Sarvāṅgasundarā

sarvāṇi ca tāni śastrāṇyanuśastrāṇi ca tānyevam, teṣāṃ sarvaśastrānuśastrāṇāṃ madhye kṣāraḥ śreṣṭho jyāyān| kuto+asya śreṣṭhatā ? ityāha-yat-yasmāt, bahūni chhedyabhedyādīni karmāṇyasau karoti| ādiśabdena lekhanapāṭanādiparigrahaḥ| viṣameṣvapi-dehadeśeṣu| duḥkhāvacāryaśastreṣu-nāsārśorbudādiṣu, duḥkhenāvacārayituṃ śakyaṃ śastraṃ yeṣu teṣu| apiśabdāt sameṣvapi dehadeśeṣu yujyate| tena ca-śastreṇa ca, siddhimayātsu-asidhyatsu duṣṭavraṇeṣu bahuśaḥ prakopiṣu| kimbhūteṣu ? atikṛcchhreṣu-atiduḥkhasādhyeṣu duṣṭavraṇādiṣu| caśabdādanyeṣvapi rogoṣvasau kṣārau yujyate-yogyaḥ sampadyate, tato+api hetoḥ kṣāraḥ śreṣṭhaḥ| yacceti| yasmācca kṣāraḥ pānaviṣaye+api yujyate śarīrāntaḥsthitarogaśāntyai| apiśabdādbāhye+api bāhyasthitarogaśāntyai lepe sa yujyate|