Sarvāṅgasundarā

prāyo vraṇaḥ pākāt sañjāyate| kimbhūtāt ? śvayathuḥ pūrvo yasya pākasya sa śvayathupūrvakaḥ, tasmāt| śvayathupākamantareṇāpi śastrādyabhighātāt vraṇo jāyata iti prāyograhaṇam| yasmācchvayāthupūrvakāt pākāt vraṇaḥ sañjāyate, atastameva-śvayathuṃ, upacaret-upakramet| kiṃ kurvan ? pākaṃ prayatnena rakṣan| katham ? suśītalepasekādibhiḥ| suśītābhyāṃ-sparśato vīryataśca, lepasekābhyām| tathā, raktamokṣaṇena| tathā, saṃśodhanena-vamanena virekeṇa ca| ādigrahaṇāt kaṣāyapānaghṛtapānādīnāṃ grahaṇam| tasya ca śophasyāmapacyamānapakvākhyātistisro+avasthā bhavantītyāha-