Sarvāṅgasundarā

lohitaṃ madhuraguṇaṃ(rasaṃ) , tathā, īṣallavaṇaṃ, kiñcicchabda īṣadarthe, tathā+aśītoṣṇaṃ-nañīṣadarthe, īṣacchītamīṣaduṣṇaṃ, tathā+asaṃhataṃ-dravaṃ, śuddhaṃ syāt| samprati varṇataḥ śuddhalohitalakṣaṇamāha-padmetyādi| indragopaḥ-mṛganakṣatrotpannaḥ kīṭakaviśeṣaḥ| hema-kanakam| aviḥ-meṣaḥ| aviśaśayorlohitaśabdena raktavācinā sambandhaḥ| padmādīnāṃ dvandvaḥ| padmendragopahemāviśaśalohitamiva lohitaṃ-raktavarṇaṃ, yadraktaṃ tacchuddhaṃ syāt| tacca tanoḥ-śarīrasya, prabhavaḥ-utpattihetuḥ| tenaivaraktena, tanoḥ sthitiḥ-prabandhāvicchedalakṣaṇā| anekadṛṣṭāntopādānaṃ ca śuddharaktasyānekavarṇadarśanāt|