Sarvāṅgasundarā

śirāvyadhavidhimadhyāyaṃ vyākhyātuṃ pratijānīte-atheti| saṅgrahe tu (sū.a. 36)-"bahavo hi raktāvasecanopāyāḥ prāgabhihitāḥ| teṣāmanyeṣāṃ ca virekādīnāmupakramāṇāṃ tatsādhyeṣvāmayeṣu śirāvyadhaḥ pradhānam| amunā hi te samūlāḥ śoṣamāyānti kedārasetubhedena śālyādaya iva| tathā ca| śirāvyadhaśchikitsārdhaṃ sampūrṇaṃ vā cikitsitam| śalyatantre smṛto yadvadbastiḥ kāyacikitsite|| yathā raktamadhiṣṭhānaṃ vikārāṇāṃ vikāriṇām| anyanna hi tathā dūṣyaṃ karmedaṃ prathamaṃ tataḥ|| tatrāmbu śārīramāhārasārabhūtaṃ rasākhyamavikṛtamavikṛtena tejasā rañjitaṃ raktamāhuḥ|" iti|