥ sthānam| hṛnnābhyormadhye pittasya| hṛdayādūrdhvaṃ kaphasya| nanu hṛnnābhyoriti kathaṃ nirdeśo yāvatā prāṇyaṅgatvādekavadbhāve sanapuṃsakamiti napuṃsakatve hṛnnābhi iti prāpnoti| atra brūmaḥ| prāṇyaṅgānāṃ samāhāra eva dvandva ityasya prāyikatvānnaikavadbhāvaḥ| tadabhāvācca tadāśrayaṃ napuṃsakatvaṃ na bhavati| tathā coktam| sarvo+api dvandvo vibhāṣaikavadbhavatīti| dṛśyate cānyatrāpi| tathā ca rudrabhaṭṭaḥ (rudraṭaḥ kāvyālaṅkāre a.7/81)- - "kauṭilyaṃ kacanicaye karacaraṇādharadaleṣu rāgaste" ityādi| tathā, asyaiva granthakṛtaḥ (ni.a.7/19) "śiraḥpṛṣṭhorasāṃ śūlaṃ" iti| tathā, (ni.a.16|6) "jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu" iti| tathā, "vāyuḥ sandhyasthimajjasu" ityādi| tasmāddhṛnnābhyoriti prayogo nyāyya eva|

Āyurvedarasāyana

doṣasthānānyāha-te vyāpina iti| tāni ca trīṇi| hṛnnābhyoradho vāyoḥ sthānaṃ, madhye pittasya, ūrdhvaṃ kaphasya| sarvadehavyāpitve+api yo yasminnādhikyena vartate tattasya sthānam| hṛnnābhiśabdābhyāṃ tadubhayāvadhipradeśo lakṣyate| anyathā hṛdo+apyadho vāyurnābherapyūrdhvaṃ kaphastiṣṭhet|

Aṣṭāṅgahṛdayasaṃhitā

vayohorātribhuktānāṃ te+antamadhyādigāḥ kramāt||8||

Sarvāṅgasundarā

vayaśca ahaśca rātriśca bhuktaṃ ca vayohorātribhuktāni teṣāṃ, kramādyathāsaṃkhyaṃ, te vātādayaḥ, antamadhyādigā bhavanti| antaśca madhyaścādiścāntamadhyādayasteṣu gacchantītyantamadhyādigāḥ| anyatrāpi dṛśyata iti ḍaḥ| tenāyamarthaḥ, vayasaḥ manuṣyāyuṣaḥ, antaḥ paścimo bhāgaḥ, vāyoḥ kopakālaḥ| madhyo bhāgaḥ pittasya| ādyo bhāgaḥ kaphasya| evamahno rātreśca yojyam| bhuktamāhāraḥ, tasyānte jaṭharāgnisaṃyogavaśādrasānāṃ jīrṇaprāyāvasthā, vāyoḥ kopakālaḥ| madhyo vidāhāvasthā, pittasya| ādyāvasthā tu yasyāṃ madhurībhāva āhārasya, tatra kaphasya kopakālaḥ| yadyapi cāhārasya jaṭharāgnisaṃyogavaśādbahvyo+api sūkṣmā avasthāḥ sambhāvyante, tathāpyetāsāmeva sutarāmupayogitvādiha nirdeśaḥ| tathā etā eva tisro+avasthāḥ svakarma darśayanti| vakṣyati hi (śā.a.3/57)- - "ādau ṣaḍrasamapyannaṃ madhurībhūtamīrayet| phenībhūtaṃ kaphaṃ, yātaṃ vidāhādamlatāṃ tataḥ| pittamāmāśayātkuryāccyavamānaṃ, cyutaṃ punaḥ| agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam" iti|

Āyurvedarasāyana

doṣakālānāha-vaya iti| tatra vayaḥ śarīrapariṇāmaḥ, tasyāntaḥ vṛddhatvāvasthā vāyoḥ kālaḥ| madhyaḥ yauvanāvasthā pittasya| ādirbālyāvasthā kaphasya| ahno+antaḥ aparāhṇaḥ vāyoḥ| madhyo madhyāhnaḥ pittasya| ādiḥ pūrvāhṇaḥ kaphasya| rātreranto+apararātro vāyoḥ| madhyo madhyarātraḥ pittasya| ādiḥ pūrvarātraḥ kaphasya| bhuktaṃ nigīrṇamannam, tasyāntaḥ pakvāvasthā vāyoḥ| madhyo vidagdhāvasthā pittasya| ādirāmāvasthā kaphasya| vyāpino+apītyanuvartate|kālaviśeṣastu sthānaviśeṣavat|

Āyurvedarasāyana

agnyavasthāviśeṣākhyaṃ doṣakāryamāha-tairiti| tatra vātenāgnirviṣamo bhavet| tīkṣṇaḥ pittena| mandaḥ kaphena| kramādityanuvartate| samaistribhiḥ samaḥ| pāriśeṣyādviṣamādayastrayo viṣamairdoṣaiḥ| vaiṣamyaṃ ca vṛddhireva, kṣīṇānāmīddakkāryādarśanāt| aniyatapāko viṣamaḥ, āśupākastīkṣṇaḥ, cirapāko mandaḥ| śeṣaḥ samaḥ| uktaṃ hi saṅgrahe (sū. a. 11)-"yāmaiścaturbhirdvābhyāṃ ca bhojyabhaiṣajyayoḥ same| pāko+agnau yuktayordrāktu tīkṣṇe mande punaścirāt" iti| yuktayorucitayoḥ| saṃsargasannipātajāstvavasthā nidarśanatantrayuktyā jvaravadavagantavyāḥ| yathā vātakaphaje jvare śītaṃ, vātapittaje dāhaḥ, vāyoryogavāhitvāt| pittakaphaje sannipātaje ca paryāyeṇa dāhaśīte| mitho viruddhatvena yugapadasambhavānna cobhayorabhāvaḥ, viruddhakāryāṇāmapyārambhakatvadarśanāt| uktaṃ ca saṅgrahe (sū. a. 21)-"ārambhakaṃ virodhe+api mitho yadvadguṇatrayam| viśvasya dṛṣṭaṃ yugapavdyādherdoṣatrayaṃ tathā||" iti| tadvadihāpi vātapittābhyāṃ tīkṣṇatvaṃ, vātakaphābhyāṃ mandatvaṃ, pittakaphābhyāṃ sannipātācca paryāyeṇa tīkṣṇatvamandatve| na caivaṃ catuṣṭvahāniḥ, avyavasthitatīkṣṇamandatvasya vaiṣamye antarbhāvāt|

Aṣṭāṅgahṛdayasaṃhitā

tairbhavedviṣamastīkṣṇo mandaścāgniḥ samaiḥ samaḥ||8||

Sarvāṅgasundarā

taiśca vātādibhiḥ puṃso yathākrameṇāgnirviṣamastīkṣṇo mandaśca bhavet| vātādayaśca samuditā eva śarīrajanane samarthāḥ, ityavaśyaṃ sarvaireva bhavitavyam| iha tu ya ekasya vyapadeśastatrotkarṣo draṣṭavyaḥ| vātotkarṣeṇa viṣamaḥ, pittotkarṣeṇa tīkṣṇaḥ, kaphotkarṣeṇa manda iti| samairhānyutkarṣavarjitaiḥ samaḥ| lakṣaṇameṣāmaṅgavibhāge śārīre vakṣyati (śā. a. 3/74)- yaḥ pacetsamyagevānnamityārabhya yāvaccirātpacediti| yatra tu dvayordoṣayorutkarṣatvaṃ, tatra sadvaidyena svadhiyā kalpyam| yathā, vātapittayorutkarṣe vāyoryogavāhitvāttīkṣṇaḥ| evaṃ vātakaphayorutkarṣe mandaḥ| kaphapittayostūtkarṣe āhāraviśeṣavaśātkadācittīkṣṇaḥ kadācinmanda iti|

Aṣṭāṅgahṛdayasaṃhitā

koṣṭhaḥ krūro mṛdurmadhyo madhyaḥ syāttaiḥ samairapi||9||

Sarvāṅgasundarā

koṣṭāvasthāviśeṣākhyaṃ doṣakāryamāha-koṣṭha iti| tatra vātena krūraḥ koṣṭhaḥ syāt, pittena mṛduḥ, kaphena madhyaḥ, tribhiḥ samairapi madhyaḥ| atrāpi pāriśeṣyaṃ pūrvavavdyākhyeyam| madhyamena śodhanena hīnayogī krūraḥ, atiyogī mṛduḥ samyagyogī madhyaḥ| saṃsargasannipātajāstvavasthāḥ pūrvavat| yogavāhitvaṃ tvatra kaphasya| yadāha khāraṇādiḥ- "vātolbaṇā syādgrahaṇī krūrakoṣṭasya dehinaḥ| pittalā mṛdukoṣṭhasya yogavāhī tayoḥ kaphaḥ||" iti| tena vātakaphābhyāṃ krūraḥ, vātapittābhyāṃ kaphapittābhyāṃ sannipātācca mṛduḥ| nanu "bahuvātaśleṣmabhyāṃ krūraḥ" iti suśrutena (ci.a,33) bahukaphasya krūratvamuktam, iha tu madhyatvam, iti virodhaḥ|maivam, suśrutavākyasya saṃsargaparatvāt|

Sarvāṅgasundarā

tairvātādibhiḥ, yathākramaṃ krūramṛdumadhyalakṣaṇaḥ koṣṭho bhavati| vātotkarṣeṇa krūraḥ| pittotkarṣeṇa mṛduḥ| kaphotkarṣeṇa madhyaḥ| samaiḥ punaretairhānyutkarṣavarjitairmadhya eva koṣṭhaḥ| krūrādīnāṃ tu lakṣaṇaṃ vamanavirecanavidhau (sū.a.18/34) vakṣyati| nanu samairvātādibhiḥ kathaṃ madhyakoṣṭhatā syāditi| brūmaḥ| samānāṃ vātādīnāṃ madhye dvayorvātapittayoḥ svaṃ svaṃ krūrakoṣṭhatvamṛdukoṣṭhatvalakṣaṇākhyaṃ ca viruddhaṃ karma yugapatkartuṃ na ghaṭate| tṛtīyastu sama eva kaphaḥ| so+anayormadhye madhyamāṃ vṛttimāśritya sthito naikenāpi saha virudhyate| ata eva tatkāryaṃ madhyakoṣṭhatālakṣaṇaṃ te vātapitte niṣeddhuṃ naiva ghaṭete| evaṃ ca tenāvaśyamātmīyaṃ madhyakoṣṭhatālakṣaṇaṃ karma kartavyam, yato vātakarmaṇaḥ krūrakoṣṭhatālakṣaṇasya pittakarmaṇo mṛdukoṣṭhatālakṣaṇasya ca viruddhatvāt| ato madhyakoṣṭhataiva samairvātādibhirnyāyyā| ityāṃstu viśeṣaḥ| pūrvo yo madhyakoṣṭhaḥ so+avaśyaṃ pramāṇādhikena kaphena janyate| madhyaḥ syāttaiḥ samairapīti samagrahaṇaliṅgāt| itarastu madhyakoṣṭhaḥ samadoṣamadhyasthitena samenaiva svapramāṇasthitena śleṣmaṇā bhavatītyanayā rītyā hetubhedādanyatvam| tathā madhyakoṣṭhayorlakṣaṇabhedo+api dṛśyate| yathā (ca.si.a.1/8)- "śleṣmādhikaśchardayate hyaduḥkhaṃ viricyate mandakaphastu samyak" iti| tadayamatrārthaḥ| śleṣmādhike madhyakoṣṭhe na samyag virecitvaṃ, samakaphe tu madhyakoṣṭhe suvirecitvamiti|

Aṣṭāṅgahṛdayasaṃhitā

śukrārtavasthairjanmādau viṣeṇeva viṣakrimeḥ||9||
taiśca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak||10||
samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ||10||

Sarvāṅgasundarā

taiśca vātādibhistisraḥ prakṛtayaḥ pṛthagbhaveyurhīnamadhyottamāḥ| prakṛtiḥ śarīrasvarūpam| śukrārtavasthairiti, śukraṃ piturdvitribindukāvasthaṃ retaḥ| ṛtau bhavamārtavam, māturdvitribindukāvasthaṃ śoṇitam| śukraṃ cārtavaṃ ca śukrārtave, tatra tiṣṭhantīti śukrārtavasthāḥ, taistathāvidhairjanmādau garbhādhānakāle janmaprārambhe garbhādāvityarthaḥ| nanu ca yadā vātādayo+adhikāḥ śukrārtave tiṣṭhanti, tadā kutaḥ śarīrasya niṣpattirbhavatīti| yataśca yo doṣāṇāmadhiko bhāvaḥ saiva vikṛtiḥ| tatkathaṃ doṣā ādhikyaṃ prāptāḥ prakṛteḥ kāraṇatāmutsahante, vikṛtatvāt| na hi vikṛtiḥ kadācitprakṛteḥ kāraṇamiti vaktuṃ yujyate| kāraṇasadṛśena ca kāryeṇa bhavitavyamityāśaṃkya saparihāraṃ dṛṣṭāntamāha| viṣeṇeva viṣakrimeriti| yathā viṣeṇa jīvitanāśahetunāsya viṣakrimerjanma prakṛteḥ sambhavo dṛśyate| tathā etairdūṣaṇasvabhāvairapi pramāṇādhikairdoṣaiḥ śukrārtavasthaireva janmādau śarīrasya niṣpattirbhavatīti| vātotkarṣeṇa hīnā| pittotkarṣeṇa madhyamā| kaphotkarṣeṇottamā| sarvāsu prakṛtiṣu madhye yā samadhātuḥ prakṛtiḥ, sā samā śreṣṭhottamā caturthī| samā dhātavo yasyāḥ| dhātuśabdo+atra doṣaparyāyaḥ, "dhāraṇāddhātavaḥ" iti (saṃ.sū.a.20) vacanāt| yā vātapittajā vātaśleṣmajā pittaśleṣmajā iti miśradoṣajāstisraḥ prakṛtayastā nindyā garhaṇīyāḥ, anārogyāspadatvāt|

Āyurvedarasāyana

dehajanmākhyaṃ doṣakāryamāha-śukrārtavasthairiti| tacca janma śukrārtavasthairdoṣairbhavet| śukreṇa yuktamārtavaṃ śukrārtavaṃ, tatra tiṣṭhantīti tatsthāḥ| śukraṃ puṃretaḥ, strīretaso janmāhetutvāt| (uktaṃ hi saṅgrahe (śā. a. 1)-"yoṣito+api sravantyeva śukraṃ puṃsaḥ samāgame| garbhasya tu na tatkiñcitkarotīti na cintyate||" iti| ārtavaṃ strīrajaḥ|kadā, ādau jīvasaṅkramaṇasamaye| uttarakālajaistu doṣairavikṛtaiḥ sthitiḥ, vikṛtairnāśaḥ| taduktaṃ "vikṛtā dehaṃ ghnanti te vartayanti ca" iti| ye tvādau śukrārtavasthāḥ,tairvikṛtairapi janma bhavati| kintvavikṛtairavikṛtaśarīratvaṃ, vikṛtairvikṛtaśarīratvamiti viśeṣaḥ| vakṣyati hi (śā. a. 1/6)-"viyonivikṛtākārā jāyante vikṛtairmalaiḥ" iti| nanu vikṛtairnāśahetubhiḥ kathaṃ janmetyata āha-viṣeṇeva viṣakrimeriti| viṣātmakasya krimernāśahetunāpi viṣeṇa janma yathā, tathā doṣātmakasya śarīrasya nāśahetubhirapi doṣairityavirodhaḥ| prakṛtiviśeṣākhyaṃ doṣakāryamāha-taiśceti| tairjanmahetubhirdoṣaiḥ, prakṛtayaśca syuḥ| tāśca sapta| tatra pṛthagbhūtairdoṣaistisraḥ| vātena hīnā, pittena madhyā, kaphenottamā| samadhātuścaturthī| sā samastāsu śreṣṭhā guṇaiḥ pūrṇā sattvaguṇapradhānā uttamāyā apyuttamā| dhātavo doṣāḥ| dvidoṣajāstisraḥ, samastāsu nindyāḥ, hīnāyā api hīnāḥ| tatrāpi pittakaphajā hīnā, tato vātakaphajā, tato+api vātapittajetyūhyam| yadyapi vātakaphayoḥ parasparayogavāhitvaṃ, tathāpi vātakāryaṃ bhavatīti vacanāt| taduktam (hṛ.śā.a.3/84)- "balitvādāśukāritvādvibhutvādanyakopanāt| svātatryādbahurogatvāddoṣāṇāṃ prabalo+anilaḥ||" iti| tā dvidoṣajā nindyāḥ, viruddhopakramatvādupadeśācca| upadeśastvatideśasya bādhako bhavati| nanu, vāyoryogavāhitvāt vātapittajavātaśleṣmajaprakṛtyormadhyottamatve prāpte kathaṃ nindyatvam| ucyate| yogavāhitve+api prakṛtau svakāryakāritvamupadeśabalādbhavati| tathā ca suśrutaḥ (śā.a. 4)- "saptaprakṛtayo bhavanti doṣaiḥ pṛthag dviśaḥsamastaiśca|" tathā, "dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ svalakṣaṇaiḥ| jñātvā saṃsargajā vaidyaḥ prakṛtīriti nirdiśet" iti| tathā ca vakṣyatyagre (hṛ.śā.a. 3/104)- "prakṛtīrdvayasarvotthā dvandvasarvaguṇodaye| śaucāstikyādibhiścaivaṃ guṇairguṇamayīrvadet" atra pāriśeṣyāt ekaikasyādhikatvenārambhakatvaṃ, trayāṇāṃ sāmyena, taccādhikatvenopakramāt| tathā ca suśrutaḥ (śā.a. 4)-"śukraśoṇitasaṃyoge yo bhaveddoṣa utkaṭaḥ| prakṛtirjāyate tena tasyā me lakṣaṇaṃ śṛṇū"| tathā ca vakṣyati (hṛ.śā.a. 3/83)-"śukrāsṛggarbhiṇībhojyaceṣṭāgarbhāśayartuṣu| yaḥ syāddoṣo+adhikastena prakṛtiḥ saptadhoditā" iti| yadvā, samairvā jāyate tribhiḥ samadhāturiti| tato vātapittaje tūhye| tatra śreṣṭhā guṇaiḥ pūrṇā| uttamādayastu kramāt nyūnāḥ, doṣavaiṣamyātpāriśeṣyācca|

Aṣṭāṅgahṛdayasaṃhitā

tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaścalo+anilaḥ||11||
pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam||11||
snigdhaḥ śīto gururmandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ||12||

Sarvāṅgasundarā

tatreti nirdhāraṇe| tatra teṣu doṣeṣu madhye, anilo vāyuḥ, rūkṣo, laghuḥ, śītaḥ, kharo+amṛduḥ, sūkṣmaḥ srotaḥpracāritvāt, calo gamanaśīlo naikatra tiṣṭhatīti| nanvanuṣṇāśīto vāyuḥ kāṇādaiḥ paṭhitaḥ| ihāpi yogavāhyanujñānādanuṣṇāśīta eveṣyata iti| tathā coktam (ca.ci.a.3/38)- "yogavāhī paraṃ vāyuḥ saṃyogādubhayārthakṛt| dāhakṛttejasā yuktaḥ śītakṛtsomasaṃśrayā" iti| tathā (hṛ.ni.a.2/48)- "pavane yogavāhitvācchītaṃ śleṣmayute bhavet| dāhaḥ pittayute" iti| ucyate| satyametadanuṣṇāśīta eva vāyuḥ| tasya yogavāhitve+api tāvanmātrāddāhodayācchaityaṃ svābhāvikaṃ na vinaśyati| śītaguṇavyāvarṇane cedaṃ prayojanamuṣṇenāyamupaśāmyatīti pratipattyartham| sa0-sasnehamīṣatsnigdham| saśabda īṣadarthe| yathā (ca.sū.a.27/237)- "satiktā yā saśarkarā"| evamīṣatsneho yasya tatsasneham| tīkṣṇaṃ śīghrakāri mandaviparītaṃ sūcīva bhinatti| uṣṇam| laghu| visraṃ durgandhi matsyāmagandhi| saraṃ vyāptiśīlaṃ saraṇaśīlamūrdhvādhaḥ pravartate na sthiramāste, śakṛdvisraṃsi vā| dravaṃ ca| sa0-snigdhaguṇayogātsnigdhaḥ| śīto+anuṣṇaḥ| gururlaghurna bhavati| mandaścirakārī, tīkṣṇaviparītaḥ| ślakṣṇo+aparuṣaḥ| mṛtsno mṛdyamāno+aṅguligrāhī picchilaguṇayuktaḥ cakacakāyamānaḥ| sthiro+avyāptiśīlaḥ| evaṃ tadguṇayogāt guṇaguṇinorabhedopacārādvātādayo guṇato nirdiṣṭāḥ|

Āyurvedarasāyana

vāyorguṇānāha-tatra rūkṣa iti| te ca rūkṣādayaḥ ṣaṭ| ā0 ra0- pittaguṇānāha-pittamiti| te ca sasnehādayaḥ sapta| sasnehamīṣatsnigdham| saśabda īṣadarthe| visraṃ durgandhi| ā0 ra0-kaphaguṇānāha- snigdha iti| te ca snigdhādayaḥ sapta| mṛtsnaḥ picchilaḥ|

Aṣṭāṅgahṛdayasaṃhitā

saṃsargaḥ sannipātaśca taddvitrikṣayakopataḥ||12||

Sarvāṅgasundarā

etaduktaṃ bhavati| dvayoḥ svapramāṇādhikayoḥ kṣīṇayorvā saṃyogaḥ saṃsargaḥ| trayāṇāṃ doṣāṇāṃ vṛddhānāṃ kṣīṇānāṃ vā saṃyogaḥ sannipātaḥ|

Āyurvedarasāyana

avasthāviśiṣṭasaṃyoganimittaṃ doṣasaṃjñādvayamāha-saṃsarga iti| tacca doṣasaṃjñādvayaṃ saṃsargaḥ sannipātaśceti| tatra dvayordoṣayoḥ kṣīṇayoḥ kupitayorvā yaḥ saṃyogaḥ, sa saṃsargaḥ| trayāṇāṃ sannipātaḥ| iti dvitvatritvayoḥ saṃsargasannipātābhyāṃ yathāsaṃkhyaṃ sambandhaḥ, na tu kṣayakopābhyām| yato doṣabhedīye saṃsargasyāpi vṛddhibhedān sannipātasyāpi kṣayabhedān vakṣyati| iti doṣavyākhyā|

Aṣṭāṅgahṛdayasaṃhitā

rasāsṛṅmāṃsamedo+asthimajjaśukrāṇi dhātavaḥ||13||
sapta dūṣyāḥ-------------------------------||13||

Sarvāṅgasundarā

rasādayaḥ sapta dhātusaṃjñāḥ śarīradhāraṇāddhātavaḥ| te ca dūṣyāḥ, vātādibhirdūṣyanta iti dūṣyāḥ| yasmādvātādīnāṃ dūṣaṇasvabhāvatvādyā doṣasaṃjñā, sānvarthasaṃjñā| dūṣayantīti doṣāḥ| ato+avaśyaṃ te dūṣyamapekṣante| karma vinā kartuḥ kriyāyā asambhavāt| kartāraṃ vinā karmaṇo na karmatvam| evaṃ doṣairvinā rasādīnāṃ dūṣyanāma na ghaṭate| tairvinā+api vātādīnāṃ doṣanāma| tasmātparasparāpekṣatvādanayordūṣyadoṣayordūṣyatvena doṣatvena ca saṃjñālābhaḥ|

Āyurvedarasāyana

dūṣyāparanāmadheyān dhātūn malāṃścāha-rasāsṛgiti| rasādayo ye sapta dhātavaḥ, te dūṣyāḥ|

Aṣṭāṅgahṛdayasaṃhitā

--------------malā mūtraśakṛtsvedādayo+api ca||13||

Sarvāṅgasundarā

mūtraśakṛdādayo malā ucyante| apicetiśabdād dūṣyāśceti| na kevalaṃ rasādaya eva dūṣyāḥ, yāvanmalāste+api vātādibhirdūṣyanta iti dūṣyāḥ| evaṃ ca rasādīnāṃ dūṣyasaṃjñā dhātusaṃjñā ca| tathā viṇmūtrādīnāṃ malasaṃjñā dūṣyasaṃjñā ca| iti doṣadhātumalanirdeśena deho vyākhyātaḥ| tathā cottaragranthe (sū.a.11/1)- "doṣadhātumalā mūlaṃ sadā dehasya" iti| tasya ca dehasya yathā santataṃ kenacidupāyena paripālanaṃ niṣpadyate, tamupāyaṃ darśayitumāha-

Āyurvedarasāyana

mūtrādayo ye sapta malāste+api ca dūṣyāḥ| mūtraśakṛtī annamalau, svedo medomalaḥ, ādiśabdāt māṃsāsthimajjaśukramalāḥ| vakṣyati hi (śā.a. 3/63)- "kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakharoma ca| sneho+akṣitvagviśāmojo dhātūnāṃ kramaśo malāḥ||" iti| kaphapittayordoṣatvānna dūṣyatvam| saṅgrahe tu (sū.a. 1)-"rasādistheṣu doṣeṣu vyādhayaḥ sambhavanti ye| tajjā ityupacāreṇa tānāhurghṛtadāhavat||" iti| iti dūṣyavyākhyā| ityantaraṅgo hetuḥ|

Sarvāṅgasundarā

atha bahiraṅgaṃ vyācaṣṭe-doṣadūṣyavikṛtyutpādanadvāreṇa yo vyādhīnāṃ kāraṇaṃ, sa bahiraṅgaḥ| sa ca dvedhā, vṛddhihetuḥ kṣayahetuśca| tatra vṛddhihetumāha-vṛddhiriti| sarveṣāṃ doṣadūṣyāṇāṃ samānaistulyadharmakairdravyairvṛddhirbhavet| yathā rūkṣādiguṇasya vāyoḥ, tatsamānaguṇaṃ śyāmāmākādi varddhanam| sasnehādiguṇasya pittasya tailādi| snigdhādiguṇasya kaphasya kṣīrādi| dūṣyeśu svedaraktayoḥ pittavat vṛddhihetuḥ| śeṣāṇāṃ śleṣmavat| vakṣyati hi (sū.a. 11/26)-"tatrāsthani sthito vāyuḥ pittaṃ tu svedaraktayoḥ| śelṣmā śeṣeṣu tenaiṣāmāśrayāśrayiṇāṃ mithaḥ|| yadekasya tadanyasya varddhanakṣapaṇauṣadham| asthimārutayornaivam|" iti| kṣayahetumāha- viparītairiti| sarveṣāṃ doṣadūṣyāṇāṃ viparītairviruddhadharmakairdravyairvṛddherviparyayaḥ kṣayo bhavet|yathā- vāyorgodhūmadi kṣapaṇam| pittasya yavādi| kaphasya kulatthādi| dūṣyeṣu pūrvavat|

Aṣṭāṅgahṛdayasaṃhitā

vṛddhiḥ samānaiḥ sarveṣāṃ viparītairviparyayaḥ||14||

Sarvāṅgasundarā

sarveṣāṃ doṣadhātumalādīnāṃ śarīrāśritānāṃ, samānaistulyasadbhāvaiḥ, vṛddhiḥ svapramāṇādhikyam| viparītairviśiṣṭatayā vyavasthitaiḥ, viparyayaḥ kṣayaḥ| ayanaṃ ayaḥ gatiḥ, viparītā gatirviparyayo+apacayaḥ| sāmānyaviśeṣairdravyaguṇakarmabhedena triprakāro+adhigacchati| tathā cāhuḥ- "sarveṣāṃ sarvadā vṛddhistulyadravyaguṇakriyaiḥ| bhāvairbhavati bhāvānāṃ viparītairviparyayaḥ"| dravyato yathoktam (saṃ.sū.a.19)- "raktamāpyāyyate raktena, māṃsaṃ māṃsena, medo medasā, asthi taruṇāsthnā, majjā majnā, śukraṃ śukreṇa, tathā garbhaścāmagarbheṇa"| tatra raktena raktamityubhayamapyaudakam| māṃsena māṃsamiti pārthivam| tathā, salilātmakaṃ payastadātmakameva śleṣmāṇamabhivardhayati| tadvatkṣīrajātaṃ ghṛtaṃ śukram| tathā jīvantīkākolyādayaḥ somātmāno dravyaviśeṣāḥ saumyadhātvekakāraṇāni snehabalapuṃstvaujāṃsi| marīcapañcakolabhallātakādayo buddhimedhāgnyādīn saṃvardhayanti| guṇataḥ- cocamocakharjūrāṇi pārthivāni dravyato nirdiṣṭānyapi śleṣmāṇamudakātmakamabhivardhayanti, snigdhaguruśītādiguṇasāmānyāt| karmāpi trividhaṃ kāyavāṅmanovyāpārātmakam| tatra kāyikāni- dhāvanalaṅghanaplavanādīni calatvasāmānyādvāyorvṛddhaye| vācikāni--bhāṣyādhyayanageyādīni, mānasāni-manovyāpārāścintākāmaśokabhayāni, tānyapi manasaḥ kṣobhaṇahetutvādvāyorvṛddhikarāṇi| tathā santāpakṛttvasāmānyātkrodherṣyādi pittasya| svapnālasyaśayyāsukhādīni sthairyasāmānyātkaphasyeti| viparyayastu kṣayāya| yathāha| dravyataḥ (saṃ.sū.a.14, ca.sū.a.25)- "gavedhukānnaṃ karśanīyānām"| tatra vātātmikayā gavedhukayā pārthivānāṃ māṃsādīnāṃ kraśimā kriyate| tathā taijasena kṣāreṇa śleṣmaṇaḥ| guṇato yathā- āranālamaudakaṃ śleṣmāṇaṃ tadviparītairlaghurūkṣoṣṇatīkṣṇaviśadaguṇaiḥ kṣapayati| karmataḥ- nidrālasyasaumanasyāni saparispandaṃ vātamaparispandasvabhāvatayā+apacinvanti| tathā parispandarūpāścintāvyavāyavyāyāmā mandaparispandavaiparītyātkaphamiti|

Aṣṭāṅgahṛdayasaṃhitā

varṇitameva vṛddhiḥ samānaiḥ, kṣayo viparītairiti||14||
rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ||14||
ṣaḍ dravyamāśritāste ca yathāpūrvaṃbalāvahāḥ||15||

Sarvāṅgasundarā

svādvādayaḥ ṣaḍrasāḥ, rasanendriyagrāhyatvādrasāḥ| te ca rasā dravyaṃ pañcabhūtātmakamāśritāḥ, yathāpūrvaṃ ca balāvahāḥ| yo yaḥ pūrvo yathāpūrvaṃ, balāvahā balaprāpakāḥ| balamāvahanti prāpayantīti yāvat| tasmātsarvebhyo rasebhyo madhuro rasaḥ prakarṣeṇa dehināṃ balakaraḥ| kaṣāyastu sarvebhyo jaghanyabalāvahaḥ| tatra svādurmadhuro ghṛtaguḍādiḥ| amlo+amlikāmātuluṅgādiḥ| lavaṇaḥ saindhavādiḥ| tikto bhūnimbādiḥ| ūṣaṇaḥ kaṭuko marīcādiḥ| kaṣāyo harītakyādiḥ| svādurmadhuraparyāyaḥ| ūṣaṇaḥ kaṭukaparyāyaḥ| yathā tryūṣaṇaṃ trikaṭukamucyate| kaṣāya eva kaṣāyakaḥ, yathā kaṭureva kaṭukaḥ| ṣaḍiti ṣaḍeva, na nyūnā adhikā vā| yadyapi te rasā guṇāḥ svādvādibhedatastathā saṃsargatastathā+anurasatastāratamyaparikalpanāvaśato+api bhidyamānarūpā api ṣaṭtvaṃ nātivartante|

Āyurvedarasāyana

atha sādharmyavaidharmyajñānārthaṃ dravyadharmānāha-te ca rasaprabhāvavīryavipākaguṇabhedātpañca| tatra rasanāgrāhyo rasaḥ| śeṣo guṇaḥ| kāyāgnipākajo viśiṣṭo raso vipākaḥ| tathaivotpanno guṇo vīryam| dravyasyātmā prabhāvaḥ| tatra rasabhedānāha-rasā iti| te ca svādvādayaḥ ṣaṭ| svādurmadhuraḥ, ūṣaṇaḥ kaṭukaḥ| te ca dravyamāśritāḥ, dravyadharmā ityarthaḥ| kṣārasya dravyaviśeṣavācitvādrasaviśeṣavācitve+api lavaṇaviśeṣavācitvānna saptamarasatvam| balāvahākhyaṃ rasakarmāha-te ceti| te ca rasā yathāpūrvaṃ balāvahāḥ| yo yasmātpūrvaḥ sa tasmādadhikaṃ balamāvahati| yo yasmātpūrvaḥ sa tasmādadhikaṃ balamāvahati| kaṣāyo balyastata ūṣaṇastatastikta ityādi|

Aṣṭāṅgahṛdayasaṃhitā

tatrādyā mārutaṃ ghnanti trayastiktādayaḥ kapham||15||
kaṣāyatiktamadhurāḥ pittamanye tu kurvate||16||

Sarvāṅgasundarā

tatra teṣu raseṣu madhye, ādyāstrayaḥ svādvamlalavaṇāḥ, mārutaṃ ghnanti śamayanti| anye tu tiktoṣaṇakaṣāyāstameva cānilaṃ kurvate kopayanti| tiktādayastrayastiktoṣaṇakaṣāyāḥ kaphaṃ ghnanti praśamayanti| anye tu madhurāmlalavaṇāstameva kaphaṃ kurvate| kaṣāyatiktamadhurāḥ pittaṃ ghnanti| anye tvamlalavaṇakaṭukāstadeva pittaṃ kurvate| etenedamuktaṃ bhavati| madhuro vātapittaghnaḥ śleṣmakaraḥ| amlo vātaṃ hanti, kaphapitte tu janayati| lavaṇo mārutaṃ hanti, kaphapitte tu kurute| tiktaḥ kaphapitte nāśayati, vātaṃ tu janayati| ūṣaṇaḥ kaphaṃ nāśayati, vātapitte tu janayati| kaṣāyaḥ kaphapitte hanti, vātaṃ tu karotīti|

Āyurvedarasāyana

vātādīnāṃ sākṣādrasākathanādaspaṣṭe doṣadravyayoḥ sādharmyavaidharmye spaṣṭayati-tatrādyā iti| tatra teṣu raseṣu madhye, ādyāsrayo rasāḥ svādvamlalavaṇāḥ, mārutaṃ ghnanti| tiktādayastiktoṣaṇakaṣāyāḥ kaphaṃ ghnanti| kaṣāyatiktamadhurāḥ pittaṃ ghnanti| anye tu kurvata iti triṣvapi yojyam| tena tiktoṣaṇakaṣāyā vāyuṃ kurvanti| svādvamla lavaṇāḥ kapham| amlalavaṇakaṭukāḥ pittam| ata eva te te rasāstatra tatra santītyanumeyam| uktaṃ ca kapilena-"kaṭvamlalavaṇaṃ pittaṃ svādvamlalavaṇaḥ kaphaḥ| kaṣāyatiktakaṭuko vāyurdṛṣṭo+anumānataḥ||" iti|

Aṣṭāṅgahṛdayasaṃhitā

śamanaṃ kopanaṃ svasthahitaṃ dravyamiti tridhā||16||

Sarvāṅgasundarā

iti anena prakāreṇa śamanādibhedena, tridhā triprakāraṃ, dravyam| anyena prakāreṇa dvidhā athavā anekadhā| itiśabdaḥ prakārārthe+abhihitaḥ| yat kupitān vātādīn doṣān śamayati, tacchamanam| yathā- tailaṃ ghṛtaṃ mākṣikam| tatra tailaṃ snehauṣṇyagauravayogādvātaṃ tadviparītaguṇaṃ śamayati| sarpirmādhuryaśaityamāndyaguṇayogāttadviparītaguṇaṃ pittam| madhu ca raukṣyataikṣṇyakaṣāyayogāttadviparītaguṇaṃ kapham| yadvātādīn doṣān rasādīndhātūn mūtrādīnmalāṃśca kopayati, tatkopanam| yathā- yavakapāṭalabhāṣamatsyāmamūlakasārṣapamandakadadhikilāṭaviruddhamatsyapayaḥ prabhṛti| doṣādīnāṃ malaparyantānāṃ svapramāṇasthitānāṃ sāmyānuvṛttiheturyaddravyaṃ tat svasthebhyo hitam| yacca svāsthyānuvṛttiṃ karoti, ṛtucaryādhyāye sevyatvenoktam| tathā mātrāśitīyādhyāye raktaśāliṣaṣṭikayavagodhūmajāṅgalamāṃsajīvantīśākadivyodakakṣīrādi| tathā yadūrjaskaraṃ rasāyanavājīkaraṇaṃ sarvadā śīlanīyatvena nirdiṣṭam|

Āyurvedarasāyana

prabhāvabhedānāha- śamanamiti| prabhāvo rasādiṣvantaraṅga iti dyotayituṃ dravyaśabdenoktaḥ, dravyamiti tridheti| śamanaṃ kopanaṃ svasthahitaṃ ceti traividhyam| yad dravyaṃ samaiḥ samaviparītairvā rasādibhiryuktamapi vātādīn śamayati tacchamanam| tadyathā-madhuraśītāpi jīvantī kaphaṃ śamayati| kaṭupākaraso guruḥ snigdho+api rasonaḥ kaphavātau| yad dravyaṃ viparītaiḥ samaviparītairvā rasādibhiryuktamapi vātādīn kopayati tatkopanam| yathā-gurūṣṇasnigdhamadhuramapi phāṇitaṃ vātaṃ kopayati| taireva guṇairmāṣaḥ pittakaphau| yad dravyaṃ vātādīnāṃ kṣayavṛddhyorheturapi svasthasya na tathā, tatsvasthahitam| yathā-gurumadhurarūkṣaśīto+api yavaḥ svasthasya pittaṃ na kṣapayati| gurumadhurasnigdhaśītamapi kṣīraṃ svasthasya kaphaṃ na kopayati| evaṃ sarvatrāpi prabhāva udāharaṇīyaḥ| vakṣyati ca (sū.a. 9/26)-"rasādisāmye yatkarma viśiṣṭaṃ tatprabhāvajam|" iti| anye tu śamanādīn dravyabhedānāhuḥ| tattu na samyak| dravyabhedatve yadeva śamanaṃ, tadeva kopanaṃ tadeva svasthahitamiti saṅkaro na yuktaḥ| dharmabhedatve tu rasādisaṅkaravadyuktaḥ| kiñca dravyabhedāśvedamī tadā rasādidharmabhedānāṃ prākpaścādvā abhidheyāḥ syuḥ, na madhye| tasmātprabhāvabhedā eva śamanādayaḥ|

Aṣṭāṅgahṛdayasaṃhitā

uṣṇaśītaguṇotkarṣāttatra vīryaṃ dvidhā smṛtam||17||

Sarvāṅgasundarā

tatra tasmin dravye, vīryaṃ dvividham| viṃśaterguṇānāṃ madhyāddvāvuṣṇaśītau, tadutkarṣādvīryamiti sarvāyurvedaprasiddhau, dvāveva guṇau śītoṣṇau vīryakaraṇahetū| vīryaṃ śaktiḥ| uṣṇaguṇotkarṣa uṣṇaguṇātiśaya eva kaściduṣṇavīryākhyāṃ labhate| tathā śītaguṇotkarṣaḥ śītaguṇātiśaya eva śītavīryākhyām| yadyapi nānātmakamapi dravyaṃ, tathāpyagnīṣomātmakatvājjagato dvidhaiva vīryam|

Āyurvedarasāyana

vīryadvaividhyamāha-uṣṇeti| tacca uṣṇaṃ śītaṃ ca| nanu gurulaghusnigdharūkṣamandatīkṣṇānāmapi vīryatvātkathaṃ dve evetyata āha- uṣṇaśītaguṇotkarṣāt| yadyapi kāyāgnipākādaṣṭau guṇā jāyante, tathāpyuṣṇaśītayorguṇayorutkarṣāt dvaividhyam| guṇāntaratiraskāre śaktirutkarṣaḥ| śaktyutkarṣe vīryaśabdo loke+api prasiddhaḥ| tatra dravye| vīryamapi dravyāśrayamityarthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ||17||

Sarvāṅgasundarā

vipākastrividhaḥ, sarvadravyāṇāṃ pariṇāmakālabhāvī kāryānumeyo jāṭharāgnisambandhādrasasya svarūpāntaraprādurbhāvaḥ| sa tridhaiva, rasaṣaṭtve+api na ṣoḍhā| tena kiñcitsvādupākaṃ, kiñcidamlavipākaṃ, kiñcitkaṭuvipākaṃ, dravyam| tatra madhuralavaṇayormadhuro vipākaḥ| amlasyāmlaḥ| tiktakaṭukaṣāyāṇāṃ kaṭukaḥ| sa ca kāryānumeyaḥ| tathā ca vakṣyati (sū.a.9/20)- 'jāṭhareṇāgninā yogādyadudeti rasāntaram| rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ' iti| ata eva sopasargaḥ pākaśabda upāttaḥ| viśiṣṭaḥ pāko vipākaḥ, na pākamātrasvarūpaḥ| tathā ca bhaṭṭārakacarakamunī (ca.sū.a.26/68)-'raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā| vīryaṃ yāvadadhīvāsānnipātāccopalabhyate' iti| evaṃ karmaniṣṭhānumita ekarūpāvastho jāṭharāgnisaṃyogādyo rasānāṃ rasāntarodbhavaḥ, sa eva vipākaḥ| na tu yo jāṭharāgnisaṃyogamātrādrasānāmanekāvasthaḥ, prāṅmadhuro+anantaraṃ sa eva pacyamāno+amlastato vipacyamānaḥ sa eva kaṭurvipākaḥ|

Āyurvedarasāyana

vipākabhedānāha-tridheti| te ca trayaḥ, svāduramlaḥ kaṭukaśceti|

Aṣṭāṅgahṛdayasaṃhitā

gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ||18||
guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ||18||

Sarvāṅgasundarā

tatra dravye gurvādayo daśa guṇāḥ saviparyayā viṃśatirvejñeyāḥ| eṣāṃ kramādviparītā laghutīkṣṇoṣṇarūkṣakharadravakaṭhinasarasthūlapicchilāḥ| gurustadviparyayo laghuḥ| mandastadviparyayastīkṣṇaḥ| himastadviparyaya uṣṇaḥ| snigdhastadviparyayo rūkṣaḥ| ślakṣṇastadviparyayaḥ kharaḥ| sāndrastadviparyayo dravaḥ| mṛdustadviparyayaḥ kaṭhinaḥ| sthirastadviparyayaḥ saraḥ| sūkṣmastadviparyayaḥ sthūlaḥ| viśadastadviparyayaḥ picchilaḥ|

Āyurvedarasāyana

guṇabhedānāha-gurumandeti| te ca viṃśatiḥ| tatra gurvādayo daśa, tadviparyayāśca laghutīkṣṇoṣṇarūkṣakharadravakaṭhinacalasthūlapicchilā daśa| dravyasya bṛṃhaṇe karmaṇi śaktirguruḥ, laṅghane laghuḥ, śamane mandaḥ, śodhane tīkṣṇaḥ, stambhane himaḥ, svedane uṣṇaḥ, kledane snigdhaḥ, śoṣaṇe rūkṣaḥ, ropaṇe ślakṣṇaḥ, lekhane kharaḥ, prasādane sāndraḥ, viloḍane dravaḥ, ślathane mṛduḥ, dṛḍhane kaṭhinaḥ, dhāraṇe sthiraḥ, preraṇe calaḥ, vivaraṇe sūkṣmaḥ, saṃvaraṇe sthūlaḥ, kṣālane viśadaḥ, lepane picchila iti| nanu vyavāyivikāśyāśukāriprasannasugandhādayaḥ saviparyayāścānye+api guṇā dṛśyante| tadyathā svayamevāha (ni.a. 6/1)-"tīkṣṇoṣṇarūkṣasūkṣmāmlavyavāyyāśukaraṃ laghu| vikāśi viśadaṃ madyamojaso+asmādviparyayaḥ||" carakaḥ (sū.a.27/213)- "svādu śītaṃ mṛdu snigdhaṃ bahalaṃ ślakṣṇapicchilam| guru mandaṃ prasannaṃ ca gavyaṃ daśaguṇaṃ payaḥ|| tadevaṅguṇamevaujaḥ sāmanyādabhivardhayet||" suśrutaḥ (sū.a. 46/189)- "kaṣāyaṃ kaphapittaghnaṃ kiñcittiktaṃ rucipradam| hṛdyaṃ sugandhi viśadaṃ lavalīphalamucyate||" ayameva (sū.a. 1/11)-"pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam||" carakaḥ (sū.a. 27/193)- "śītaṃ śuci śivaṃ mṛṣṭaṃ vimalaṃ laghu ṣaḍguṇam| prakṛtyā divyamudakaṃ bhraṣṭaṃ pātramapekṣate||" ityādi| tatkathaṃ viṃśatirguṇā iti| atrocyate| ya ete+atiriktā guṇā darśitāḥ, te viṃśatāvevāntarbhūtāḥ| tathāhi-vyavāyivikāśyāśukāriṇastāvanmadye paṭhyante| prasannaḥ kṣīre| madyaguṇaviparītā ojasi| ya evaujasi ta eva kṣīre| tataśca tadguṇaparasparaviparyayaparyālocanayā vyavāYī-drave+antarbhūtaḥ| vikāśī-khare| āśukārī-cale| prasannaḥ-sthūle| te hi pāriśeṣyāt bahalaślakṣṇasthirasūkṣmāṇāṃ viparyayāḥ| svaduśītamandasnigdhapicchilagurūṇāṃ hyamloṣṇatīkṣṇarūkṣaviśadalaghavo viparyayāḥ prasiddhā eva| vyavāyyādilakṣaṇaṃ ca dravādiṣveva sambhavati| yadāha suśrutaḥ (sū.a. 46/521)- "vyavāyī dehamakhilaṃ vyāpya pākāya kalpate| vikāśī vikaṣan dhātūn sandhibandhān vimuñcati|| āśukārī tathāśutvāddhāvatyambhasi tailavāt" iti| prasannatvaṃ sphuṭatvam| tacca sthūla eva, tasya sphuṭapratyakṣatvāt| sugandhadurgandhau tu mandatīkṣṇaviśeṣau, indriyaprasādanodvejanadvārā śamanaśodhanarūpatvāt| yadāha suśrutaḥ (sū.a. 46/520)- "sugandho rocano mṛduḥ| durgandho viparīto+asmāt" iti| śucivimalau tu viśadaviśeṣau| adṛṣṭānāṃ hi malānāṃ kṣālane śaktiḥ śucitvam| dṛṣṭānāṃ vimalatvam| śivaṃ pariṇāme hitam| mṛṣṭaṃ jihvāpriyam| te ca guṇakārye| guṇaśabdastūpacārāt| yathā- "kṣudbodhano bastiviśodhanaśca prāṇāpradaḥ śoṇitavardhanaśca| jvarāpahārī kaphapittahantā vāyuṃ jayedaṣṭaguṇo hi maṇḍaḥ||" ityādau| yattu vyavāyivikāśinau prastutyoktaṃ saṅgrahe (sū.a. 1)- "saratīkṣṇaprakarṣau tu kaiścittau parikalpitau" iti| tadekīyamatatvādanādaraṇīyam| tadādaraṇe yattaile vyavāyibaddhaviṭkayorabhidhānaṃ tadviruddhaṃ syāt| yacca madye tīkṣṇavikāśinostatpunaruktaṃ syāt| yattu pitte tīkṣṇavisrayorabhidhānaṃ, tadindriyodvejakatve satyapi ghrāṇendriyasyodvejanātiśayārtham| saṅgrahe tu (sū.a. 1)- "indriyārthā vyavāyī ca vikāśī cāpare guṇāḥ| sattvaṃ rajastamaśceti trayaḥ proktā mahāguṇāḥ||" iti|

Aṣṭāṅgahṛdayasaṃhitā

kālārthakarmaṇāṃ yogo hīnamithyātimātrakaḥ||19||
samyagyogaśca vijñeyo rogārogyaikakāraṇam||19||

Āyurvedarasāyana

uktadharmakāṇāṃ dravyāṇām sadopayogātsadaiva doṣavaiṣamye prāpte viśeṣamāha-kālārtheti| dravyāṇi carakoktāni (sū. a. 1/47)- "khādīnyātmā manaḥ kālo diśaśca dravyasaṅgrahaḥ|" iti| tatra kālaḥ sākṣādupayujyate| mahābhūtāni tvarthadvāreṇa| digātmamanāṃsi karmadvāreṇa| kālo varṣāśītoṣṇabhedāt tridhā| śabdasparśarūparasagandhabhedādarthaḥ pañcadhā| kāyikavācikamānasikabhedātkarma tridhā| teṣāmasamyagyogo rāgakāraṇaṃ, samyagyogastvārogyakāraṇam| tatrāsamyagyogastridhā, hīnayogo mithyāyogo+atiyogaśceti| śītādīnāṃ kālalakṣaṇānāmalpatvaṃ kālasya hīnayogaḥ, viparītasvalakṣaṇo mithyāyogaḥ, ādhikyamatiyogaḥ| indriyairindriyārthānāṃ yo+alpaḥ sambandhaḥ, so+arthasya hīnayogaḥ, anucito mithyāyogaḥ, adhiko+atiyogaḥ| alpā ceṣṭā karmaṇāṃ hīnayogaḥ, anucito mithyāyogaḥ, adhiko+atiyogaḥ| asamyagyogādviparītaḥ sarveṣāṃ samyagyogaḥ| etaduktaṃ bhavati| yadyapi sarvadā dravyairyogastathāpyasamyagyogo yadā, tadā doṣavaiṣamyam| yadā samyagyogastadā doṣasāmyam| iti bahiraṅgo hetuḥ|

Sarvāṅgasundarā

kālaḥ śītoṣṇavarṣalakṣaṇastrividhaḥ| arthāḥ śabdasparśarūparasagandhā mahābhūtaguṇāḥ| tathā cāgamaḥ (ca.śā.a.1/29)- "arthāḥ śabdādayo jñeyā gocarā viṣayā guṇāḥ" iti| karma kriyā, kāyavāṅmanaśceṣṭā| kālaścārthaśca karma ca tāni kālārthakarmāṇi, teṣāṃ yogaḥ sambandhaḥ, kālārthakarmaṇāṃ yogaḥ| kimbhūtaḥ, hīnamithyātimātrakastathā samyagyogaśceti| ye kālādīnāṃ yogā hīnamithyātimātrakāḥ, te rogaikakāraṇam| teṣāmeva yaḥ samyagyogaḥ, sa ārogyaikakāraṇaṃ pradhānakāraṇamiti| ekaśabdaḥ pradhānavacanaḥ| yathā- 'ekaḥ pārtho dhanurdharaḥ' iti| kālasya hīnayogaḥ svarūpahāniḥ| mithyāyogaḥ svarūpādvaiparītyam| atiyogaḥ svarūpātiśayaḥ| yathā- hīnaśītatā hīnoṣṇatā hīnavarṣatā hīnayoge| śītakālāvasare+atyauṣṇyamuṣṇakālāvasare śītaṃ varṣākāle+avṛṣṭirmithyāyoge| atiśaityamatyauṣṇyamativarṣaṇamatiyoge| etadyogatrayaṃ rogakāraṇam| samyagyogo yathāsvarūpasthitirārogyakāraṇam| arthānāṃ punaḥ svena svenārthenendriyasya hīnaḥ saṃyogo hīnayogaḥ| puruṣānabhimatādinārthajātenendriyasya yogo mithyāyogaḥ| atyantasaṃyogo+atiyogaḥ| ete trayo rogakāraṇam| yathāsvaṃ samyagyoga ārogyakāraṇam| kāyādikarmaṇo hīnapravṛttirhīnayogaḥ| vegodīraṇādikaṃ sāmibhuktabhāṣaṇādikaṃ rāgadveṣādikaṃ ca yathāsvamuttaratra (sū.a.12/40) vakṣyamāṇaṃ mithyāyogaḥ| atipravṛttiratiyogaḥ| sarveṣāṃ samā pravṛttiḥ samayogaḥ| tena hīnādayo yogāstrayo rogakāraṇam| samyagyogastvārogyakāraṇam|

Aṣṭāṅgahṛdayasaṃhitā

rogāstu doṣavaiṣamyaṃ, doṣasāmyamarogatā||20||

Sarvāṅgasundarā

doṣāṇāṃ vātādīnāṃ, vaiṣamyaṃ svapramāṇādekasya dvayostrayāṇāṃ vā vṛddhiḥ kṣayo vā, rujākaratvādroga eva| vaiṣamyaṃ viṣamatā svarūpāccyāvaḥ| tataḥ kāryakāraṇayorabhedena paṭhito roga iti| doṣāṇāṃ sāmyaṃ svarūpādapracyutiḥ samabhāvo+arogatā ārogyaṃ, svāsthyamiti yāvat|

Āyurvedarasāyana

atha lakṣaṇaṃ vyācaṣṭe| rogaṃ lakṣayati-rogastviti| doṣadūṣyāṇāṃ yadvaiṣamyaṃ vikṛtatvaṃ tadrogaḥ| doṣaśabdo+antaraṅgahetumātropalakṣaṇaḥ| prasaṅgādārogyaṃ lakṣayati-doṣasāmyamiti| doṣadūṣyāṇāṃ yatsāmyamavikṛtatvaṃ tadārogyam|

Aṣṭāṅgahṛdayasaṃhitā

nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ||20||

Sarvāṅgasundarā

tatra tayo rogārogyayoḥ, rogā dvidhā nijāgantubhedena| nijā vātādidoṣajanmānaḥ| āgantavo bāhyahetavaḥ| tathā cācāryavacanam (saṃ.sū.a.22)- "nijāstridoṣotthāḥ| bāhyahetujāstvāgantavaḥ"| anayoriyānviṣeṣaḥ| nije roge vātādayaḥ pūrvaṃ vaiṣamyaṃ gatvā paścādvyathāmabhinirvartayanti| āgantavaḥ punaḥ vyathāpūrvamevotpadyante, anantaraṃ tatra vātādayaḥ kupyantīti| anenobhayasya nijāgantubhedabhinnasya vyādheścetaḥ santāpakatvaṃ boddhavyam|

Āyurvedarasāyana

rogabhedānāha-nijeti| dvividho rogaḥ, nija āgantuśceti| tatra yaddoṣavaiṣamyaṃ svayamutpādya vyathāṃ nirvartayati, sa nijo rogaḥ| yastu śastrādinā hetvantareṇotpannaḥ, sa āgantuḥ|

Āyurvedarasāyana

rogādhiṣṭhānamāha-teṣāmiti| tacca dvidhā, śarīraṃ manaśca|

Aṣṭāṅgahṛdayasaṃhitā

yata evaṃ dehamanasī rogādhiṣṭhānatvena sthite, na kevalo deho nāpi kevalaṃ manaḥ||21||
tasmādato+anantaramidamāha- teṣāṃ kāyamanobhedādadhiṣṭhānamapi dvidhā||21||

Sarvāṅgasundarā

teṣāṃ nijāgantukānāṃ vikārāṇāṃ rogāṇāṃ, kāyamanobhedena dvividhamadhiṣṭhānaṃ sthānam| jvarāsrapittakāsādīnāṃ kāyaḥ| madamūrchāsannyāsagrahabhūtonmādāpasmārarāgadveṣādīnāṃ manaḥ| adhitiṣṭhantyasminnityadhiṣṭhānam| kāyaḥ śarīram| manaścetaḥ|

Aṣṭāṅgahṛdayasaṃhitā

rajastamaśca manaso dvau ca doṣāvudāhṛtau||21||

Sarvāṅgasundarā

manaścetaḥ, tasya rajastamasī doṣau, upaplavāvavidyāsambhavau| atra ca prādhānyādādau rajo nikṣiptam| caśabdaḥ pavanādīnāmapyupasaṅgrahārthaḥ| yasmātte+api manaḥ saṃśritya vikurvate| saṅgrahe hyuktam (u.a.9)- "ṣaḍunmādā bhavanti vātapittakaphasannipātā+a+adhiviṣanimittāḥ" ityādi| udāhṛtau ityudāharaṇamātramuddeśamātraṃ vacanamātram| atrāyurvedaśāstre, rajastamasorna sākalyena vyākaraṇamanilādīnāmiva| te khalvatra svabhāvasthānādibhiḥ prakārairaśeṣamuktāḥ, na tu rajastamasī|

Āyurvedarasāyana

duṣṭasya manaso rogādhiṣṭhānatvādduṣṭihetumāha-raja iti| sa ca dvidhā, rajastamaśca| dvau doṣau dve duṣṭikāraṇe ityarthaḥ| na tvanayorvātādivaddoṣatvam, tato+anantaramanukterdoṣavijñānīyādiṣu cāgrahaṇāt| kāyo+api duṣṭa eva rogādhiṣṭhānam| tasya tu doṣā eva duṣṭikāraṇam|

Aṣṭāṅgahṛdayasaṃhitā

darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam||22||

Sarvāṅgasundarā

rogo+asyāstīti rogī vyādhitaḥ, taṃ darśanādibhiḥ parīkṣeta| darśanena dṛṣṭyā, kāsamehādyārteṣu pītaśuklavarṇasaṃsthānapramāṇopacayacchāyāviṇmūtraccharditādikam| sparśanena hastakāyasparśena, jvaragulmavidradhyādyārtam, tathā śītoṣṇastabdhaspandaślakṣṇakharasparśādikaṃ ca| praśnena pṛcchayā, śūlārocakacchardihṛdardatvaṃ succhandaduśchandatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca, ityāturamukhātparīkṣeta|

Āyurvedarasāyana

rogitvajñānopāyamāha-darśaneti| sa ca tridhā, darśanaṃ sparśanaṃ praśnaśceti| tatra darśanena vaivarṇyādikaṃ, sparśanena śaityādikaṃ, praśnena śūlādikaṃ, nirdhārya rogyayamiti niścayaḥ|

Aṣṭāṅgahṛdayasaṃhitā

rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ||22||

Sarvāṅgasundarā

rogaṃ nidānādibhiḥ pañcabhiḥ parīkṣeta| nidānaṃ kāraṇaṃ heturityanarthāntaram| taccāsannaviprakṛṣṭabhedena dvidhā| āsannamapi dvividham, āsannātyāsannabhedena| āsannaṃ rūkṣalaghuśītādidravyopayogaḥ| atyāsannaṃ tu yataḥ samanantarameva rogotpattiḥ| yathā vātādayo doṣāḥ kruddhāḥ| viprakṛṣṭaṃ yat ādikāle rudrakopādi jvarādīnām| tathā haviḥprāśādi mehakuṣṭhādīnām| tenaivaṃvidhamarthajātamevaṃvidhasya rogasya hetutvenopadiṣṭam, evaṃvidhaścotpanno+ato nidānājñjñāyate rogaḥ| prāgrūpaṃ pūrvarūpaṃ bhaviṣyato vyādheraprakāśitadoṣaviśeṣādhiṣṭhitasya lakṣaṇam, udbubhūṣurjvarādirāmayo vātādidoṣaviśeṣeṇāliṅgitarūpābhāso yenāvabhāsyate, yathāyathamalpatvādyadavyaktamasphuṭaṃ liṅgaṃ tatprāgrūpam| lakṣaṇaṃ punastadeva prāgrūpādvilakṣaṇam, yena sakaladoṣaviśeṣāliṅgitaḥ sphuṭaliṅgo vyādhirdṛśyate lakṣyate| upaśayaḥ sukhānubandhyāhārādyupayogaḥ| evaṃvidhenāhārādikena hi tasya pīḍā nābhūt, evaṃvidhena cābhūt, ata upaśayājñjñāyate+ayaṃ roga iti| sa vyādhisātmyaḥ svāsthyahetuḥ sukhāvahaḥ| āptirnirvṛttiḥ samprāptirāgatirjātirityanarthāntaram| evaṃ duṣṭenaivaṃ sthānasthitenaivamanugatenānayā kalpanayaivaṃmārgeṇa doṣeṇeti parikalpanam, ata āptyā jñāyate+ayaṃ roga iti|

Āyurvedarasāyana

rogitve hi jñāte ko+asau roga iti viśeṣajñānopāyamāha-rogamiti| sa ca pañcadhā, nidānaṃ prāgrūpaṃ lakṣaṇam upaśayaḥ āptiśca| āptiḥ samprāptiḥ| nidānaṃ bahiraṅgo hetuḥ| prāgrūpaṃ pūrvajo rogaḥ| rogasya hi rājavat prakāśamānasya parivārabhūtā rogāḥ kecitpūrvaṃ prakāśante, kecitsaha, kecitpaścāt| tatra ye pūrvaṃ, te pūrvarūpam| ye saha, te rūpam| ye paścātte upadravāḥ| te cobhaye+api lakṣaṇapadena saṅgṛhītāḥ| upaśayaḥ vyādhisātmyam| āptirantaraṅgo hetuḥ| iti rogalakṣaṇam|

Aṣṭāṅgahṛdayasaṃhitā

bhūmidehaprabhedena deśamāhuriha dvidhā||23||

Sarvāṅgasundarā

ihāsminnāyurvedaśāstre, ācāryā dvidhā dviprakāraṃ, deśamāhuḥ kathayanti| bhūmibhedena dehabhedena ca|

Āyurvedarasāyana

athauṣadhaṃ vyācaṣṭe| tacca deśakālāvapekṣate iti prathamaṃ tāvaddeśaḥ| tatra deśe bhedadvayamāha-bhūmideheti| tacca bhūmirdehaśca| ihetyāyurvedaśāstre| śāstrāntareṣu dehasya deśavyavahārābhāvāt|

Aṣṭāṅgahṛdayasaṃhitā

jāṅgalaṃ vātabhūyiṣṭhamanūpaṃ tu kapholbaṇam||23||
sādhāraṇaṃ samamalaṃ tridhā bhūdeśamādiśet||24||

Sarvāṅgasundarā

bhūdeśaṃ punastridhā triprakāram, ādiśet vadet| tatra jāṅgalo deśo+alpodakataruparvatatvena vakṣyamāṇalakṣaṇaḥ, vātabhūyiṣṭho vātapracuraḥ| tatra jātā oṣadhikhagapuruṣamṛgādayo vātapradhānā bhavanti| pracurodakavṛkṣo yo nirvāto durlabhātapaḥ so+anūpa iti| sa ca kaphapradhānaḥ| tajjāścauṣadhyādayaḥ snigdhā bhavanti| sādhāraṇaḥ punarubhayalakṣaṇo madhyapatito vyāmiśrarūpaḥ| sa ca samamalo vātādisamadoṣaḥ| atra doṣā eva malaśabdenoktāḥ| vakṣyati hi (saṅgrahe sū.a.20)| "dehasya malinīkaraṇādāhāramalatvācca malāḥ|"

Āyurvedarasāyana

bhūdeśabhedānāha-jāṅgalamiti| te ca trayaḥ, jāṅgalo+anūpaḥ sādhāraṇaśca| tatra yo vātabhūyiṣṭho vātarogabahulastaṃ jāṅgalaṃ, yaḥ kapholbaṇaḥ kapharogabahulastamanūpaṃ, yaḥ samamalaḥ samadoṣatvādārogyabahulastaṃ sādhāraṇamādiśet| dehabhedāstu prakṛtibhedairuktāḥ|

Āyurvedarasāyana

kālabhedadvayamāha-kṣaṇādiriti| tacca kṣaṇādirūpo vyādhyavasthārūpaśca| kṣaṇo mātrā, ādiśabdātkāṣṭhākalānāḍikāmuhūrtayāmāhorātrapakṣamāsartvayanavarṣāṇi| tatrākṣinimeṣo mātrā, tāḥ pañcadaśa kāṣṭhā, tāstriṃśatkalā, tāḥ sadaśabhāgā viṃśatirnāḍikā, te dve mūhūrtaḥ, te tulyarātriṃdive rāśibhāge catvāraḥ pādonā yāmaḥ, taiścaturbhiraho rātriśca, pañcadaśāhorātrāḥ pakṣaḥ, tau dvau māsaḥ, tau dvāvṛtuḥ, te trayo+ayanaṃ, te dve varṣam| vyādhyavasthā āmapacyamānapakvanavapurāṇatīkṣṇamṛdutvādayaḥ| deśakālayorupayogamāha-bheṣajayogakṛditi| deśakālavākyayoḥ śeṣabhūto+ayaṃ granthaḥ| yo+ayamukto deśaḥ kālaśca| tadubhayaṃ bheṣajasya yogaṃ yogyatāṃ karoti| uktaṃ hi saṅgrahe (sū.a. 23)- "bheṣajamavacārayan prāgeva tāvadāturaṃ parīkṣeta| kasminnayaṃ deśe jāta ityādi| tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalamevaṃvidhaṃ satvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti| tathā, atisthūlo+atikṛśo durbalo duṣṭamāṃsaśeṇitāsthyaṅgāvayavo+alpāgniralpāhāro+asātmyāhāro+apacitaḥ sārarahito vā vyādhibalameva tāvadasamarthaḥ soḍhum| kiṃ punastathāvidho bheṣajavegamiti| tathā, kālaśca bheṣajasya yogyatāmāpādayatītyupakramya, śītoṣṇavarṣālakṣaṇā ṛtava ityādyupakramya, auṣadhagrāmastvityādi| tathā, tasmātsādhāraṇeṣveva tadantarāleṣu vamanādīni yojayediti| tathā, āturāvasthāsu tu kālākālasaṃjñā| yathā+asyāmavasthāyāmasyauṣadhasya kālo+akālo vā| na hyaprāptātītakālamauṣadhaṃ yaugikaṃ bhavati" iti|

Aṣṭāṅgahṛdayasaṃhitā

kṣaṇādirvyādhyavasthā ca kālo bheṣajayogakṛt||24||

Sarvāṅgasundarā

kālo dvividhaḥ, kṣaṇādilakṣaṇo vyādhyavasthālakṣaṇaśca| bheṣajasyauṣadhasya, yogaṃ karoti| tadarthasampādanasāmarthyaṃ karotītyarthaḥ| bheṣajasya yogo bheṣajayogaḥ, taṃ karoti| kṣaṇādiḥ prasiddhaḥ| ādigrahaṇāllavatruṭimuhūrtayāmāhorātrapakṣamāsartvayanasaṃvatsarāṇāṃ parigrahaḥ| kṣaṇādikālasyodāharaṇam| yathā- "pūrvāhṇe vamanaṃ deyaṃ madhyāhne tu virecanam| madhyāhne kiñcidāvṛtte bastiṃ dadyādvicakṣaṇaḥ||" vyādhyavasthā sāmanirāmamṛdumadhyatīkṣṇatvāttattadyogyauṣadhavisṛṣṭiḥ| yathā (ca,ci.a.3/140 , hṛ.ci.a.1/21)- "laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ| malānāṃ pācanāni syuryathāvasthaṃ krameṇa vā||" yathā (ca.ci.a.30/287)- "jvare peyāḥ kaṣāyāśca sarpiḥ kṣīraṃ virecanam| tryahaṃ vā ṣaḍahaṃ yuṃjyādvīkṣya doṣabalābalam||" yathā (hṛ.ci.a.1/44)- "mṛdurjvaro laghurdehaścalitāśca malā yadā| acirajvaritasyāpi bheṣajaṃ yojayettadā||" asyāmavasthāyāṃ dattamauṣadhamārogyāya bhavati|

Aṣṭāṅgahṛdayasaṃhitā

śodhanaṃ śamanaṃ ceti samāsādauṣadhaṃ dvidhā||25||

Sarvāṅgasundarā

samāsātsaṃkṣepataḥ, yatkiñcijjagatyauṣadhaṃ sambhavati, tadanekaprakāraṃ sambhavadapi dvairūpyānatikramācchodhanaśamanalakṣaṇāt dvidhetyuktam| ekaṃ śodhanarūpamaparaṃ śamanarūpamiti| śodhanaṃ yat kupitān doṣān bahirniḥsārya rogopaśamanaṃ karoti| śamanaṃ yatsvasthānasthitānāmeva sāmyahetuḥ|

Āyurvedarasāyana

auṣadhabhedadvayamāha-śodhanamiti| tacca śodhanaṃ śamanaṃ ca| samāsata ityanuvartamāne+api punaḥ samāsagrahaṇamatisaṃkṣepāya| sāmānyoktyā viśeṣasaṅgrahaḥ saṃkṣepaḥ| laṅghanabṛṃhaṇe sāmānye vihāya laṅghanaviśeṣayoḥ śodhanaśamanayoruktirityatisaṃkṣepaḥ| sa ca bṛṃhaṇasya śamane+antarbhāvaṃ matvā kṛtaḥ| vakṣyati hi (sū.a. 14/7)- "bṛṃhaṇaṃ śamanaṃ tveva vāyoḥ pittānilasya ca|" iti| śodhanaṃ adhikabahirnirasanena doṣasāmyakaram| śamanaṃ tvadhikakṣīṇakṣapaṇavardhanābhyām| ataevātyadhike doṣe śodhanam, adhikakṣīṇayoḥ śamanamiti vibhāgaḥ siddhaḥ|

Aṣṭāṅgahṛdayasaṃhitā

śarīrajānāṃ doṣāṇāṃ krameṇa paramauṣadham||25||
bastirvireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu||26||

Sarvāṅgasundarā

śarīrajānāṃ vātādīnāṃ, krameṇa yathāsaṃkhyena paripāṭhyoddeśanirdeśena, paramauṣadhaṃ pradhānauṣadhaṃ, bastyādivamanāntaṃ śodhanarūpaṃ, tailādimadhvantaṃ śamanarūpam| tena vātasya bastirgudapraṇidheyasnehakvāthādi paramauṣadham| pittasya vireko mukhapītaṃ gudamārgeṇāntaḥsthitasya doṣasya niḥsāraṇaṃ paramauṣadham| kaphasya vamanaṃ mukhena pītaṃ tenaiva doṣasya niḥsāraṇaṃ paramauṣadham| iti śodhanarūpeṇa doṣāṇāmauṣadham| tailādi tu śamanasvarūpeṇauṣadham| tatheti krameṇaiva| vātasya tailaṃ, pittasya ghṛtaṃ, kaphasya mākṣikaṃ paramauṣadham| pradhānamauṣadhamiti yāvat|

Āyurvedarasāyana

śodhanaśamanaviśeṣāṇāṃ viṣayavibhāgamāha-śarīrajānāmiti| tatra śodhanaviśeṣā bastyādayaḥ krameṇa doṣāṇāmauṣadham| vātasya bastiḥ, pittasya virekaḥ, kaphasya vamanam| tathā śamanaviśeṣāstailādayaḥ| vātasya tailaṃ, pittasya ghṛtaṃ, kaphasya madhu| kiṃ sarveṣāṃ, netyāha-śarīrajānāṃ, śarīre jātāḥ dvitīyaṃ rogākhyaṃ janma prāptāḥ śarīrajāḥ śarīrāśritāsteṣām| kathaṃ, paramatiśayena| etaduktaṃ bhavati| sarveṣāṃ doṣāṇāṃ bastirauṣadhaṃ viśeṣādvātasya| sarvāṇi śodhanāni vātasyauṣadhaṃ viśeṣādbastiḥ| tathā manaḥśarīrāśrayāṇāṃ doṣāṇāṃ bastirauṣadhaṃ viśeṣāccharīrāśrayāṇām| evaṃ virekādiṣu vācyam|

Aṣṭāṅgahṛdayasaṃhitā

dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param||26||

Sarvāṅgasundarā

manodoṣayo rajastamasoḥ, rogavighnakāri dhīdhairyādikaṃ, paramauṣadham| dhīśca dhairyaṃ cātmādivijñānaṃ ca tattathāvidham| tatra dhīrbuddhirbāhyādhyātmikānāṃ bhāvānāṃ hitāhitaparicchedavibhāgakāriṇī| dhairyaṃ dhṛtiścetasaḥ sthiratvamacāpalam, yena pratiṣiddheṣu na pravartate, hiteṣu ca na sīdati| ātmavijñānaṃ yogābhyāsasamādhinā paramātmasvarūpavijñānam| ādigrahaṇājjñānavijñānasmṛtideśakālādīnāṃ parigrahaḥ| manodoṣasamutthakāmādijarogārthaḥ paraśabdo viśeṣaṇatvena nirdiṣṭaḥ|

Āyurvedarasāyana

amūrtasya śamanasya viṣayamāha-dhīti| tacca dhīprabhṛti| dhīrbuddhiḥ, yayā hitāhitavivekaḥ| dhairyaṃ duḥkhasahatvaṃ, yena hitasevanamahitatyāgaḥ| ātmādivijñānaṃ ātmādayaḥ ātmadeśakālāsteṣāṃ vijñānamīdṛśo+ahamīdṛśe deśe īdṛśe kāle vyavaharāmīti jñānaṃ, yena hitasevanasyāvicchedaḥ| etatsarvaṃ manodoṣauṣadhaṃ hṛdayāśrayāṇāṃ vātādīnāmauṣadhaṃ paraṃ, sarvameva manodoṣāṇāmauṣadhaṃ viśeṣāddhīprabhṛti| tathā manaḥśarīrādhiṣṭhitānāṃ doṣāṇāṃ dhīprabhṛtyauṣadhaṃ viśeṣānmanodhiṣṭhitānāmityarthaḥ| iti rogauṣadham|

Aṣṭāṅgahṛdayasaṃhitā

bhiṣak dravyāṇyupasthātā rogī pādacatuṣṭayam||27||
cikitsitasya nirdiṣṭaṃ, pratyekaṃ taccaturguṇam||27||

Sarvāṅgasundarā

cikitsitasya rogopaśamalakṣaṇasya, pādacatuṣṭayamaṅgacatuṣṭayamuktam| pratyekaṃ taccaturguṇamevaṃ ṣoḍaśaguṇaṃ cikitsitaṃ bheṣajaṃ bhiṣajo bhāṣante| bhiṣagvaidyaḥ, tasya prādhānyādagre nirdeśaḥ| tathā cāgamaḥ (carake sū.a.9/10)- "yoktā prayoktā śāstā ca pradhāno bhiṣagatra tu||" tathā saṅgrahe+api (sū.a.2)- "yadvaidye viguṇe pādā guṇavanto+apyanarthakāḥ| sa pādahīnānapyārtān guṇavān yacca yāpayet|| cikitsāyāstamevātaḥ pradhānaṃ kāraṇaṃ viduḥ|" dravyāṇyauṣadhāni| upasthātā paricārakaḥ| rogī āturaḥ| etatpādacatuṣṭayaṃ nirdiṣṭamācāryeṇa|

Sarvāṅgasundarā

auṣadhapādānāha-bhiṣagiti| te ca catvāraḥ, bhiṣagdravyamupasthātā rogī ceti| upasthātā paricārakaḥ| cikitsitasyauṣadhasya| pādatvaṃ caiṣāṃ kriyāniṣpādakāvayavatvāt| pādānviśiniṣṭi-pratyekamiti| tatpādacatuṣṭayaṃ, pratyekaṃ ca turguṇaṃ jñeyam| tattadguṇavatāmevaiṣāṃ pādatvamityarthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

dakṣastīrthāttaśāstrārtho dṛṣṭakarmā śucirbhiṣak||28||

Sarvāṅgasundarā

dakṣaḥ- karmaṇi caturaḥ| tīrthādupādhyāyādviditāgamādātto gṛhītaḥ śāstrārtho yena sa tīrthāttaśāstrārthaḥ, "anekamanyapadārthe" iti tṛtīyārthe bahuvrīhiḥ, āgamaprāptaśāstrasvarūpaḥ| bahuśo dṛṣṭaṃ karma yena cikitsālakṣaṇaṃ sa dṛṣṭakarmā-abhyastakarmā śataśaścikitsitarogaḥ| śuciḥ- kāyavāṅmanovyāpārairmalīmasairaparāmṛṣṭaḥ, alipsāvān arthopajīvikāhetorna karoti paraṃ dharmopārjaneneti śuciḥ|

Āyurvedarasāyana

tatra bhiṣagguṇānāha-dakṣa iti| dakṣaḥ-śīghrakārī| tīrthāttaśāstrārtho-gurorgṛhītāyurvedārthaḥ| tīrthaṃ-guruḥ| dṛṣṭakarmā-bahudhā+anuṣṭhitaśāstrārthaḥ| śucirmanovākkāyaiḥ śuddhaḥ| saṅgrahe tu (sū. a. 2)- "abhedyo+anuddhato+astambdhaḥ sūrataḥ priyadarśanaḥ| sūrataḥ-kāruṇikaḥ| bahuśrutaḥ kālavedī jñātagrantho+arthakarmavit|| anāthān rogiṇo yaśca putravatsamupācaret| guruṇā samanujñātaḥ sa bhiṣakśabdamaśnute|| yastu kevalaśāstrajñaḥ karmasvapariṣṭhitaḥ| sa muhyatyāturaṃ prāpya prāpya bhīrurivāhavam|| yaḥ punaḥ kurute karma dhārṣṭyācchāsrārthavarjitaḥ| sa satsu garhāmāpnoti vadhaṃ cecchati rājataḥ|| hetau liṅge praśamane rogāṇāmapunarbhave| jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣagvaraḥ|| śāstraṃ śastrāṇi salilaṃ guṇadoṣapravṛttaye| pātrāpekṣīṇyataḥ prajñāṃ bāhuśrutyena bṛṃhayet|| pradīpabhūtaṃ śāstraṃ hi darśanaṃ vipulā matiḥ| tābhyāmataḥ suyuktābhyāṃ cikitsannāparādhyati|| āhūta eva yo yāti suveṣaḥ sunimittataḥ| gatvā+a+aturārthādanyatra na nidhatte manaḥ kvacit|| vyādhiṃ parīkṣate samyaṅnidānādiviśeṣataḥ| hnepaṇīyāṃ ca tadvārtāṃ na prakāśayate bahiḥ|| sahasā na ca tasyāpi kriyākālamahāpayan| jānāti copacarituṃ sa vaidyaḥ siddhimaśrnute|| nādadītāmiṣaṃ strībhyastadadhyakṣe parāṅmukhe| tābhiśca rahasi sthānaṃ parihāsāṃ ca varjayet|| jijīviṣurvyādhito+api pūrvoktaguṇavarjitān| kriyāvikrayiṇo vaidyān mṛtyoragresarā hi te|| yadvaidye viguṇe pādā guṇavanto+apyanarthakāḥ| sa pādahīnānapyārtān guṇavān yacca yāpayet|| cikitsāyāstamevātaḥ pradhānaṃ kāraṇaṃ viduḥ| vyādhiṃ purā parīkṣyaivamārabheta tataḥ kriyām|| svārthavidyāyaśohānimanyathā dhruvamāpnuyāt| sādhyayorapi saṃyogo balinoryātyasādhyatam|| vidyādasādhyamevātaḥ sādhyāsādhyasamāgamam| nāsādhyaḥ sādhyatāṃ yāti, sādhyo yāti tvasādhyatām|| pādāpacārāddaivādvā yātyavasthāntaraṃ gadaḥ| varamāśīviṣaviṣaṃ dīptamagnimayo+api vā|| upayuñjīta na tvārtādāmiṣaṃ kṛpaṇājjanāt| paro bhūtadayā dharma ityārteṣu bhiṣagvaraḥ|| vartate yaḥ susiddhārthaḥ sa sarvamativartate" iti|

Aṣṭāṅgahṛdayasaṃhitā

bahukalpaṃ bahuguṇaṃ sampannaṃ yogyamauṣadham||28||

Sarvāṅgasundarā

bahavaḥ kalpāḥ yasmin sambhavanti svarasakvāthacūrṇādyāstadbahukalpaṃ-vyādhīnāṃ nivāraṇakṣamaṃ na tu lavaṇavadekakalpam| taddhi sukhamupayujyate| nānāśaktayo hi sattvāḥ| bahavo guṇā yasya gurumandādayastadbahuguṇam, athavā yadanekarogavināśanasamartham| sampannaṃ-sampattiyuktaṃ, na vipannam, praśastabhūmideśajātādiguṇayuktam| tathā ca granthaḥ (hṛdaye ka.a.1/1)- "dhanve sādhāraṇe deśe same sanmṛttike śucau| śmaśānacaityāyatanaśvabhravalmīkavarjite|" iti| athavā pākasaṃskārādiyuktam| yogyaṃ-dātuṃ yadyatrārhati tacca tatra yogyam| vyādhideśakāladoṣadūṣyadehavayobalādīn jñātvā, yujyate dīyata iti tadyogyaṃ, rogasya rogiṇaśca|

Āyurvedarasāyana

dravyaguṇānāha-bahukalpamiti| bahavaḥ kalpāḥ svarasādayo yasya tadbahukalpam| bahavo guṇāḥ gurumandādayo yasya tadbahuguṇam| rasādisampattyā yadyuktaṃ tatsampannam| deśakālādyucitaṃ yogyam| auṣadhamatra dravyaṃ, cikitsitarūpasyauṣadhasyāṅgatvāyogāt|

Āyurvedarasāyana

paricārakaguṇānāha-anurakta iti| anuraktaḥsnehalaḥ| śucidakṣau vaidyavat| buddhimān-prājñaḥ|

Aṣṭāṅgahṛdayasaṃhitā

anuraktaḥ śucirdakṣo buddhimān paricārakaḥ||29||

Sarvāṅgasundarā

anurakto-dṛḍhabhakta āturasya| śuciḥ- kāyavāṅmanovyāpārairduṣṭairaparāmṛṣṭaḥ| dakṣaḥ- sarvaceṣṭāsu caturaḥ| buddhimān- viśiṣṭayā buddhyā yuktaḥ, pravīṇa iti yāvat|

Aṣṭāṅgahṛdayasaṃhitā

āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavānapi||29||

Sarvāṅgasundarā

āḍhyo-dhanavān| bhiṣagvaśyo-vaidyāyattaḥ, taduktakārī| jñāpako-nidānāvasthādīnāmāvedakaḥ, vaidyaṃ rogāhāravihārādīnāmanvayavyatirekaṃ bodhayituṃ samarthaḥ| sattvavān-dhairyayuto mohavarjitaḥ, dhairyeṇa prāyaścittavaccikitsāṃ karoti| api samuccaye|

Sarvāṅgasundarā

rogiguṇānāha-āḍhya iti| āḍhyo-dhanavān| bhiṣagvaśyo-vaidyādhīnaḥ| jñāpakaḥ-svānubhūyamānarogāvasthānirūpaṇasamarthaḥ| sattvavān-rogauṣadhakleśasahaḥ| iti bhiṣagādipādacatuṣṭayam|

Aṣṭāṅgahṛdayasaṃhitā

(sādhyo+asādhya iti vyādhirdvidhā, tau tu punardvidhā||1||
susādhyaḥ kṛcchrasādhyaśca, yāpyo yaścānupakramaḥ||1||
) sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ||30||
amarmago+alpahetvagrarūparūpo+anupadravaḥ||30||
atulyadūṣyadeśartuprakṛtiḥ pādasampadi||31||
graheṣvanuguṇe+aṣvekadoṣamārgo navaḥ sukhaḥ||31||

Sarvāṅgasundarā

sarvauṣadhakṣame deha utpanno vyādhiḥ sukhasādhyaḥ sukhopāyaḥ, tathā kālenālpena sādhyate| sarvāṇyauṣadhāni yaḥ kṣamate sahate tīkṣṇmadhyamṛdurūpāṇi nānādeśajāni śamanāni tathā śodhanarūpāṇi tathā viṣakṣārādīni| yūnaḥ- vayasyasya, taruṇasyetyarthaḥ| puṃso- na striyāḥ| puṃgrahaṇaṃ strīnivṛttyartham| yatastasyāḥ sarvadā bhīrutvamabuddhimattvaṃ ca, ato yathoktānurūpaguṇābhāvaḥ| sā tu yasmāttīkṣṇoṣṇauṣadhāni na sahate, saukumāryādiyogāt| jitātmano+alolupasya, jita ātmā yena, viṣayābhilāṣaṃ pariharataḥ| amarmago- na marmasthaḥ, marmāṇi- śirohṛdayabastiprabhṛtīni, teṣu gacchatīti marmagaḥ, na marmago+amarmagaḥ, hṛtkaṇṭhādipīḍākaraṇāsamarthaḥ| alpahetvagrarūparūpa iti| hetuścāgrarūpaṃ ca rūpaṃ ca tāni hetvagrarūparūpāṇi, alpāni hetvagrarūparūpāṇi yasya sa tathāvidhaḥ| heturnidānam, agrarūpaṃ- pūrvarūpam, rūpaṃ- lakṣaṇam, etānyalpāni yasya| anupadrava iti| na vidyate upadravo yasya, utpannasya vyādheranantaraṃ jāyate yo+anyo vyādhiḥ, na tallakṣaṇabhūto+apradhānaḥ, na yathāsvalakṣaṇaḥ, tadupakramanirodhakaḥ, sa upadravaḥ| tathā cāgamaḥ- "vyādherupari yo vyādhirbhavatyuttarakālajaḥ| upakramavighātī ca sa hyupadrava ucyate||" iti| atulyadūṣyadeśartuprakṛtiriti| dūṣyaśca deśaśca ṛtuśca prakṛtiśca tā dūṣyadeśartuprakṛtayaḥ, atulyā dūṣyadeśartuprakṛtayo yasya| atulyāḥ- na sadṛśāḥ| yathā- dūṣye medomajjādau, anūpadeśe, śītartau, āturo vātaprakṛtiḥ, tasya kupitaṃ pittaṃ sukhasādhyamiti| atulyadūṣyo yathā- śleṣmaṇā śītena raktamuṣṇaṃ dūṣitam| atulyadeśo vyādhiryathā- anūpadeśe pittasambhūtaḥ| atulyarturyathā- śaradi kaphodbhavaḥ| atulyaprakṛtiryathā- pittaprakṛteḥ śleṣmodbhavo vyādhiḥ| nanvatulyadūṣyadeśartuprakṛtitvādasau kṛcchrasādhyo yāpyo vā prāptaḥ, na sukhasādhyaḥ, anekasukhopakramasādhyatvāt| yato dūṣyādīnāmatulyatvātparasparamanya evopakramaḥ| ekasukhopakramaḥ sukhasādhyo vyādhiḥ| ata eva sādhyayāpyaparityājyā mehāḥ śleṣmapittavātotthāḥ (hṛ.ni.a.10/6)- "samāsamakriyatayā mahātyayatayāpi ca" ityevaṃ nirdiśati| atrocyate| tathāprabhāvatvātpramehākhyasya vyādheḥ, yaduta śleṣmapramehaḥ samakriyatvātsādhyaḥ, pittaprameho viṣamakriyatvādyāpyaḥ, mahātyayatvācca vātapramehaḥ pratyākhyeyaḥ| kiñca tulyadūṣyadeśartuprakṛtitvānmahārambho niṣpratyanīko vyādhirjāyate, ato+asau na sukhasādhyaḥ| kutracidvyādhau tulyadūṣyādirapi sukhasādhyatvena jyāyān| tathā ca granthaḥ- "jvare tulyartudoṣatvaṃ pramehe tulyadūṣyatā| raktagulme purāṇatvaṃ sukhasādhyatvahetavaḥ||" pādasampadīti| bhiṣagādīnāṃ caturṇāṃ pādānāṃ sampatsamṛddhiḥ, tasyāṃ satyāṃ, aṅgacatuṣṭaye paripūrṇe sati| graheṣvanuguṇeṣviti| grahāḥ- sūryādayaḥ, teṣvanuguṇeṣvanukūlarāśisthiteṣu śobhanasthānagateṣu satsu| ekadoṣamārga iti| doṣaśca mārgaśca doṣamārgam, ekaṃ doṣamārgaṃ yasya sa tathoktaḥ| doṣo- vātādiḥ| mārgastrividhaḥ śākhādirvakṣyamāṇo bāhyābhyantaramadhyabhedena| tenaikena vātādīnāmanyatamena doṣeṇa yo jāto na dvābhyāṃ tribhirvā, tathaikenāpi mārgeṇa bāhyena madhyenābhyantareṇa vā jātaḥ| navo- na jaraṭhaḥ, acirotpanna ityarthaḥ| yasmādvatsarātītā vyādhayo+asādhyāḥ| sa tathāvidho vyādhiḥ sukhaḥ- sukhena sādhyate| tathā ca granthaḥ (saṃ.sū.a.2, ca.ni.a.8)- "sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate" iti|

Āyurvedarasāyana

uktamauṣadhamasādhye vyādhau niṣeddhuṃ sādhyayāpyāsādhyavivekaṃ karoti| tatra sādhyo dvividhaḥ, sukhaḥ kṛcchraśca| tatra sukhasādhyaṃ lakṣayati-sarvauṣadheti| sarvauṣadhakṣamadehatvādyekonaviṃśatilakṣaṇo rogaḥ sukhaḥ-sukhasādhyaḥ| tāni ca lakṣaṇāni viparyayātyantāviparyayābhyāṃ saha likhyante, kṛcchrādiṣūpayogāt| savauṣadhakṣamadehajatvaṃ, katipayauṣadhakṣamadehajatvaṃ, auṣadhamātrākṣamadehajatvam| 1| yuvajatvaṃ, bālavṛddhajatvaṃ, atibālativṛddhajatvam| 2| puṃjatvaṃ, strīnapuṃsakajatvaṃ, garbhiṇīsūtikāstrīlakṣaṇanapuṃsakajatvam| 3| viṣayānāsaktendriyajatvaṃ, viṣayāsaktendriyajatvaṃ, asadviṣayāsaktendriyajatvam| 4| amarmagatvaṃ, marmagatvaṃ, prāṇaharamarmagatvam| 5| alpanidānatvaṃ, bahunidānatvaṃ, yāvaduktanidānatvam| 6| alpasamprāptitvaṃ, bahusamprāptitvaṃ, yāvaduktasamprāptitvam| 7| heturnidānaṃ samprāptiśca| alpapūrvarūpatvaṃ, bahupūrvarūpatvaṃ, yāvaduktapūrvarūpatvam| 8| alparūpatvaṃ, bahurūpatvaṃ, yāvaduktarūpatvam| 9| anupadgavatvaṃ, sopadravatvaṃ, yāvaduktopadravatvam| 10| utpādakadoṣāpekṣyā viparītadūṣyatvaṃ, yathā-pittaje rasagatvam| tulyadūṣyatvaṃ, yathā-pittaje raktagatvam| tulyānekadūṣyatvaṃ, yathā-pittaje raktasvedagatvam| 11| viparītadeśatvaṃ, yathā-kaphaje jāṃgalatvam| tulyadeśatvaṃ, yathā-kaphaje+anūpagatvam| tulyadeśajanmagatvaṃ, yathā-kaphaje janmaprabhṛtisevitānūpagatvam| 12| atulyartutvaṃ, yathā-vātaje śāradatvam| tulyartutvaṃ, yathā-vātaje grīṣmatvam| tulyaprakopartutvaṃ, yathā-vātaje vārṣikatvam| 13| viparītaprakṛtitvaṃ, yathā-pittaje kaphaprakṛtitvam| tulyaprakṛtitvaṃ, yathā-pittaje pittaprakṛtitvam| tulyanindyaprakṛtitvaṃ, yathā-pittaje vātapittaprakṛtitvam| vātasya yogavāhitvāt| 14| pādasampadbhāvatvaṃ, pādavikṛtatvaṃ, sarvapādavikṛtatvam| 15| anukūlagrahatvaṃ, pratikūlagrahatvaṃ, pratikūlasarvagrahatvam| 16| ekadoṣatvaṃ, dvidoṣatvaṃ, sarvadoṣatvam| 17| ekamārgatvaṃ, anekamārgatvaṃ, sarvamārgatvam| 18| anatikrāntavatsaratvaṃ, atikrāntavatsaratvaṃ, bahvatikrāntavatsaratvam| 19|

Aṣṭāṅgahṛdayasaṃhitā

śastrādisādhanaḥ kṛcchraḥ saṅkare ca tato gadaḥ||32||

Sarvāṅgasundarā

yo gado rogaḥ, śastrādisādhanaḥ śastrādibhiḥ sādhyate, sa kṛcchrasādhyaḥ kṛcchrapratīkāro mahadbhirupāyaiḥ sādhyate tathā cireṇa| tathā ca granthaḥ (saṃ.sū.a.2)- "kṛcchrairupāyaiḥ kṛcchrastu mahadbhiśca cireṇa ca||" ādigrahaṇena kṣārāgnikarmaviṣalepādayo gṛhyante| tathā, saṅkare ca- tataḥ pūrvoktātsādhyaliṅgātsaṅkīrṇatve sati- yo gada uptannaḥ, so+api kṛcchrasādhyaḥ| caśabdaḥ samuccaye| tatastasmāduktasādhyalakṣaṇādyaḥ saṅkare dvitriviparyaye sati sthitaḥ| tathā ca- yuvā āturaḥ kintu na vijitātmā| vijitātmā vā kintu rogo marmasthānagaḥ| sarvauṣadhakṣame dehe jātaḥ kintu vṛddhaḥ| kadācidyuvā na sarvauṣadhakṣamo dehaḥ| evamanayā diśā sarvamapyūhyam|

Āyurvedarasāyana

kṛcchrasādhyaṃ lakṣayati-śastrādīti| yo gadaḥ śastrādisādhanaḥ, sa kṛcchraḥ-kṛcchrasādhyaḥ| yaśca gadastatastebhyaḥ sukhasādhyalakṣaṇebhyo jāte saṅkare sthitaḥ, so+api kṛcchraḥ| sukhasādhyalakṣaṇasya tadviparyayeṇa sahaikatrāvasthānaṃ saṅkaraḥ| yathā-yuvajatvasya strījatvena| bālajatvasya vṛddhajatvena tu sahānavasthānānna saṅkaraḥ| evaṃ sarvatra| asya ca saṅkaratraividhyāttraividhyam| alpaviparyaye saṅkare kṛcchraḥ, tulyaviparyaye kṛcchrataraḥ, bahuviparyaye kṛcchratamaḥ| tathā, śastrakṣārāgnisādhanatvāttraividhyam| eteṣāṃ ṣaṇṇāṃ saṅkare tāratamyaṃ svayamūhyam|

Aṣṭāṅgahṛdayasaṃhitā

śeṣatvādāyuṣo yāpyaḥ pathyābhyāsādviparyaye||32||

Sarvāṅgasundarā

bāhulyena viparyaye sādhyalakṣaṇaviparītatve satyāyuṣo jīvitasya śeṣatvādakṣīṇatvānmārayitumasamarthaḥ, pathyairāhāravihārairyāpyo yāpanīyaḥ, nāsau pratyākhyeyaḥ| etāvānevāsya pratyākhyeyādvyādherviśeṣo yadāyuḥśeṣatvaṃ, yāpyasya vyādherāyuḥśeṣamātraṃ varjayitvā yadanyattatsarvaṃ samānaṃ prāyeṇāsya ca pratyākhyeyasya vyādheḥ| kasya viparyaye sati ? prakṛtatvātsukhasādhyasya| pathyairāhāravihārairabhyasanamabhyāsaḥ punaḥ punaḥ karaṇam, tasmāddhitāhāravihārasevanādyāpyaḥ| sa ca cikitsāyāmalpaṃ sukhaṃ dattvā punaḥ so+alpenaiva hetunā pratanyate| tathā ca granthaḥ (saṃ.sū.a.2)- "dattvālpaṃ sukhamalpena hetunā sa pratanyate| yāti nāśeṣatāṃ rogaḥ karmajo niyatāyuṣaḥ| prapatanniva viṣkambhairdhāryate+atrāturo hitaiḥ"|

Āyurvedarasāyana

yāpyaṃ lakṣatvāditi| tata ityanuvartate| yo gadaḥ sukhasādhyalakṣaṇaviparyaye sthitaḥ, sa yāpyaḥ| nanvauṣadhairnivartate cetsādhyatvaṃ, no cedasādhyatvaṃ, kimidaṃ tṛtīyaṃ yāpyatvaṃ nāmetyata āha-pathyābhyāsāt śeṣatvāt, pathyasyauṣadhasyābhyāso nityasevanaṃ, tasmādyaccheṣatvaṃ tato yāpyaḥ| śiṣyate nivartamāno+api kātsnryena na nivartata iti śeṣaḥ| sa ca niḥśeṣānivartanānna sādhya eva, kiñcinnivartanānnāsādhya eva, kintu sādhyāsādhyo yāpyākhyaḥ| sa ca kiyantaṃ kālaṃ yāpya ityāha-ā āyuṣaḥ, yāvadāyurasti tāvadyāpyaḥ| uktaṃ hi saṅgrahe (sū. a. 2)- "dattvālpaṃ sukhamalpena hetunā sa pratanyate| yāti nāśeṣatāṃ rogaḥ karmajo niyatāyuṣaḥ|| prapatanniva viṣkambhairdhāryate+atrāturo hitaiḥ" iti|

Aṣṭāṅgahṛdayasaṃhitā

anupakrama eva syātsthito+atyantaviparyaye||33||
autsukyamohāratikṛd dṛṣṭariṣṭo+akṣanāśanaḥ||33||

Sarvāṅgasundarā

na vidyata upakramaḥ pratīkāro yasya so+anupakramo+acikitsyaḥ, pratyākhyeya iti yāvat| ko+asāvanupakramaḥ ? yo+atyantaviparyaye sthitaḥ| yo gado+arthādyāpyalakṣaṇādavaśiṣṭāyuḥ śeṣarūpādatyantaviparyaye sthitaḥ, sarvakriyāpathātikrāntaḥ, majjaśukrādigambhīradhātugataḥ, marmasandhisamāśritaḥ, so+anupakrama evācikitsyaḥ, sādhayitumaśakyatvāt| tathautsukyādikṛditi| autsukyaṃ ca mohaścāratiśca tāḥ karotītyautsukyamohāratikṛt| autsukyaṃ viṣayotkaṇṭhā, moho- vaicityaṃ cittanāśo+ajñānam, aratirasukhaṃ na kutracidavasthitiḥ sthānāsanādiṣvanirvṛtiścetasaḥ, etāvato yaḥ karoti so+anupakramaḥ| tathā dṛṣṭariṣṭa iti| dṛṣṭaṃ riṣṭaṃ maraṇakhyāpakaṃ cihnaṃ yasmin sa dṛṣṭariṣṭaḥ, dṛṣṭamaraṇakhyāpakalakṣaṇo+anupakrama eva| tathā+akṣanāśana iti| akṣāṇīndriyāṇyucyante| cakṣurādīnyapi nāśayati so+akṣanāśanaḥ, indriyoparodhī rogo+anupakramo yaḥ śīghramindriyavighātakṛt| evaṃ purā parīkṣya vyādhicikitsāmārabheta| anyathā+avaśyaṃ svārthādihānimavāpnuyādvaidyaḥ| tathā ca granthaḥ (saṃ.sū.a.2)- "vyādhiṃ purā parīkṣyaivamārabheta tataḥ kriyām| svārthavidyāyaśohānimanyathā dhruvamāpnuyāt" iti|

Āyurvedarasāyana

asādhyaṃ lakṣayati-anupakrama iti| yo gadaḥ sukhasādhyalakṣaṇātyantaviparyaye sthitaḥ, yaśca autsukyamohāratikṛt, yaśca dṛṣṭariṣṭaḥ-dṛṣṭamaraṇacihnaḥ, yaśca akṣanāśanaḥ- sarvendriyavighātī, sa caturvidho+anupakrama eva syāt| nāstyupakramaḥ pratīkāro yasyetyanupakramaḥ| evaśabdo yāpyavyudāsārthaḥ| yāpyo+api niḥśeṣānivartanādanupakramaḥ, kintu kiñcinnivartanātsopakramo+api| ayaṃ tvanupakrama eva|| tasmāttatrauṣadhaṃ kuryādityarthāduktam|

Aṣṭāṅgahṛdayasaṃhitā

tyajedārtaṃ bhiṣagbhūpairdviṣṭaṃ teṣāṃ dviṣaṃ dviṣam||34||
hīnopakaraṇaṃ vyagramavidheyaṃ gatāyuṣam||34||
caṇḍaṃ śokāturaṃ bhīruṃ kṛtaghnaṃ vaidyamāninam||35||

Sarvāṅgasundarā

evaṃvidhamārtamāturamupakramyamapi tyajetpariharet| bhiṣagbhūpairdviṣṭaṃ- bhiṣagbhistathā bhūpai rājabhirdviṣṭam, vaidyā rājānaśca yaṃ dviṣanti| tathā, teṣāṃ dviṣaṃ-śatruṃ, bhiṣagbhūpānyo dveṣṭi, tamapi tyajet| dviṣṭaṃ-śatruṃ cātmanaḥ| hīnopakaraṇamiti upakaraṇavikalaṃ hīnacikitsāṅgam| vyagraṃ- kāryabahulamanyakāryāpekṣiṇaṃ kāryāntarāsaktacetasam| avidheyaṃ- bhiṣajaḥ, tadājñāṃ yo na karoti, tamapi tyajet| gatāyuṣaṃ- parikṣīṇajīvitam| caṇḍaṃ- sahasāpakārakaraṇabuddhiṃ krūrakarmāṇam| śokāturaṃ- stryādivirahotthena śokena śucārtam| bhīruṃ- sabhayam| kṛtaghnaṃ- yaḥ kṛtopakāro+apyapakāraṃ karoti| vaidyamāninaṃ- avaidyo+api yo vaidyamivātmānaṃ manyate svamatenaivauṣadhaṃ karoti mūḍhaḥ, tamapi tyajet|

Āyurvedarasāyana

āturaviśeṣe+apyauṣadhaṃ niṣedhati-tyajediti| bhiṣatbhūpairdviṣṭamārtaṃ rogiṇaṃ tyajet| bhiṣajaśca bhūpāśca bhiṣagbhūpāḥ, tairdviṣṭam-te yaṃ dviṣanti| teṣāṃ dviṣaṃ-bhiṣagbhūpān yo dveṣṭi| dviṣamātmānaṃ yo dveṣṭi| hīnopakaraṇaṃ-auṣadhasāmagrīrahitam| vyagraṃ-kāryāntaravyākulam| avidheyaṃ-vaidyasyānadhīnam| gatāyuṣamutpannasthāyiriṣṭam| bhīruṃ-vyāpadbhayāt tyaktauṣadham| kṛtaghnamupakāre+apyapakāriṇam| vaidyamāninaṃ-avaidyo+api ya ātmānaṃ vaidyaṃ manyate| eṣāṃ sādhyānāmapyauṣadhaṃ na kāryamityarthaḥ| iti sukhasādhyādilakṣaṇam|

Aṣṭāṅgahṛdayasaṃhitā

tantrasyāsya paraṃ cāto vakṣyate+adhyāyasaṅgrahaḥ||35||
āyuṣkāmadinartvīhārogānutpādanadravāḥ||36||
annajñānānnasaṃrakṣāmātrādravyarasāśrayāḥ||36||
doṣādijñānatadbhedataccikitsādyupakramāḥ||37||
śuddhyādisnehanasvedarekāsthāpananāvanam||37||
dhūmagaṇḍūṣadṛksekatṛptiyantrakaśastrakam||38||
śirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau||38||

Sarvāṅgasundarā

asya- aṣṭāṅgahṛdayākhyasya, tantrasya- tantryante dhāryante+anenāyurvedārthā iti tantram tasya, adhyāyasaṅgrahaḥ- adhyāyānāṃ saṅgrahaḥ saṃkṣepa ekatra rāśīkaraṇam, ataḥ paraṃ- asmādūrdhvam, sukhasmaraṇāya mayā vakṣyate| sa0-ime pūrvoktāstriṃśadadhyāyāḥ, sūtrasthānamuktam| āyuṣkāmaśca dinartvīhe ca rogānutpādanaṃ ca dravaśceti dvandvaḥ| īhā caryā ceṣṭetyeko+arthaḥ| tena āyuṣkāmīyo dinacaryā ṛtucaryā rogānutpādanīyo dravadravyavijñānīyo+annasvarūpavijñānīyo+annasaṃrakṣā mātrāśitīyo dravyādivijñānīyo rasabhedīyo doṣādivijñānīyo doṣabhedīyo doṣopakramaṇīyo dvividhopakramaṇīyaḥ śodhanādigaṇasaṅgrahaḥ snehavidhiḥ svedavidhirvamanavirecanavidhirbastividhirnasyavidhirdhūmavidhirgaṇḍūṣādividhi rāścotanāñjanavidhistarpaṇapuṭapākavidhiryantravidhiḥ śastravidhiḥ śirāvyadhavidhiḥ śalyāharaṇavidhiḥ śastrakarmavidhiḥ kṣārāgnikarmavidhiḥ| sūcanātsūtram, sūcyate+anena sakalatantrārtha iti sūtrasthānam, sakalasya tantrasya śiraḥsthānīyam|

Āyurvedarasāyana

ityeṣa vyādhipratīkāraḥ sāmānyasaṃkṣepābhyāṃ vyākhyātaḥ, etāvānevārtho+asmin śāstre vyākhyeya iti jñāpanārtham| evaṃ hi jñāte śāstratātparyaṃ jñāyate| śāstre hi kecidarthā vidhīyante, kecidanūdyante, kecitprastutasidhyarthaṃ aprastutā apyucyante| śāstratātparyajñastu vidheyādīnvivicya śāstrārthaṃ sukhena gṛhṇāti| adhyāyasaṅgraho+api sukhagrahaṇopāyaḥ| tenādhyāyasaṅgrahaṃ vyākhyātuṃ pratijānīte-tantrasyeti| ataḥparaṃ-saṅgrahānantaram| ā0 ra0- adhyāyān saṅgṛhṇāti-āyuṣkāmeti| tatra āyuṣkāmādayastriṃśadadhyāyāḥ, sūtrasthānam|

Aṣṭāṅgahṛdayasaṃhitā

śārīramucyate||39||
garbhāvakrāntitadvyāpadaṅgamarmavibhāgikam||39||

Sarvāṅgasundarā

śārīraṃ śārīrasthānamucyate| kiṃsthānamadhyāyasaṅgrahaḥ| ke punaste ? tānāha| tatra garbhāvakrāntiśārīram| tasya vyāpat tadvyāpat , tasyeti garbhaparāmarśaḥ, garbhavyāpacchārīram| aṅgavibhāgaṃ śārīram| marmavibhāgaṃ śārīram| vikṛtivijñānīyaṃ śārīram| dūtādivijñānīyaṃ śārīram| evamete ṣaḍadhyāyāḥ, śārīrasthānam|

Āyurvedarasāyana

garbhāvakrāntyādayaḥ ṣaṭ, śārīram|

Aṣṭāṅgahṛdayasaṃhitā

nidānaṃ sārvarogikam||40||
jvarāsṛkśvāsayakṣmādimadādyarśotisāriṇām||40||
mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca||41||
pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa||41||

Sarvāṅgasundarā

sarvaroganidānam| jvaranidānam| raktapittakāsanidānam| śvāsahikkānidānam| rājayakṣmādinidānam| madātyayādinidānam| arśonidānam| atīsāragrahaṇīdoṣanidānam| mūtrāghātanidānam| pramehanidānam| vidradhivṛddhigulmanidānam| udaranidānam| pāṇḍuśophavisarpanidānam| kuṣṭhaśvitrakṛminidānam| vātavyādhinidānam| vātaśoṇitanidānam| ityevaṃ ṣoḍaśādhyāyāḥ, nidānasthānam|

Āyurvedarasāyana

sarvaroganidānādayaḥ ṣoḍaśa, nidānam|

Āyurvedarasāyana

jvaracikitsādayo dvāviṃśatiścikitsitam|

Aṣṭāṅgahṛdayasaṃhitā

cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi||42||
vamau madātyaye+arśaḥsu, viśi dvau, dvau ca mūtrite||42||
vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu||43||
kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam||43||
dvāviṃśatirime+adhyāyāḥ-------------------------||44||

Sarvāṅgasundarā

cikitsitasthānaṃ dvāviṃśatiradhyāyāḥ| jvaracikitsitam| raktapittacikitsitam| kāsacikitsitam| śvāsahikkācikitsitam| rājayakṣmacikitsitam| chardihṛdrogatṛṣṇācikitsitam| madātyayacikitsitam| arśaścikitsitam| atīsāracikitsitam| grahaṇīdoṣacikitsitam| mūtrāghātacikitsitam| pramehacikitsitam| vidradhivṛddhicikitsitam| gulmacikitsitam| udaracikitsitam| pāṇḍurogacikitsitam| śvayathucikitsitam| visarpacikitsitam| kuṣṭhacikitsitam| śvitrakṛmicikitsitam| vātavyādhicikitsitam| vātaśoṇitacikitsitam| ime dvāviṃśatiradhyāyāścikitsitasthānam|

Aṣṭāṅgahṛdayasaṃhitā

-----------------------kalpasiddhirataḥ param||44||
kalpo vamervirekasya tatsiddhirbastikalpanā||44||
siddhirbastyāpadāṃ ṣaṣṭho dravyakalpaḥ||45||

Sarvāṅgasundarā

ata ūrdhvaṃ kalpasthānam| atra kalpe vamanakalpaḥ| virecanakalpaḥ| vamanavirecanavyāpatsiddhiḥ| bastikalpaḥ| bastivyāpatsiddhiḥ| ṣaṣṭho bheṣajakalpaḥ| ityevaṃ ṣaḍadhyāyāḥ, kalpasiddhisthānam|

Āyurvedarasāyana

vamanakalpādayaḥ ṣaṭ, kalpasthānam|

Aṣṭāṅgahṛdayasaṃhitā

--------------------------------------- ata uttaram||45||
bālopacāre tadvyādhau tadgrahe, dvau ca bhūtage||45||
janmāde+atha smṛtibhraṃśe, dvau dvau vartmasu sandhiṣu||46||
dṛktamoliṅganāśeṣu trayo, dvau dvau ca sarvage||46||
karṇanāsāmukhaśirovraṇe, bhaṅge bhagandare||47||
granthyādau kṣudrarogeṣu guhyaroge pṛthagdvayam||47||
viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane||48||
catvāriṃśo+anapatyānāmadhyāyo bījapoṣaṇaḥ||48||
ityadhyāyaśataṃ viṃśaṃ ṣaḍbhiḥ sthānairudīritam||1||
48 1/2||1||
iti śrīvaidyapatisiṃhaguptasūnuvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne āyuṣkāmīyo nāma prathamo+adhyāyaḥ||1||

Āyurvedarasāyana

bālopacaraṇīyādayaścatvāriṃśat, uttaram| ā0 ra0- iti ṣaḍbhiḥ sthānairviṃśamadhyāyaśatamasmin śāstre uktam| atrāyuṣkāmarogānutpādanadravādiśabdāḥ āyuṣkāmīyarogānutpādanīyadgavadgavyavijñānīyādisaṃjñānāṃ lakṣakāḥ| dinartvīhādiśabdāḥ dinacaryartucaryādisaṃjñānāṃ vācakāḥ| śuddhyādayaḥ-śodhanādidravyagaṇāḥ| dṛksekaḥ-āścotanam| kṣārāgnikarmika eko+adhyāyaḥ| madādayo-madātyayādayaḥ| viśi-viḍrogayoratīsāragrahaṇyoḥ| mūtrite-mūtrarogayoḥ mūtrakṛcchra (mūtrāghāta) pramehayoḥ| bhūtage-bhūtavijñānīyatatpratiṣedhayoḥ| vartmasu-vartmarogavijñānapratiṣedhayoḥ| sandhiṣu-sandhigatarogavijñānapratiṣedhayoḥ| dṛgādiṣu trayaḥ, na tu pratyekam| sarvagādiṣu ṣaṭsu pratyekaṃ dvau, vijñānapratiṣedhabhedāt, vraṇe tu vraṇasadyovraṇabhedāt| sarvage-sarvākṣiroge| bhaṅge-asthibhaṅge| granthyādiprabhṛtiṣu triṣu pṛthak dvayaṃ, vijñānapratiṣedhabhedāt| anapatyānāṃ bījapoṣaṇo-vājīkaraṇam| viṃśaṃviṃśatyuttaram| ityadhyāyasaṅgrahaḥ| iti hemādriṭīkāyāmāyurvedarasāyane| adhyāya āyuṣkāmīyaḥ sāmastyena nirūpitaḥ|| 1||

Sarvāṅgasundarā

ata uttaraṃ, ato+asmātkalpasiddhisthānādūrdhvamuttaratantram| bālopacaraṇīyaḥ| bālāmayapratiṣedhaḥ| bālagrahapratiṣedhaḥ| bhūtavijñānīyaḥ| bhūtapratiṣedhaḥ| unmādapratiṣedhaḥ| apasmārapratiṣedhaḥ| vartmarogavijñānīyaḥ| vartmarogapratiṣedhaḥ| sandhisitāsitarogavijñānīyaḥ| timirapratiṣedhaḥ| liṅganāśapratiṣedhaḥ| sarvākṣirogavijñānīyaḥ| sarvākṣirogapratiṣedhaḥ| karṇarogavijñānīyaḥ| karṇarogapratiṣedhaḥ| nāsārogavijñānīyaḥ| nāsārogapratiṣedhaḥ| mukharogavijñānīyaḥ| mukharogapratiṣedhaḥ| śirorogavijñānīyaḥ| śirorogapratiṣedhaḥ| vraṇavijñānīyapratiṣedhaḥ| sadyovraṇapratiṣedhaḥ| bhaṅgapratiṣedhaḥ| bhagandarapratiṣedhaḥ| granthyarbudaślīpadādivijñānīyaḥ| granthyarbudādipratiṣedhaḥ| kṣudrarogavijñānīyaḥ| kṣudrarogapratiṣedhaḥ| guhyarogavijñānīyaḥ| guhyarogapratiṣedhaḥ| viṣapratiṣedhaḥ| sarvaviṣapratiṣedhaḥ| kīṭalūtādiviṣapratiṣedhaḥ| mūṣikālarkaviṣapratiṣedhaḥ| rasāyanādhyāyaḥ| vājīkaraṇādhyāya iti| evamete catvāriṃśadadhyāyā uttaratantram| taditi bālasya parāmarśaḥ| dvau dvāviti vartmani dvau, sandhau dvau, yathāsaṃkhyena| traya iti dṛktamoliṅganāśeṣu pratyekamekaikaḥ| granthyādikṣudrarogaguhyarogeṣu pṛthagdvayaṃ pratyekaṃ dvau dvau| anapatyānāmaprajānāṃ puṃsāṃ catvāriṃśo+adhyāyo bījapoṣaṇaḥ śukravṛddhiheturiti| ityevamanena prakāreṇa, saviṃśamadhyāyaśataṃ ṣaḍbhiḥ sthānaiḥ sūtraśārīranidānacikitsākalpasiddhyuttaratantrairudīritamiti bhadram| iti

śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāna āyuṣkāmīyo+adhyāyaḥ prathamaḥ|| 1||