Āyurvedarasāyana

kramaprāptaṃ vamanavirecanavidhimadhyāyaṃ vyākhyātuṃ pratijānīte-atheti| vamanavirecanayorlakṣaṇamuktaṃ saṅgrahe (sū. a. 27) -"doṣaharaṇamurdhvabhāgaṃ vamanākhyam, adhobhāgaṃ virecanākhyam, ubhayaṃ vā malavirecanādvirecanamityucyate| tatroṣṇatīkṣṇasūkṣmavyavāyivikāśīnyauṣadhāni svavīryeṇa hṛdayamupetya saukṣmyāvdyavāyitvācca dhamanīranusṛtya snehena mṛdūkṛte+antaḥśarīre svedoṣmaṇā+a+ardradāruvadviṣyandite sthūlāṇusrotobhyaḥ sakalamapi doṣasaṅghātamauṣṇyāt punarviṣyandayanti| taikṣṇyādvikāśitvācca vicchindayanti| sa viṣyannavicchinno doṣasaṅghātaḥ pariplavan snehāktabhājanastha ivodakāñjalirasajjannanupravaṇabhāvādāmāśayamāgamyodānapraṇunno+agnivāyvātmakatvādurdhvabhāgaprabhāvāccauṣadhasyordhvaṃ pravartate| salilapṛthivyātmakatvādadhobhāgaprabhāvāccauṣadhasyādhaḥ| ubhayataścobhayaguṇatvādubhayabhāgaprabhāvācca|" iti|