Sarvāṅgasundarā

samprati sukhagrahaṇadhāraṇārthaṃ saṅgrahaślokamāha-sa0-śūkadhānyādibhirvargitaiḥ-vargīkṛtaiḥ, ayamannasya leśaḥ-ekadaśaḥ stokamātro, nirdiṣṭaḥ| kimbhūtaḥ? nityopayogo vidyate yasya sa nityopayogikaḥ, sadopayogavānityarthaḥ| mātrāyogakriyādeśakālāvasthādiviśeṣāccoktānāmapi dravyāṇāmanyathātvaṃ dṛṣṭam| yathā-"tilaśo niṣevyamāṇaṃ viṣamapi sañjāyate+amṛtasamānam| bhallātakaḥ saha tilaistatkāryapi kuṣṭhamupahanti|| saṃskāreṇa laghubhyaḥ saktubhyaḥ siddhapiṇḍikā guravaḥ| maruvāsiṣu tu sātmyaṃ dadhipīluśamīkarīrāṇām|| ghṛtadugdhairhemante mandāgniḥ kaphottaro bhavetprāyaḥ| dadhidugdhaṃ vātaghnaṃ tadajātaṃ vātakṛdbhavati|| recanamapi ca kṣīraṃ gavyaṃ saṅgrāhi kasyacidbhavati|" iti| tasmādevamādi svabuddhyaivohyam| śāstrakṛtā tu granthagauravabhayātspaṣṭaṃ kṛtvā noktam, pradeśāntareṣu yuktyaiva pratipāditamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgāsundarākhyāyāṃ sūtrasthāne+annasvarūpādivijñānīyo+adhyāyaḥ ṣaṣṭhaḥ|| 96||