Aṣṭāṅgahṛdayasaṃhitā

sukhaśayyāṃ nātiseveta| āhārapariṇāmakarāḥ punarime bhāvāḥ| tadyathā,-ūṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśca| tatroṣmā pacati, vāyurapakarṣati, kledaḥ śaithilyamāpādayati, sneho mārdavaṃ janayati, kālaḥ sarvavapurvyātpimabhinirvartayati, samayogastveṣāṃ pariṇamadhātusāmyakaraḥ sampadyate| samayogasya punaḥ kāraṇānyucito hitaśca dehasaṃskāro+abhyavahāraśceṣṭā śayanaṃ saumanasyaṃ ca| pariṇāmatastvāhāraguṇāḥ śarīrajaguṇabhāvamāpadyante yathāsvamaviruddhāḥ| viruddhāstu vihitāśca virodhibhirvihanyuḥ śarīramiti| bhavanti cātra| aukulābhyoṣapṛthukān sipiṣṭakṛtatandulān| na jātu bhuktavānadyanmātrayā+adyātsukāṅkṣitaḥ|| śākāvarānnakaṭvamlakaṣāyalavaṇotkaṭam| tyajedekarasāsātmyaṃ guru śuṣkaṃ ca bhojanam|| vakṣyate yannidānādau sarvadoṣaprakopaṇam| atyabhiṣyandi viṣṭambhi vidāhi hibharūkṣaṇam|| tyāgādviṣamahetūnāṃ samānāṃ copasevanāt| viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ|| mandānalabalārogyanṛpeśvarasukhātmasu| yojyaḥ kramo+ayaṃ satataṃ nāvaśyamitareṣu tu|| karoti rūkṣaṃ balavarṇanāśaṃ tvagrūkṣatāṃ vātaśakṛnnirodham| snigdhaṃ tvatiśleṣmacayaprasekahṛdgauravālasyarucipraṇāśān|| atyuṣṇamannaṃ madadāhatṛṣṇābalapraṇāśabhramaraktapittam| śītaṃ tu kāsārucivahnināśahṛllāsaviṣṭambhanaromaharṣān| atisthiraṃ mūtraśakṛdvibandhamatṛptimavyāptiśīghrapaktim| atidravaṃ pīnasamehakāsasyandān karotyagnibalaṃ ca hanti|| atimadhuramanalaśamanaṃ bhuktamasātmyaṃ na piṣṭaye vapuṣaḥ| atilavaṇamacakṣuṣyaṃ tīkṣṇātyamlaṃ jarā sākṣāt|| iti vidhimavalambya yo+annapānaṃ balamivavigrahavatsadopayuṅkte| tanumapi rujāmanāpya vrajati naraḥ sa samāśatasya pāram||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| mātrāśītiprakaraṇaṃ sāmastyena nirūpitam|| 8||