Āyurvedarasāyana

adhyāyārthamupasaṃharati-iti sāmānyata iti| dravyādīnāṃ prabhāvāntānām| sāmānyoktaṃ karmāpavadati-punaśva taditi| tat-sāmānyoktaṃ karma, bhidyate-viśiṣyate, anyathā kriyata ityarthaḥ| kena ? vicitrapratyayārabdhadravyabhedena, vicitrāḥ-parasparavilakṣaṇāḥ, pratyayāḥ-kāraṇabhūtā mahābhūtasaṅgātāḥ, tairārabdhaṃ yadddravyaṃ tasya bhedo-dravyāntaraviśiṣṭatvam, tena| pārthivādyavāntarasāmānyabhedasya pūrvamuktatvāt punastadityuktam| etaduktaṃ bhavati,-kvacciddravye yādṛgeva bhūtasaṅghāto dravyasyārambhakaḥ, tadṛgeva rasādīnām| tatsamānapratyayārabdham, tatsāmānyaguṇānnātikrāmati| kvacidanyādṛgbhūtasaṅghāto dravyasyārambhako+anyādṛgrasasyānyādṛk guṇasyetyādi, tadvicitrapratyayārabdham, tatsāmānyaguṇānatikrāmati | tadarthe dravadravyānnasvarupavijñānīyādyārambhaḥ |