śārīrasthānam

2

garbhāvakrāntiradhyāyaḥ

1

Aṣṭāṅgahṛdayasaṃhitā

athāto garbhāvakrānti śārīraṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Sarvāṅgasundarā

śarīramadhikṛtya kṛto granthaḥ śārīraḥ| garbhasyāvakrāntiḥ-avakramaṇaṃ samprāptiḥ, yathā+agarbho garbhatāṃ sampadyata ityarthaḥ| garbhāvakrāntirvidyate yasminnadhyāya iti matvarthe kapratyayaḥ| tasya "adhyāyānuvākayorluk" iti luk| athādiśabdānāmarthā āyuṣkāmīyādhyāye (hṛ.sū. a.1) vyākhyātā eva|

Aṣṭāṅgahṛdayasaṃhitā

śuddhe śukrārtave satvaḥ svakarmakleśacoditaḥ||1||
garbhaḥ sampadyate yuktivaśādagnirivāraṇau||1||

Sarvāṅgasundarā

śukraṃ-antyo dhātuḥ| ṛtau bhavamārtavam, strīṇāṃ yadapatyamārgāt śuddhamīṣatkṛṣṇaṃ vigandhaṃ ca vāyupreritaṃ lohitaṃ pravartate tadārtavamucyate| śukraṃ cārtavaṃ ca śukrārtavam, piṇḍe pitroḥ sambandhi garbhabījam, tasmin śukrārtave, śuddhe-vātādibhiradūṣite+adhiṣṭhānabhūte, satvo-jīvaḥ, garbhaḥ sampadyate| kila nāsau garbhaḥ, atha ca garbhatāmāsādayati| kīdṛśaḥ satvaḥ ? svakarmetyādi| karmāṇi-pūrvajanmārjitāni śubhāśubhāni, svāni ca tāni karmāṇi ca svakarmāṇi| kleśayanti-lokān duḥkhayantīti, kleśāḥ| te ca-avidyāsmitārāgadveṣābhiniveśāḥ| atathāvastuni tatheti ("anityāśuciduḥkhānātmasu nityaśucisukhātma) khyātiḥ-avidyā| dṛgdarśanaśaktyorekātmatāasmitā| sukhānuśayī-rāgaḥ| duḥkhānuśayī-dveṣaḥ| svarasavāhī viduṣo+api tathā rūḍhaḥ-abhiniveśaḥ" (pāta.yo.sū 2/5-6-7-8-9)| svakarmāṇi ca kleśāśca, svakarmakleśāḥ, taiścoditaḥ-prerito garbhaḥ sampadyate, na tu karmakleśaviyuktaḥ| ata eva vītarāgāṇāṃ janmāsambhavaḥ, karmakleśarahitatvāt| tathā coktam-"cittameva hi saṃsāri rāgādikleśadūṣitam| tadeva tairvinirmuktaṃ muktamityabhidhīyate||" iti| atha kiṃ śuddhe śukrārtave eva svakarmakleśacodita eva garbhaḥ sampadyate+athavā+anyadapi kiñcidapekṣate ? ityāha-yuktivaśāditi| yojanaṃ yuktiḥ, upādeyasyārthasyetikartavyatāsādhanopāyārtham| yuktervaśaḥ-sāmarthyaṃ prabhāvo, yuktivaśaḥ| tataḥ śuddhe śukrārtave svakarmakleśacodita eva sa satvo garbhaḥ sampadyate, nānyathā| katham ? ityāha-yuktivaśādagnirivāraṇau| tathā hi,- mathyamanthanamathakādisāmagrīmantareṇāraṇāvagniryathā na jāyate, tathā garbho+api yathoktasāmagrīvaikalyāt na bhavati| sakalasāmagrīsadbhāvata eva bhavatīti bhāvaḥ|

Aṣṭāṅgahṛdayasaṃhitā

bījātmakairmahābhūtaiḥ sūkṣmaiḥ satvānugaiśca saḥ||2||
mātuścāhārarasajaiḥ kramātkukṣau vivarddhate||2||

Sarvāṅgasundarā

bījātmakaiḥ-garbhajarāyusvabhāvaiḥ śukrārtavarūpatāṃ pariṇataiḥ| kaiḥ ? mahābhūtaiḥ, -ākāśādibhiḥ satvarajastamomayaiḥ, "tatra satvabahulamākāśam, rajobahulo vāyuḥ, satvarajobahulo+agniḥ, satvatamobahulā āpaḥ, tamobahulā pṛthvī ceti|" (su.śā. a.1/20) ityevaṃrūpaiḥ| saḥ-garbhaḥ, kukṣau vivarddhate-viśeṣeṇa vṛddhiṃ yāti| kimbhūtaiḥ ? sūkṣmaiḥ,-atīndriyairyogidṛśyaiḥ| tathā, satvaṃ-ceto+anugacchantīti satvānugāni, taiḥ| yatra satvaṃ tiṣṭhati tatrāvaśyaṃ tānyapi tiṣṭhanti, sātvānuśāyitvātteṣām| tathā coktam (carake śā. a.2/37)-"atīndriyaistairatisūkṣmarūpairātmā kadācinna viyuktapūrvaḥ|" ityādi| caśabdo hetusamuccayārthaḥ| [ na kevalaṃ mahābhūtairhetubhūtairgarbho vivarddhate yāvanmātuścāhārarasajairityato vakṣyamāṇāddhetorapi varddhata ityarthaḥ| māturityādi| mātuḥ sambandhibhirāhārarasajaiśca kukṣau vivarddhate| caśabdo+atrānuktasamuccayārthaḥ| ] na kevalaṃ pūrvoktādyathānirdiṣṭhāddhetorgarbhaḥ kukṣau vivarddhate, yāvadanirdiṣṭhādapi mātuḥ saumanasyādeḥ kalalārbuda peśyādyavasthābhāvena viśeṣato vṛddhiṃ yātīti| kathaṃ vivarddhate ? ityāha-kramāt,-na jhaṭityeva| nanu, "mātuścāhārarasajaiḥ" iti kathamuktam ? yataḥ pañcabhūtātmaka evāhārarasaḥ| na ca yadātmako+asau sa tasyaiva janmakāraṇaṃ bhavitumarhati, avyatiriktatvāt| tasmādevamayaṃ vyākhyātavyaḥ,-āhārarase jātairāhārarasajaiḥ| saptamyantādupapadājjanerḍaḥ| māturāhārarasātmanā pariṇatairiti|

Aṣṭāṅgahṛdayasaṃhitā

tejo yathā+arkaraśmīnāṃ sphaṭikena tiraskṛtam||3||
nendhanaṃ dṛśyate gacchatsatvo garbhāśayaṃ tathā||3||

Sarvāṅgasundarā

na kevalaṃ dṛśyatvādṛśyatvābhyāṃ vastusadbhāvāsadbhāvau vyavasthā+apyete, yenādṛśyatvātsatvasya kukṣau praveśāsambhavaḥ| kintarhi ? tatkāryānyathānupapattyā+api vastusadbhāvo vyavasthāpyata eva| tathā ca,- yathā+arkaraśmīnāṃ sambandhi tejaḥ sphaṭikena-sūryakāntākhyena, tiraskṛtaṃ-vyavahitaṃ, sphaṭikasyādhastāt sthitamindhanaṃ gacchat-vrajat, na dṛśyate| atha ca tejaḥkāryamindhanaṃ gataṃ [dṛśyate nānyasambandhi kāryam| tadevaṃ tejaḥkāryānyathānupapattyā tejasa indhanagamanaṃ ], tathā tatra tasya sadbhāvo+apyadhigamyate| evaṃ satvo garbhāśayaṃ gacchan-vrajan, na dṛśyata eva| vastuprabhāvādgacchati ca| satvaśabda upalakṣaṇārthaḥ, mahābhūtānyapi tadantargatāni na dṛśyanta eva, atha ca kāryeṇopalabhyanta eva| tadevaṃ satvānuyāyibhirmahābhūtairgarbhaḥ kukṣau vivarddhate, na tu kevalaiḥ satvānadhiṣṭhitaiḥ| cetovakrāntyā hi kramātkalalādinā vastujātaṃ vivṛddhivimalatāmāpadyate, nānyathā mṛtaśarīravat|

Aṣṭāṅgahṛdayasaṃhitā

kāraṇānuvidhāyitvātkāryāṇāṃ tatsvabhāvatā||4||
nānāyonyākṛtīḥ satvo dhatte+ato drutalohavat||4||

Sarvāṅgasundarā

kāraṇaṃ-hetuṃ, avaśyamanuvidadhatīti kāraṇānuvidhāyīni| āvaśyake ṇiniḥ| kāraṇasvabhāvāni kāryāṇi bhavanti sarvāṇyeva, tasmāddhetoḥ kāryāṇāṃ tatsvabhāvatā| svabhāvaśabdaḥ sadṛśārthaḥ| tacchabdena kāraṇaṃ parāmṛśyate, tasya-kāraṇasya svabhāvatā, tatsādṛśyam| tasmātkāryakāraṇasādṛśyāddhetoḥ satvomahābhūtānuga ekarūpa eva, anekarūpā nānāyonyākṛtīḥ- jātibimbaviśeṣān, dhatte-dhārayati| kathamiva ? drutalohavat| yathā rūpyādivastujātamagninā drutarūpatāṃ gatamekarūpameva sikthādikalpitāyāṃ nānārūpāyāṃ manuṣyādyākṛtau tanniṣiktaṃ tāṃ tāmākṛtiṃ yathākalpitāṃ dhatte, evaṃ sa satvo nānāyonau gacchati, tāṃ tāṃ yathāsvamākṛtiṃ dhārayati|

Aṣṭāṅgahṛdayasaṃhitā

ata eva ca śukrasya bāhulyājjāyate pumān||5||
raktasya strī, tayoḥ sāmye klībaḥ- ----------||5||

Sarvāṅgasundarā

ata eva ca - pūrvoktātkāryakāraṇasādṛśyākhyāddhetoḥ, śukrasyapuṃretaso, bāhulyāt- bahutvāt, sāmarthyalabhyācca strīretorajolpatvāt pumān jāyate na strī, tathāvidhasya kāraṇasyābhāvāt| ["tathā, ata eva-pūrvoktātkāryakāraṇasādṛśyāt strīretaso" raktasya, bāhulyāt-bāhutvāt, sāmarthyalabhyācca puṃretolpatvāt strī jāyate na pumān, tathāvidhasya kāraṇasyābhāvāt| ] puṃreto hi balavat, alpaṃ strīrajo+abhibhūya puṃgarbhasya kāraṇatāṃ yāti| yadā tu strīrajaso balavatvamalpatvaṃ ca puṃretasaḥ, tadā+alpaṃ tu puṃreto+abhibhūya strīrajaḥ stryākhyasya garbhasya kāraṇatāmāpadyate| yadā tu śukrārtavayoḥ sāmyaṃ-tulyatvaṃ bhavati, tadā na strī na pumān jāyate, api tu liṅgadvayāliṅgitaḥ klībaḥ-ṣaṇḍho, jāyate| evaṃ pituḥ sambandhi śukraṃ strīraktamiśritaṃ garbhakāraṇam| na kevalaṃpitṛsambandhyeva māturvā| dāruvāhinā tūktam-"strīpuṃsayostu saṃyoge yadyādau visṛjetpumān| śukraṃ, tataḥ pumān vīro jāyate balavān dṛḍhaḥ|| atha cedvanitā pūrvaṃ visṛjedraktasaṃyutam| tato rūpānvitā kanyā jāyate dṛḍhasaṃhatā||" iti| ata eva ca puṃgarbhāḥ kecitkiñcinmātṛsadṛśā dṛśyante, strīgarbhāśca kecitkiñcitpitṛsadṛśā dṛśyante| nanu, "rasādraktaṃ tato māṃsaṃ māṃsānmedastato+asthi ca| asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prajāyate||" (hṛ. śā. a. 3/62) ityaviśiṣya nirdiṣṭam, na tu puṃśukrādgarbhaḥ prajāyata ityevaṃ nirdiṣṭam| ubhayorapi ca strīpuṃsayoravaśyaṃ saptadhātukatvamabhyupagantavyam, na puṃsa eva| tadevaṃ taruṇīnāṃ kusumaśarākrāntamānasānāṃ tathāvidhena puruṣasaṃyogena vinā kevalāt smṛtisaṃsparśadarśanāccalitaprastruta (rakta)retasāṃ kimiti garbho na jāyate ? śukrārtavaṃ hi garbhakāraṇam| tacca sannihitameveti kecit| tān brūmahe| puṃśukrābhāvāt| puṃśukraṃ hi strīretoraktayuktaṃ garbhakāraṇam| na ca tadatrāsti| tadabhāvādgarbhasyānutpattiḥ| tathā saṅgrahe+apyadhyagīṣṭa (śā. a. 1)-"yoṣito+api stravantyeva śukraṃ puṃsaḥ samāgame| garbhasya tu na tatkiñcitkatotīti na cintyate||" iti|

Aṣṭāṅgahṛdayasaṃhitā

śukrārtave punaḥ||5||
vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā||6||

Sarvāṅgasundarā

vātena yathāsvaṃ śukrārtave bahuśo bhinne-bahudhā kṛte sati, bahvapatyatā bhavati| yathāsvamiti yadā śukramādhikyena vartamānaṃ vātena bahudhā bhidyate tadā puṃgarbhānekatvam, yadā tu strīraja ādhikyena vartamānaṃ vāyunā bahudhā bhidyate tadā strīgarbhānekatvam, iti bahvapatyatā bhavati| sūkarasārameyādijātiṣu tvanenaiva hetunā sadā+avekāpatyatā|

Aṣṭāṅgahṛdayasaṃhitā

viyonivikṛtākārā jāyante vikṛtairmalaiḥ||6||

Sarvāṅgasundarā

viyonayaśca vikṛtākārāśca viyonivikṛtākārāḥ, te tathāvidhā garbhā jāyante| katham ? ityāha-vikṛtairmalaiḥ| vātādibhirduṣṭairunmārgagāmibhiḥ|

Aṣṭāṅgahṛdayasaṃhitā

māsi māsi rajaḥ strīṇāṃ rasajaṃ stravati tryaham||7||
vatsarādvādaśādūrdhvaṃ yāti pañcāśataḥ kṣayam||7||

Sarvāṅgasundarā

strīṇāṃ māsi māsi-pratimāsaṃ, rajo-raktaṃ, tryahaṃ stravati-trīṇi dināni pravartate| nanu, "śuddhe śukrārtave" iti pūrvaṃ śukramevoddiṣṭam, tatastasyaiva nirdeśo nyāyya iti śukramānupūrvīprāptamullaṅghya kasmādraktaṃ nirdiṣṭam? ucyate| bahuvaktavyatvāt| rakte hi bahuvaktavyamasti, atastadeva prāgvaktuṃ yuktam| tryahamiti "kālādhvanoḥ" iti dvitīyā| kimbhūtaṃ rajaḥ ? rasājjātaṃrasajam| nanu, raktaṃ rasajameva| vakṣyati hi (hṛ. śā. a. 3/62)- "rasādraktaṃ tato māṃsaṃ" ityādi| tatkimarthaṃ rasajamityuktam ? brūmahe| rasāt-āhārarasāt pariṇamato jātaṃ rasajamityatra nirdiṣṭam, na tu rasadhātoḥ, ityacodyametat| kutaḥprabhṛti tadrajaḥ pravartate ? ityāha-vatsarādityādi| dvādaśādvarṣādūrdhvaṃ-anantaraṃ, stravati| pañcāśato varṣādūrdhvaṃ-pareṇa, kṣayaṃ yāti| dvādaśānāṃ pūraṇaṃ varṣamiti "tasya pūraṇo ḍaṭ" iti ḍaṭ| dvādaśāditi prāyikametat, ekādaśavārṣikāṇāmapi strīṇāṃ raktapravṛttidarśanāt| pañcāśataḥ kṣayamityatrāpyevameva cintyam|

Aṣṭāṅgahṛdayasaṃhitā

pūrṇaṣoḍaśavarṣā strī pūrṇaviṃśena saṅgatā||8||
śuddhe garbhāśaye mārge rakte śukre+anile hṛdi||8||
vīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ||9||
rogyalpāyuradhanyo vā garbho bhavati naiva vā||9||

Sarvāṅgasundarā

pūrṇāni ṣoḍaśavarṣāṇi yasyāḥ sā, evaṃvidhā strī pūrṇaviṃśena nareṇa saṅgatā-mithunatāṃ yātā satī, garbhāśayādiṣu śuddheṣu vīryavantaṃ-sāmarthyayuktaṃ, putraṃ sūte-janayati| prāyikaṃ caitat, arvāgapi sādhugarbhadarśanāt| ata evāyameva tantrakāro+anyathā saṅgrahe jagāda (śā. a. 1)- "ṣoḍaśavarṣāyāṃ pañcaviṃśativarṣaḥ putrārthaṃ prayateta|" iti| viṃśateḥ pūraṇa iti ḍaṭiti "viṃśateḥ" iti tilope viṃśaśabdaḥ| pūrṇo viṃśo yasyeti pūrṇaviṃśaḥ| garbhasyāśayo garbhāśayaḥ, tasmin| śuddhe-nirmale, vātādibhiraduṣṭe| tathā, mārge-prakṛtatvādapatyamārge, vātādibhiraduṣṭe| tathā, raktestrīrajasi, śuddhe| tathā, śukre-puṃbīje, śuddhe| tathā, anile śuddhepittādibhiranāvṛte| tathā, hṛdi-śuddhe-doṣānadhiṣṭhite+asantapte| tataḥ-pūrvoktādvayaḥparimāṇāt, nyūnābdayoḥ-hīnavarṣayoḥ strīpuruṣayoḥ pañcadaśāṣṭādaśavarṣayoḥ, rogī bhavati| rogītyatiśaya inirmatvarthīyaḥ| tathotpanno+alpāyuradhanyaśca-apraśasto, garbho bhavati| na bhavatyeva vā|

Aṣṭāṅgahṛdayasaṃhitā

vātādikuṇapagranthipūyakṣīṇamalāhvayam||10||
bījāsamarthaṃ retosram------------------||10||

Sarvāṅgasundarā

ādiśabdena pittaśleṣmaṇoḥ parigrahaḥ| vātādayaśca kuṇapaṃ ca granthiśca pūyaśca kṣīṇaṃ ca malaṃ ceti dvandvaḥ| eta āhvayaḥ- saṃjñāḥ, yasya retostrasya tadevam| āhvayaśabdaḥ pratyekaṃ vātādiṣu yojyaḥ| retaścāstraṃ ca retostraṃ vātādyāhvayam| vātasaṃjñaṃ śukraṃ vātaśukram| evaṃ pittaśukraṃ kaphaśukram| kuṇapagandhitvātkuṇapaṃ nāma śukraṃ kuṇapaśukram, tadraktena duṣṭena bhavati| evaṃ granthiśukraṃ pūyaśukraṃ kṣīṇaśukram| malāhvayaṃ tu dvidhā,-mūtrapurīṣabhedāt| mūtrasadṛśaṃ śukraṃ mūtraśukram| evaṃ purīṣaśukram| ārtavamapi śukravaddoṣadūṣitamabījameva| tasya liṅgaṃ nāma ca śukravadvedyam| yathā,-vātārtavaṃ pittārtavamityādi, yāvatpurīṣārtavamiti| sādhyāsādhyavibhāgaśca tadvadeva| śukrārtavadoṣeṣu ca cikitsāmapi tulyāṃ brūte| yatra tu viśeṣaṃ drakṣyati, tatra viśeṣamabhidhāsyati| yathā (ślo.15)-"pibedgranthyārtave pāṭhā" ityādi|

Aṣṭāṅgahṛdayasaṃhitā

----------------------svaliṅgairdoṣajaṃ vadet||10||
raktena kuṇapaṃ, śleṣmavātābhyāṃ granthisannibham||11||
pūyābhaṃ raktapittābhyāṃ, kṣīṇaṃ mārutapittataḥ||11||
kṛcchrāṇyetānyasādhyaṃ tu tridoṣaṃ mūtraviṭprabham||12||

Sarvāṅgasundarā

svāni ca tāni liṅgāni-lakṣaṇāni ca, svaliṅgāni,-yathāsvaṃ vātādīnāṃ rūpāṇi| yathā,-rūkṣaśyāvāruṇādīni vāyoḥ, vistragandhyauṣṇyādīni pittasya, snigdhapāṇḍupicchilādīni kaphasya taiḥ svaliṅgairvātādidoṣajaṃ vadet- jānīyāt,vaidyaḥ |iti śeṣaḥ| raktena duṣṭena kuṇapaṃ-kuṇapagandhitvātkuṇapasaṃjñaṃ, anvarthaṃ retostraṃ bhavati| evaṃ granthyādīnāmapyanvarthasaṃjñatā bodhyā| śleṣmavātābhyāṃ duṣṭābhyāṃ granthisannibhaṃ-granthyākāram| pūyābhaṃ-pūyasadṛśam, raktapittābhyāṃ retostraṃ pūyāhvayaṃ bhavati| kṣīṇaṃ nāma retostraṃ mārutapittato bhavati, mārutapittābhyāṃ duṣṭābhyāṃ duṣṭaṃ taddūṣāṇāt kṣīṇatāṃ nītamityarthaḥ| pūrvoktānīmāni vātādiśukrārtavāni kṣīṇaśukrārtavāntāni kṛcchrasādhyatvāt kṛcchrāṇi| asādhyaṃ tviti| mūtraṃ ca viṭ ca mūtraviśau, tayoriva prabhā yasya tadevam| retostramubhayamapi malasaṃjñam| tridoṣaṃ-tridoṣaduṣṭam| asādhyaṃ-sādhayitumaśakyam|

Aṣṭāṅgahṛdayasaṃhitā

kuryādvātādibhirduṣṭe svauṣadham---------------||12||

Sarvāṅgasundarā

svaṃ-ātmīyaṃ, ca tadauṣadhaṃ ca svauṣadham, vātādyauṣadhamityarthaḥ| tena vāyoḥ kupitasya yadauṣadhaṃ-praśamopāyaḥ snigdhoṣṇāmlalavaṇādi, pittasya madhuraśītakaṣāyādi, śleṣmaṇaḥ kaṭukarūkṣakaṣāyādi, tattasya bheṣajamityavatiṣṭhate| viśeṣatastu-"vātajeśukradoṣe vasukasaindhavaphalāmlasiddhaṃ yavakṣārapratīvāpaṃ sarpiṣpānam, bilvavidārīsiddhaṃ kṣīrayuktamāsthāpanam, madhubhadradārusiddhaṃ tailamanuvāsanam, kṣīrakulīrarasasiddhaṃ tailamanuvāsanamuttarabastiśca| paittike kāṇḍekṣuśvadaṃṣṭrāguḍūcīkvāthasiddhaṃ mūrvāmadhūkapratīvāpaṃ sarpiṣpānam, trivṛccūrṇaḥ saghṛto virekaḥ payasyāśrīparṇīsiddhaṃ kṣīrayuktamāsthāpanam, madhukamudgaparṇīsiddhaṃ tailamanuvāsanamuttaravastiśca| ślaiṣmike pāṣāṇabhedāśmantakāmalakakvāthasiddhaṃ pippalīmadhukacūrṇapratīvāpaṃ sarpiṣpānam, madanaphalakaṣāyo vamanam, dantīviḍaṅgacūrṇastailalīḍho virekaḥ, rājavṛkṣamadanaphalakaṣāyapragāḍhamāsthāpanam, madhukapiplīsiddhaṃ tailamanuvāsanamuttarabastiśca| vātaje puṣpadoṣe bhārgībhadradārusiddhaṃ sarpiṣpānam, kāśmaryakṣudrasahāsiddhaṃ vā kṣīram, madhukaśṛgālavinnākalkaṃ payaḥsarpiḥsahitaṃ priyaṅgutilakalkaṃ vā yonau dhārayet, saralamudgaparṇīkaṣāyaḥ prakṣalanam| pittaje kākolīdvayavidārīmūlakvāthamutpalapadmakakvāthaṃ madhukapuṣpakāśmaryaphalakvāthaṃ vā saśarkaraṃ pibet, śvetacandanakvāthaṃ vā sakṣaudram|" ityādikaṃ saṅgrahāt (śā. a. 1) bodhyam|

Aṣṭāṅgahṛdayasaṃhitā

----------------------------------kuṇape punaḥ||12||
dhātakīpuṣpakhadiradāḍimārjunasādhitam||13||
pāyayetsarpirathavā vipakvamasanādibhiḥ||13||

Sarvāṅgasundarā

kuṇapāhvaye tu retasi dhātakyādidravyasādhitaṃ ghṛtaṃ pāyayet, vaidya iti śeṣaḥ| athavā, asanādibhiḥ-asanādiguṇoddiṣṭairbheṣajaiḥ (hṛ.sū.a.15/19) vipakvaṃ ghṛtaṃ pāyayet| nanu, kuṇapa iti sāmānyoktāvapi kathaṃ retasīti viṣeṣo labhyate| brūmaḥ| retaḥprakaraṇāt| api ca kuṇapāstrasya purastādupakramaṃ vakṣyati (ślo.16)-"peyaṃ kuṇapapūyāsre" iti| tasmādretasa eveha grahaṇaṃ yuktam| punargrahaṇamatra vātādiduṣṭe retasyasroktāṃ kriyāṃ kuryāditi dyātayati|

Aṣṭāṅgahṛdayasaṃhitā

sāmprataṃ granthisaṃjñe retasyupakramaṃ brūte---- palāśabhasmāśmabhidā granthyābhe---------------------||14||

Sarvāṅgasundarā

palāśasya bhasma palāśabhasma| aśmabhit-pāṣāṇabhedaḥ| palāśabhasma cāśmabhicca, tena vipakvaṃ ghṛtaṃ granthyābhe-granthināmni retasi, pāyayet|

Aṣṭāṅgahṛdayasaṃhitā

----------------------------------------pūyaretasi||14||
paruṣakavaṭādibhyām--------------------------------||14||

Sarvāṅgasundarā

pūyākhye retasi parūṣakavaṭādibhyāṃ vipakvaṃ ghṛtaṃ pāyayet| paruṣakaśca vaṭaśca parūṣakavaṭau, tāvādī yayorgaṇayostau paruṣakavaṭādī, tābhyām| "paruṣakaṃ varā drākṣā" (hṛ.sū. a.15/13) iti paruṣakādiḥ| tathā, "nyagrodhapippala" (hṛ.sū. a. 15/41) iti vaṭādiḥ|

Aṣṭāṅgahṛdayasaṃhitā

------------------------kṣīṇe śukrakarī kriyā||14||

Sarvāṅgasundarā

kṣīṇe-kṣīṇatvāt kṣīṇāhvaye retasi, śukrakarī kriyā| kāryeti śeṣaḥ| śukralamatiśayena sevyamityarthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

saṃśuddho viṭprabhe sarpirhiṅgusevyādi(gni)sādhitam||15||
pibet-----------------------------------------------||15||

Sarvāṅgasundarā

saṃśuddhaḥ-kṛtavamanavirecanaḥ, viṭprabhe-viṇmalasaddaśe retasi, āturo ghṛtaṃ pibet| kimbhūtam ? hiṅgusevyādisādhitam| atrādiśabdo vyavasthāvācī| tena saṅgrahoktasya (śā. a. 1)- "hiṅgūśīra[citrakairathavā] citraka[vitunnaka] priyaṅgu[hiṅgu]samaṅgāmṛṇālasiddhamelācocacūrṇapratīvāpam|" ityasya pāṭhasya sūcanā bhavati| hiṅgusevyāgnisādhitamityapare peṭhuḥ| nanu, "asādhyaṃ tu tridoṣaṃ mūtraviṭprabham|" (ślo.12) ityuvāca tantrakṛt| tatkimityasya cikitsopadiṣṭā ? brūmaḥ| kiñcitsādhyatā+apyasyāstīti pratipādayituṃ cikitsāmupadideśa śāstrakāraḥ| ata eva mūtraprabhasyāsādhyatvāccikitsāṃ nopādiśat| mūtraprabhārtavaviṭprabhārtavayorapyasādhyatvādevopakramaṃ nābhyadhāt|

Aṣṭāṅgahṛdayasaṃhitā

vātadyārtaveṣu "svauṣadhaṃ kuryāt" (ślo.12) ityuktam||15||
kuṇapagranthyadyārtaveṣu viśeṣeṇa cikitsāṃ vakṣyati ---- --------------------------------------------------||15||
---------granthyārtave pāṭhāvyoṣavṛkṣakajaṃ jalam||15||

Sarvāṅgasundarā

granthyārtave-granthināmryārtave strīrajasi, jalaṃ pibet| kimbhūtam ? pāṭhādijātam| pāṭhā-prācīnā| vyoṣaṃ-trikaṭukam| vṛkṣakaḥ-kuṭajaḥ|

Aṣṭāṅgahṛdayasaṃhitā

peyaṃ kuṇapapūyāstre candanaṃ vakṣyate tu yat||16||
guhyaroge ca tatsarvaṃ kāryaṃ sottarabastikam||16||

Sarvāṅgasundarā

kuṇapākhye rajasi pūyākhye cāpi candanaṃ peyam| atra 'dravānuktau jalaṃ deyam' (hṛ. ka. a. 6/23) iti paribhāṣayā jalena pātavyamiti bodhyam| kṣīṇārtava iha cikitsitaṃ noktam, tacca svadhiyohyam| yathā kṣīṇaretasi śukrakarī kriyā kāryetyuktam, tathā kṣīṇe rakte raktakarī kriyā kāryeti| na ca kevalametatpūrvoktameva cikitsitaṃ kāryam, yāvadguhyarogapratiṣedhe yadvakṣyate-bhaṇiṣyate, tadapi sarvaṃ sādhanaṃ yathāyogaṃ vamanādi yonau picukadhāraṇādikaṃ ca kāryam| kimbhūtam ? sottarabastikam| sahottarabastinā vartata iti sottaravastikam| uttarabastirapi tatra kārya ityarthaḥ| sottarabastikamiti "tena saheti tulyayoge" iti vahuvrīhiḥ, "śeṣādvibhāṣā" iti kap, 'vopasarjanasya" iti sabhāvaḥ| uttarabastirapi tatrauṣadhamityarthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu||17||
ghṛtamākṣikatailābhaṃ sadgarbhāya ārtavaṃ punaḥ||17||
lākṣārasaśaśāstrābhaṃ dhautaṃ yacca virajyate||18||

Sarvāṅgasundarā

śuddhe śukrārtava iti pūrvaṃ śukrasyopadeśātprādhānyācca śukrasya pūrvamupanyāsaḥ| "tatrāhārarasasya samyakpariṇatasya kramānmajjānamanuprāptasya sāraḥ śukrasaṃjñāṃ labhate| tacca kṣīra iva sarpirikṣurasa iva guḍaḥ śarīre śukradhārāṃ kalāmāśritya sarvāṅgavyāpitayā sthitam| viśeṣataśca majjamuṣkastaneṣu| harṣodīritaṃ tu saṅghaṭṭanena hṛdayāveśāt piṇḍībhūtamaṅgādaṅgātpravartate (saṅgrahe śā. a.1)|" tacca śuklādiguṇayuktaṃ śukram| tathā, ghṛtābhaṃ mākṣikābhaṃ tailābhaṃ vā sadgarbhāya-śobhanagarbhārthaṃ, bhavati| tava ghṛtābhena gauravarṇatvaṃ garbhasya, mākṣikābhena śyāmavarṇatvaṃ, tailābhena kṛṣṇavarṇatvaṃ, bhavati| "raktameva strīṇāṃ māsi māsi garbhakoṣṭhamanuprāpya tryahaṃ pravartamānamārtavamācakṣate| atiprasaṅgenānṛtau vā pravartamānaṃ tadevāsṛgdarādisaṃjñāṃ labhate" (saṃ.śā.a.1)| yadārtavaṃ lākṣā rasābhaṃ-alaktakarasasadṛśam , tathā śaśarudhirasadṛśam, tathā yacca dhautaṃ sadvirajyate-vastrādilagnaṃ dhautaṃ sallauhityaṃ jahātītyarthaḥ| tadīdṛśamārtavaṃ tu sadgarbhāya sampadyate|

Aṣṭāṅgahṛdayasaṃhitā

śuddhaśukrārtavaṃ svasthaṃ saṃraktaṃ mithunaṃ mithaḥ||18||
snehaiḥ puṃsavanaiḥ snigdhaṃ śuddhaṃ śīlitabastikam||19||

Sarvāṅgasundarā

śukraṃ cārtavaṃ ca śukrārtave, śuddhe śukrārtave yasya mithunasya tacchuddhaśukrārtavam,-strīpuruṣayugalaṃ, samupācarediti sambandhaḥ| tathā, svasthaṃ-arogaṃ, rogaleśenāpyanākrāntam| tathā, mithaḥ parasparaṃ, saṃraktaṃ-anurāgayuktamanyonyadarśanena kusumacāpāviṣṭamevaṃvidham| snehaiḥ puṃsavanaiḥ-yathābhimatagarbhagrahaṇaprabhāvaiḥ phalasarpirmahākalyāṇakādibhiḥ, snigdham| tathā, śuddhaṃ-kṛtavamanavirecanam| tathā śīlitabastikam, śīlitāḥ-abhyāsenānuṣṭhitāḥ, bastayo yena-mithunena, taccīlitabastikam| na sakṛdevānuṣṭhitabastikamityarthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

naraṃ viśeṣātkṣīrājyairmadhurauṣadhasaṃskṛtaiḥ||19||

Sarvāṅgasundarā

viśeṣāt-viśeṣeṇātiśayena, naraṃ kṣīrairghṛtaiśca samupācarediti sambandhaḥ| viśeṣādityanenaitat dyotayati| viśeṣeṇa naraṃ kṣīrājyaiḥ samupācaret, na punarnārīmapi tairna samupācarediti| kimbhūtaiḥ ? madhurauṣadhasaṃskṛtaiḥ madhurāṇi-madhuraprāyāṇi madhuraprabhāvāni ca tānyauṣadhāni-jīvaniyādīnī, [ca]tairmadhurauṣadhaiḥ, saṃskṛtaiḥ-siddhaiḥ|

Aṣṭāṅgahṛdayasaṃhitā

nārīṃ tailena māṣaiśca pittalaiḥ samupācaret||20||

Sarvāṅgasundarā

nārīṃ tailena māṣaiśca samupācaret| caśabdo+atra bhinnakramaḥ| pittalaiśca samupācaredityarthaḥ| pittalāni hi raktavṛddhihetavaḥ| uktaṃ hi (hṛ. sū. a. 11/26)-"āśrayāśrayiṇāṃ mithaḥ| yadekasya tadanyasya varddhanakṣapaṇauṣadham||" iti| evaṃ ca tailaṃ pittakṛttvādevopanyastam| viśeṣādityatrāpyanuvartate| kṣīrājyebhyo+api viśeṣeṇa nāriṃ tailadibhiḥ samupācaredityarthaḥ| puruṣasya tu rajaso+abhāvāttadvṛddhihetavastailādayo nopayujyanta eva|

Aṣṭāṅgahṛdayasaṃhitā

kṣāmaprasannavadanāṃ sphuracchroṇipayodharām||20||
svastākṣikukṣiṃ puṃskāmāṃ vidyādṛtumatīṃ striyam||21||

Sarvāṅgasundarā

kārśyahetuṃ vinā kṣāmaṃ, tathā prasannaṃ-nirmalaṃ, vadanaṃ-mukhaṃ, yasyāḥ saivaṃbhūtā, tām| śroṇiśca payodharau ca śroṇipayodharam, sphurat-kampamānaṃ, śroṇipayodharaṃ yasyāḥ sā, tām| śroṇiḥ-kaṭiḥ| straste-ca(ga)lite, ivākṣiṇī kukṣiśca yasyāḥ sā tām| tathā, puṃsi kāmaḥ-abhilāṣo, yasyāḥ sā, tām| evaṃvidhāṃ striyamṛtumatīṃ-ṛtuyuktāṃ, vidyāt| tasyāḥ sa garbhagrahaṇakāla ityarthaḥ| puṃskāmāmiti "saṃpuṃkānāṃ so vaktatryaḥ" iti makārasya sakāradeśādrutvābhāvaḥ|

Aṣṭāṅgahṛdayasaṃhitā

padmaṃ saṅkocamāyāti dine+atīte yathā, tathā||21||
ṛtāvatīte yoniḥ, sā śukraṃ nātaḥ pratīcchati||22||

Sarvāṅgasundarā

yathā divā praphullaṃ padmamanantaraṃ divasātikrāntau saṅkocamāyāti-mukulabhāvaṃ prāpnoti, tatsvabhāvatvāttasya| tathā-tenaiva prakāreṇa, ṛtāvatīte-atikrānte dvādaśarātrasvabhāve yoniḥ saṅkocamāyati| sā ca-yoniḥ, [ataḥ] saṅkucitatvāt śukraṃ na pratīcchatīti|

Aṣṭāṅgahṛdayasaṃhitā

vivṛtāvivṛtamukhatvaṃ hi yonergarbhagrahaṇāgrahaṇahetuḥ||22||
tacca vāyoḥ kriyāvataḥ kālasahāyasyāyattamityāha ---- -------------------------------------------------------||22||
māsenopacitaṃ raktaṃ dhamanībhyāmṛtau punaḥ||22||
īṣatkṛṣṇaṃ vigandhaṃ ca vāyuryonimukhānnudet||23||

Sarvāṅgasundarā

māsena yadupacitamāhārarasato vṛddhiṃ prāptaṃ raktaṃ tatpunarmāsenopacitaṃ raktamṛtau vāyuryonimukhānnudet-prerayet| vidhau liṅ| tadā yonimukhaṃ vivṛtaṃ sampadyate| kena nudet ? dhamanībhyāṃsrotoviśeṣābhyāṃ| kimbhūtaṃ raktam ? īṣātkṛṣṇaṃ, tathā vigandhaṃvisragandharahitam| prakṛtisthaprerakapavanasamparkādīṣatkṛṣṇatā, na tu kupitasamīraṇapreraṇasaṃśleṣavaśādivātyantaṃ kṛṣṇatā| nāpi pittena tathābhūtena yuktam, yena vistragandhi syāt| nāpi śleṣmaṇā tathābhūtena yuktam, yena tadvarṇayuktaṃ syāt| tasmācchuddhaṃ viśiṣṭe kāle yonimukhātpravartamānaṃ raktamārtavasaṃjñāṃ labhate| tadeva cānyadā yonimukhātpravartamānamasṛgdarasaṃjñāmāsādayati|

Aṣṭāṅgahṛdayasaṃhitā

śuddhaṃ ca raktaṃ puṣpasaṃjñam, garbhākhyasya phalasya bhaviṣyato+abhivyañjakatvāt||23||
ata evāha---- ----------------------------------------------------||23||
tataḥ puṣpekṣaṇādeva kalyāṇadhyāyinī tryaham||23||
mṛjālaṅkārarahitā darbhasaṃstaraśāyinī||24||
kṣaireyaṃ yāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam||24||
parṇe śarāve haste vā bhuñjīta brahmacāriṇī||25||
caturthe+ahni tataḥ snātā śuklamālyāmbarā śuciḥ||25||
icchantī bhartṛsadṛśaṃ putraṃ paśyetpuraḥ patim||26||

Sarvāṅgasundarā

puṣpekṣaṇāt-puṣpasya darśanādevānantaraṃ, strī tryahaṃ-trīṇi dināni, kalyāṇaṃ-śubhaṃ, avaśyaṃ dhyāyati-cintayatīti kalyāṇadhyāyinī syāt| āvaśyake ṇiniḥ| tathā, mṛjā-snānakriyā, alaṅkāraḥ-kaṭakādiḥ puṣpādirvā, alaṅkriyate-bhūṣyate śarīramebhiriti kṛtvā, evaṃ gandhamālyasyāpyalaṅkāratvam| tathā ca vakṣyati (hṛ. ci. a. 5/82)- "gandhamālyādikāṃ bhūṣām" iti| mṛjālaṅkārābhyāṃ rahitā-varjitā| tathā darbhāṇāṃ saṃstaraḥ-śayyā, tatra śete sā darbhasaṃstaraśāyinī| "vrate" iti ṇiniḥ| tathā, kṣaireyaṃ-kṣīrasiddhaṃ, yāvakaṃ-yavānnaviśeṣaṃ, parṇe śarāve haste vā bhuñjīta-bhakṣayet| kiyanmātram ? stokaṃ-alpamātram| tatkṣaireyamupayuktaṃ kīdṛśaṃ syāt ? ityāha-koṣṭhaśodhanakarṣaṇamiti| śodhanaṃ ca karṣaṇaṃ ca śodhanakarṣaṇam| koṣṭhasya śodhanakarṣaṇamiti ṣaṣṭhīsamāsaḥ| śarīrasya mahāstroto madhyamo bhāga āmapakvasyāśayaḥ koṣṭhaśabdavācyaḥ| sa eva garbhādhiṣṭhānam, atastasyaiva śodhanam| tathā, tadaṅgānāṃ karṣaṇamiti vyākhyeyam| na punaḥ koṣṭhasya śodhanamanyeṣāṃ cāṅgānāṃ karṣaṇam| tathā hi-trivṛdādinā viricyate, naivamanena yāvakena| vastusvābhāvyāt koṣṭhaśodhanakarṣaṇamātrameva kriyate| kṣaireyamiti "kṣīrāḍḍhañ" iti ḍhañ| yāva eva yāvaka iti "yāvādibhyaḥ kan" iti kan| tathā, brahmacāriṇī-tyaktavyavāyā, syāt| tataḥ-tryahādūrdhvaṃ,caturthe vāsare snātā, tathā śuklāni mālyānyambarāṇi ca yasyāḥ saivam, tathā śuciḥ-antarbahiśca pavitrā satī, puraḥ-pūrvaṃ, patiṃ paśyet| saṅgrahe+apyuktam (śā. a. 1)- caturthe tvahanyudvartitā śītasalilasnātā+anuliptā+alaṅkṛtā śuklamālyāmbarā kṛtamaṅgalasvastyayanaivaṃvidhameva bhartāraṃ paśyedananyamanāḥ| tadā hi yādṛśaṃ paśyati cintayati vā tādṛśameva prasūta iti|" iti|

Aṣṭāṅgahṛdayasaṃhitā

tatkiṃ tryahameva ṛtuḥ, atraiva puṣpadarśanāt||26||
athottarakālamapi ? ityāśaṅkyāha---- -------------------------------------------------||26||
ṛtustu dvādaśa niśāḥ pūrvāstisro+atra ninditāḥ||26||
ekādaśī ca, yugmāsu syātputro+anyāsu kanyakā||27||

Sarvāṅgasundarā

puṣpadarśanātprabhṛti yāvadvādaśarātrayastāvadṛturyoṣitaḥ, na punaratryahameva, yatra puṣpaṃ pravartate, iti ṛtuśabdena darśayati| atra-asmin dvādaśaniśāvadhāvṛtukāle, yāḥ pūrvāstistro niśāḥ, yāsu prāyaḥ puṣpaṃ pravartate, tā nindyāḥ-garhyāḥ sadbhiḥ| na tatra sanmatiḥ striyaṃ saṅgacchet| ata evātra brahmacāritvopadeśaḥ| tathā, ekādaśī niśā nindyā-apraśastā| caśabdo+atrānuktāyāstrayodaśyāḥ samuccayārthaḥ| trayodaśyāṃ hi mithunībhāve napuṃsakasyotpattiriti kecidāhuḥ| yugmāsu-caturthaṣaṣṭhāṣṭamadaśamadvādaśalakṣaṇāsu niśāsu, saṅgame putraḥ syāt, acintyatvādṛtubhāvasya| tāsu hi rātriṣvārtavamalpībhavati| anyāsuayugmāsu niśāsu pañcamīsaptamīnavamīṣu, kanyā jāyate| tadā hi śukramalpībhavati, pūrvoktāddhetoḥ| yadi punarāhārādivaśāt śukrasyādhikatvamayugmāsu, yugmāsu cārtavapūrṇatā syāt, tadā pumān stryākṛtirdurbalo hīnāṅgo vā jāyate, strī ca puruṣākṛtirdurbalā hīnāṅgā vā| ekādaśītrayodaśyostu napuṃsakamiti| tadevaṃ dampatī puṃgarbhamicchantau yugmāsu niśāsu puṃsavanādikaṃ karmācaretām, strīgarbhamicchantau tvayugmāsu rātriṣu|

Aṣṭāṅgahṛdayasaṃhitā

upādhyāyo+atha putrīyaṃ kurvīta vidhivadvidhim||27||
namaskāraparāyāstu śūdrāyā mantravarjitam||28||

Sarvāṅgasundarā

athetyānantarye maṅgalasūcako nirdiṣṭaḥ| ata evāyamātrārthaḥ-ṛtukālādanantaraṃ maṅgalapūrvikāṃ sarvāmimāṃ vakṣyamāṇāmitikartavyatāṃ kuryāditi| upādhyāyaḥ-purohito+atharvavedavit, putrīyaṃ-putrāya hitaṃ, vidhimitthaṃ kurvīta| katham ? vidhivat na yathākathañcit| vidhivaditi praśaṃsāyāṃ matup| kriyāviśeṣaṇaṃ caitat, tena praśastaṃ vedoktamanyūnātiriktavidhānaṃ yathā bhavati tathāvidhaṃ kurvītetyavatiṣṭhate| brahmāṇadivarṇatrayasyemaṃvidhiṃ kurvīta| śūdrāyāḥ punarnamaskāraparāyāḥ-namaskārapradhānāyāḥ, yathoktaṃ sarvaṃ vidhiṃ mantravarjitaṃ kuryāt| putrīyamiti "putrāccha ca" iti cchaḥ|

Aṣṭāṅgahṛdayasaṃhitā

avandhya evaṃ saṃyogaḥ syādapatyaṃ ca kāmataḥ||28||

Sarvāṅgasundarā

evaṃ-yathoktavidhyanuṣṭhāne, dampatyoryaḥ saṃyogo-mithunībhāvaḥ, sa na vandhyaḥ syāt| api tu saphalo garbhasambhavaheturbhavedityarthaḥ| na kevalaṃ dampatyoḥsaṃyoga evaṃ niṣphalo na bhavet, apatyaṃ ca kāmataḥ-yathābhimataṃ puṃgarbharūpaṃ strīgarbharūpaṃ vā, syāt|

Aṣṭāṅgahṛdayasaṃhitā

santo hyāhurapatyārthaṃ dampatyoḥ saṅgatiṃ rahaḥ||29||

Sarvāṅgasundarā

rahaḥśabdena grāmyavacasā+atra grāmyadharmaṃ sūcayati| hiyasmāt, santaḥ-sādhavaḥ, apatyārthaṃ-apatyajananāya, dampatyoḥ strīpuruṣayoḥ, rahaḥ-ekānte, viśiṣṭakālocitaṃ viśiṣṭasaṃyogaṃ saṅgatimāhuḥ, na grāmyasukhalipsāyai|

Aṣṭāṅgahṛdayasaṃhitā

durapatyaṃ kulāṅgāro gotre jātaṃ mahatyapi||29||

Sarvāṅgasundarā

duṣṭāpatyaṃ strīgarbhaḥ puṃgarbho vā, mahatyapi gotre jātaṃ-utkṛṣṭe+api kula utpannaṃ, āṅgārakāryakaraṇasāmarthyātsamastatkulavināśahetutvātkulāṅgāra ityucyate|

Aṣṭāṅgahṛdayasaṃhitā

icśetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau||30||
cintayetāṃ janapadāṃstadācāraparicśadau||30||

Sarvāṅgasundarā

tau-dampatī, yādṛśaṃ putramicchetāṃ-kāmayetāṃ, tadrūpacaritān rūpaṃ-varṇasaṃsthānapramāṇāśākṛtyādi| tathā caritaṃ-śraddhāśrutasatyārjavānṛśaṃsyadānadayādākṣiṇyasvabhāvādi| tasya-manīṣitasya, sadṛśe rūpacarite yeṣāṃ tān janapadān cintayetāṃ-dhyāyetāṃ| putraśabdo+apatyamātropalakṣaṇārtho+atra| tathā hi duhitaramapi kaścidicchatyeva| kimbhūtau tau pitarau ? tadācāraparicchadau| ācaraṇaṃ-ācāraḥ, kulānurūpasya deśānurūpasya cetikartavyatālakṣaṇasya karmaṇo+anuṣṭhānam| paricchado-manujagavāśvadhanadhānyavastrālaṅkāraratnarathāyudhagṛhodyānavīṇāpaṇavagāyanaśayyāstaraṇādiḥ| ācāraśca paricchadaścācāraparicchadau| tadityanenābhilaṣitāpatyaṃ parāmṛśyate| tasyaivācārapariccadau yayostau dampatī icchā sadṛśarūpacaritān janapadān dhyāyetām|

Aṣṭāṅgahṛdayasaṃhitā

karmānte ca pumān sarpiḥkṣīraśālyodanāśitaḥ||31||
prāgdakṣiṇena pādena śayayāṃ mauhūrtikājñayā||31||
ārohet strī tu vāmena tasya dakṣiṇapārśvataḥ||32||
tailamāṣottarāhārā tatra mantraṃ prayojayet||32||

Sarvāṅgasundarā

karmānte ca-putrīyavidhyanuṣṭhānāvasāne ca, pumān strītaḥ prāk-pūrvaṃ, śayyāmārohet-ākramet| kimbhūtaḥ ? sarpiḥkṣīraśālyodanāśitaḥ,-sarpirmiśrakṣīraśālyodanenāśito-bhojitaḥ| kathamārohet ? dakṣiṇena pādena, mauhūrtikājñayā-jyotiḥ śāstravidādiṣṭaḥ| strī tu vāmena pādena tasya dakṣiṇapārśvataḥ śayyāmārohet, mauhūrtikājñayeti yojyam| turavadhāraṇe, ubhayatrāpi| pumān dakṣiṇenaiva pādena prāgeva, strī paścādeva vāmenaiva pādena puṃso dakṣiṇapārśvata eva, śayyāmārohet, nānyathā kṛtveti|"pumān sarpiḥkṣīraśālyodanāśitaḥ" ityuktam| striyāstu tatkālocitamāhāraṃ nirūpayannāha-tailetyādi| tailaṃ ca māṣaśca, tābhyāmuttaraḥ-adhikaḥ, āhāro yasyāḥ saivam| uttaraśabdo+atra tailamāṣau pittalau raktavṛddhihetū tayā+atyantaṃ sevitavyau, na punastathā śukravṛddhikarāṇyanyānyapi kṣīrādīni dravyāṇiti pratipādayati| tatra ca mantraṃ vakṣyamāṇaṃ prayojayet-paṭhet|

Aṣṭāṅgahṛdayasaṃhitā

tadeva mantramaaha.... aum āhirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvāṃ dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti||33||
brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathā+aśvinau||33||
bhago+atha mitrāvaruṇau vīraṃ dadatu me sutam||33||

Sarvāṅgasundarā

āhirasītyādi [ vīraṃ dadatu me sutamityantaṃ mantraṃ paṭhet ]

Aṣṭāṅgahṛdayasaṃhitā

sāntvayitvā tato+anyonyaṃ saṃviśetāṃ mudānvitau||34||
uttānā tanmanā yoṣittiṣṭhedaṅgaiḥ susaṃsthitaiḥ||34||

Sarvāṅgasundarā

tato-mantrapāṭhādanantaraṃ, parasparaṃ sāntvayitvā-priyavacanādinā prītimutpādya, samvaśetāṃ-mithunībhāvaṃ gacchetām| kimbhūtau? mudā-harṣeṇa, anvitau-yutau| tatra ca saṃveśane yoṣiduttānā taccittā cāvayavaiḥ susaṃsthitaistiṣṭhet|

Aṣṭāṅgahṛdayasaṃhitā

tathā hi bījaṃ gṛhṇāti doṣaiḥ svasthānamāsthitaiḥ||35||

Sarvāṅgasundarā

hi-yasmāt, tathā-tena prakareṇa, sā bījaṃ gṛhṇāti, doṣaiḥ-vātādibhiḥ svasthānāvasthitaiḥ sadbhiḥ| saṅgrahe tūktam (śā. a. 1)- "na cāsāvadhastiṣṭhet| tathā hi strīceṣṭaḥ pumān jāyate puṃceṣṭā vā strī| na ca nyubjāṃ pārśvagatāṃ vā seveta| nyubjāyā vāto balavān sa yoniṃ pīḍayati| dakṣiṇapārśvagāyāḥ śleṣmā pīḍitaścyuto+apidadhāti garbhāśayam| vāmapārśvagāyāstadvatpittaṃ vidahati raktaśukre| tasmāduttānā bījaṃ gṛhṇīyāt|" iti|

Aṣṭāṅgahṛdayasaṃhitā

liṅgaṃ tu sadyogarbhāyā yonyā bījasya saṅgrahaḥ||35||
tṛptirgurutvaṃ sphuraṇaṃ śukrāsrānanubandhanam||36||
hṛdayaspandanaṃ tandrā tṛḍglānirlomaharṣaṇam||36||

Sarvāṅgasundarā

sadyaḥ-tatkṣaṇāt, garbho yasyāḥ saivam, tasyāḥ sadyogarbhāyā lakṣaṇaṃ bījasya-garbhākhyasya, yonyā-karaṇabhūtayā, saṅgrahaḥ samyaggrahaṇam| tathā, tṛptiriva tṛptiḥ gurutvaṃ sphuraṇaṃ ca kukṣerbhavati| tathā, śukraṃ cāsraṃ ca-śukrāsre, anubandhanaṃ-pravartanam, nānubandhanaṃ-ananubandhanam, śukrāsrayorapravartanaṃ-śukrāsrānanubandhanam,-śukrāsrayoryonimukhādavamanaṃ bahiraniḥsaraṇam, atra ca yonyā gṛhītabījatvaṃ hetuḥ| tathā, hṛdayaspandanādayaḥ pañca sadyogarbhāyā lakṣaṇāni bhavanti| lomaharṣaṇaṃ harṣavaśādbhavati| tathā ca saṅgrahe (śā. a. 2)- "praharṣo hṛllāsaḥ" ityādi|

Aṣṭāṅgahṛdayasaṃhitā

avyaktaḥ prathame māsi saptāhātkalalībhavet||37||
garbhaḥ puṃsavanānyatra pūrvaṃ vyakteḥ prayojayet||37||

Sarvāṅgasundarā

saptāhādarvāggarbhagolakaḥ śleṣmapiṇḍībhuto bhavet| saptāhādanantaraṃ yāvanmāsastāvadavyaktākṛtiḥ kalalībhavet| atra kalalībhūte yāvatstrīpuruṣādyutpattilakṣaṇā vyaktirna bhavati tāvadvyakteḥ prāk prathame māsi puṃsavanāni prayojayet|

Aṣṭāṅgahṛdayasaṃhitā

nanu, "śuddheśukrārtave satvaḥ svakarmakleśacoditaḥ||38||
garbhaḥ sampadyate"(ślo.1) ityuktam||38||
tatra yadi prākkṛtena karmaṇā strīgarbhaḥ kukṣimākṣiptastadā puruṣaprayatne satyapi puṃgarbhaḥ kartuṃ na śakyate||38||
balī puruṣakāro hi daivamapyativartate||38||

Sarvāṅgasundarā

hi-yasmāt, puruṣakāro balavān durbalaṃ daivamativartateatikramya vartate| apiśabdāt puruṣakāramapi durbalaṃ diṣṭaṃ balīyo+atikramya vartata iti pratipādayati| ata eva prākkṛtena karmāṇā balīyasā+a+akṣiptasya strīgarbhasya puṃsavanādidānena pauruṣeṇa karmaṇā śataśo+api prayojitena na kathañcitpuṃgarbhatā kartuṃ pāryata iti| uktaṃ ca (carake vi.a. 3/36)-"daivaṃ puruṣakāreṇa durbalaṃ hyupahanyate| daivena cetaratkarma prakṛṣṭanopahanyate||" iti| atra puṃsavanādi samyak prayojitaṃ sidhyasidhyanumīyamānaṃ prākkṛtasya karmaṇo hīnabalatvaprabalatvamavagamayati|

Aṣṭāṅgahṛdayasaṃhitā

puṣye puruṣakaṃ haimaṃ rājataṃ vā+athavā+a+ayasam||38||
kṛtvā+agnivarṇaṃ nirvāpya kṣīre tasyañjaliṃ pibet||39||

Sarvāṅgasundarā

puṣye-puṣyanakṣatrayukte kāle, puruṣakaṃ-puttalakaṃ, hemādikṛtamagnivarṇaṃ kṛtvā sudhmātatayā, tataḥ kṣīre nirvāpya-niveśya, tasya-kṣīrasya, añjaliṃ-palacatuṣṭayākhyaṃ, pibet| puruṣakamiti puruṣa ivetyasminnarthe "ive pratikṛtau" iti kan| haimamiti hemtovikārārthe+aṇ "nastaddhite" iti ṭilopaḥ| rājatamiti "prāṇirajatādibhyo+añ ityañ| āyasamiti "tasyedam" ityaṇ|

Aṣṭāṅgahṛdayasaṃhitā

gauradaṇḍamapāmārgaṃ jīvakarṣabhasairyakān||39||
pibetpuṣye jale piṣṭānekadvitrisamastaśaḥ||40||

Sarvāṅgasundarā

gauradaṇḍādīṃścaturo dravyaviśeṣān pibet| kimbhūtān ? jale piṣṭān-kalkīkṛtān| kathaṃ kṛtvā ? ekadvitrisamastaśaḥ ekādiṣu pratyekaṃ śaspratyayārthayogaḥ| tenaikamekaṃ kṛtvā, dvau dvau kṛtvā, trīṃstrīnkṛtvā, caturaścaturaḥ kṛtvā, etān pibedityartho+avatiṣṭhate| kadā prāśyam ? puṣye-puṣyayukte kāle|

Aṣṭāṅgahṛdayasaṃhitā

kṣīreṇa śvetabṛhatīmūlaṃ nāsāpuṭe svayam||40||
putrārthaṃ dakṣiṇe siñcedvāme duhitṛvāñśayā||41||

Sarvāṅgasundarā

śuklapuṣpakaṇṭakārikāyā mūlaṃ kṣīreṇa kalkīkṛtya svayaṃ-strī, dakṣiṇe nāsāpuṭe putrārthaṃ-putrasampattaye, siñcet| duhitṛvācchayā-sutākāmyayā, vāme nāsāpuṭe siñcet|

Aṣṭāṅgahṛdayasaṃhitā

payasā lakṣmaṇāmūlaṃ putrotpādasthitipradam||41||
nāsayā+a+asyena vā pītaṃ vaṭaśuṅgāṣṭakaṃ tathā||42||
oṣadhīrjīvanīyāśca bāhyāntarupayojayet||42||

Sarvāṅgasundarā

payasā-kṣīreṇa, lakṣmaṇāmūlaṃ kalkīkṛtya pītaṃ putrotpādapradaṃ putrasthitipradaṃ ca bhavati| kathaṃ pītam ? nāsayā+a+asyena vā, kadācinnāsikayā kadācidāsyena| yasyāḥ putro notpadyate tathotpanno vā sthitiṃ na labhate-ciraṃ na jīvati, tayaivaṃ pātavyamityarthaḥ| vaṭaśuṅgāṣṭakaṃ tathā-tenaiva prakāreṇa nāsayā āsyena vā pītaṃ putrotpādasthitipradaṃ bhavati| nyagrodhasya prathamodbhinnaḥ praroho-vaṭaśuṅgaḥ, tasyāṣṭakamiti| prabhāvasyācintyatvādetatsaṅkhyāvacchinnatvam| jīvanīyā yā oṣadhyo-jīvantīkākolyādyā daśa, yāḥ śodhanādigaṇasaṅgrahoktāḥ (hṛ.sū.a.15/8), tā bāhyāntarupayojayet| tatra snānodvartanādinā bāhya upayogaḥ, āhārapānādinā+antarupayogaḥ|

Aṣṭāṅgahṛdayasaṃhitā

upacāraḥ priyahitairbhartrā bhṛtyaiśca garbhadhṛk||43||
navanītaghṛtakṣīraiḥ sadā caināmupācaret||43||

Sarvāṅgasundarā

upacāraḥ-upacaraṇam| priyāḥ-iṣṭāḥ, hitāḥ-pathyāḥ, āhāravihārāḥ, taiḥ priyahitairya upacāro bhartrā-patyā kṛto, bhṛtyaiśca ya evaṃbhūtaḥ kṛtaḥ, sa garbhadhṛk-tadanuṣṭhānādgarbhaḥ sthitiṃ dadhātītyarthaḥ| enāṃ ca striyaṃ navanītādibhiryathāsātmyaṃ sadopācaret|

Aṣṭāṅgahṛdayasaṃhitā

ativyavāyamāyāsaṃ bhāraṃ prāvaraṇaṃ guru||44||
akālajāgarasvapnaṃ kaṭhinotkaṭakāsanam||44||
śokakrodhabhayodvegavegaśraddhāvidhāraṇam||45||
upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam||45||
raktaṃ nivasanaṃ śvabhrakūpekṣāṃ madyamāmiṣam||46||
uttānaśayanaṃ yacca striyo necchanti tattyajet||46||
tathā raktastrutiṃ śuddhiṃ bastimāmāsato+aṣṭamāt||47||
ebhirgarbhaḥ stravedāmaḥ kukṣau śuṣyenmriyeta vā||47||

Sarvāṅgasundarā

garbhiṇī strī ativyavāyādīnuttānaśayanāntāṃstyajet| na kevalametān anyadyaccāhāravihārādivastujātaṃ striyo-bahuśaḥ prasūtāstatkālavyāpāranipuṇā vā yāḥ kāścana striyo, necchanti tadapi varjayet| tathā raktastrutiṃ, śuddhiṃ ca-vamanavirecanarūpāṃ, varjayet| bastiṃ-anuvāsanaṃ, aṣṭamaṃ māsaṃ maryādīkṛtya varjayet| aṣṭame tu māse bastiṃ prayojayedevetyarthaḥ| ebhiḥ-varjyairvastubhirāsevyamānaiḥ, garbha āmaḥ-asampūrṇaḥ, stravet-patet, kukṣau vā śuṣyet, mriyeta vā-mṛtyuṃ vā garbhaḥ prāpnuyāt|

Aṣṭāṅgahṛdayasaṃhitā

vātalaiśca bhavedgarbhaḥ kubjāndhajaḍavāmanaḥ||48||
pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ||48||

Sarvāṅgasundarā

vātalaiścāhārairmātrā sevitaiḥ kubjo+andho jaḍo vāmano vā garbho bhavati| pittalairāhārairmātrā sevitaiḥ khalatiḥ-khalvāṭaḥ, piṅgo vā syāt| kaphakṛdbhirāhārairmātrā sevitaiḥ śvitravān pāṇḍurvā syāt|

Aṣṭāṅgahṛdayasaṃhitā

vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhairjayet||49||

Sarvāṅgasundarā

asyāśca-garbhiṇyāḥ, ye vyādhayo jāyante, tān vyādhīn mṛdusukhairauṣadhaistathā+atīkṣṇairjayet| mṛdūni ca tāni sukhāni ca-mṛdusukhāni| mṛdūni-akarkaśāni vīryādibhirnotkṛṣṭasāmarthyāni sukumārocitāni| sukhāni-sukhopabhogyāni, priyāṇīti yāvat| nanu, mṛdūni parihṛtyātīkṣṇāni ceti nirdeṣṭavyam| kimubhayorupādānena ? yato mṛdūni-akarkaśāni, atīkṣṇānyapi-akarkaśāni, ityanarthāntaratvametayoḥ| atrocyate| mṛdūni-akarkaśāni śarkarādīni, utkṛṣṭaśaktīni maricādīni-atīkṣṇāni, tīkṣṇāni punastīkṣṇaguṇayuktāni rājikādīni doṣotkleśakarāṇi bheṣajāni bhavanti, iti dvayorupādānaṃ yuktam| tantrāntare (saṅgrahe) tvevamuktam (śā.a.2)-"ityanātyayike vyādhau vidhirātyayike punaḥ| tīkṣṇairapi kriyāyogaiḥ striyaṃ yatnena pālayet||" iti| yacca vyavāyādi garbhiṇyāḥ parihāryatvena nirdiṣṭam, tathā "vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhairjayet|" iti| tadasmin kāle viśeṣeṇeti draṣṭavyam, na tathā+anyadā| tathā cānyadā+ativyavāyādisevanānna tathā pratyavāyabhayam, tathā tīkṣṇauṣadhaprayogācca| ata eva "tathā raktastrutiṃ śuddhiṃ bastimāmāsato+aṣṭamāt|" ityetatpṛthaṅnirdiśatyativyavāyādiparihāryagaṇamadhye| prathame māsyavyaktaliṅgaḥ kalalāvastho garbho bhavet| dvitīye tu māsi garbhaḥ kīdṛśaḥ syāt ? ityāha-

Aṣṭāṅgahṛdayasaṃhitā

prathame māsyavyaktaliṅgaḥ kalalāvastho garbho bhavet||49||
dvitīye tu māsi garbhaḥ kīdṛśaḥ syāt ? ityāha---- -----------------------------------------------------||49||
dvitīye māsi kalalāddhanaḥ peśyathavā+arbudam||49||
puṃstrīklībāḥ kramāttebhyaḥ-------------------------||50||

Sarvāṅgasundarā

dvitīye māsi kalalāddhanaḥ peśyathavā+arbudaṃ garbhaḥ syāditi yojyam| tebhyo-ghanādirūpebhyaḥ, kramāt-paripāṭhyā, puṃstrīklībāḥ sampadyante| ghanāt pumān| peśyāḥ strī| arbudāt klībaḥ-ṣaṇḍho, na strī na pumāniti|

Aṣṭāṅgahṛdayasaṃhitā

------------------------tatra vyaktasya lakṣaṇam||50||
kṣāmatā garimā kukṣermūrcchā cchardirarocakaḥ||50||
jṛmbhā prasekaḥ sadanaṃ romarājyāḥ prakāśanam||51||
amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau||51||
pādaśopho vidāho+anye śraddhāśca vividhātmikāḥ||52||

Sarvāṅgasundarā

tatra-vyaktāvyaktayormadhyāt, vyakto nirdhāryate| vyaktasya garbhasya vakṣyamāṇaṃ lakṣaṇaṃ kṣāmatetyādikam| garimeti gurorbhāva iti "pṛthvādibhya imanijvā" itīmanic, "priyasthira" ityādinā garādeśaḥ| vidāho+anya iti| anye ācāryā vidāho dehe bhavatītyāhuḥ| nānāprakārāśca śraddhāḥ-pathyāpathyaviṣayā abhilāṣāḥ, vyaktasya garbhasya lakṣaṇam| saṅgrahe tūktam (śā.a.2)-"tasyāśca rajovāhināṃ srotasāṃ vartmānyuparudhyante garbheṇa| tasmāttataḥ paramārtavaṃ na dṛśyate| tatastadadhaḥ pratihatamaparamaparaṃ copacīyamānamaparetyāhuḥ|" iti|

Aṣṭāṅgahṛdayasaṃhitā

mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat||52||
sambaddhaṃ tena garbhiṇyā neṣṭaṃ śraddhāvimānanam||53||

Sarvāṅgasundarā

hi-yasmāt, asya-garbhasya, yaddhṛdayaṃ-cetanādhiṣṭhānaṃ, tanmātṛjam| tathā coktam (hṛ. śā. a.3/4)-"mṛdvatra mātṛjaṃ rakta" ityādi| tacca-garbhahṛdayaṃ, mātṛhṛdayena sambaddhaṃ-saṃyuktaṃ, bhavati| tataśca garbhiṇīhṛdayena santaptena garbhahṛdayamapi santapyate| parasparaṃ hṛdayasya sambaddhatvāt| ata eva ca garbhiṇī dvihṛdayā daurhṛdinītyucyate| ata eva ca parāyattahṛdayatvāttatkālesvasvabhāvocitamabhilāṣaṃ vihāya nānābhilāṣo jāyate| yataścaivaṃ tena kāraṇena garbhiṇyāḥ śraddhāvimānanaṃ-ābhilāṣāpratipūraṇaṃ, neṣṭam|

Aṣṭāṅgahṛdayasaṃhitā

deyamapyahitaṃ tasyai hitopahitamalpakam||53||

Sarvāṅgasundarā

tasyai-garbhiṇyai, hitena-pathyena, yuktamahitaṃ-apathyamapi vidāhiviṣṭambhyādi pūrvaniṣiddhaṃ yattadapi, deyam| apiśabdenakimu tasyai prārthyamānāyai hitaṃ deyamiti gamayati| kiṃ mātrāmanapekṣyaivāhitaṃ deyam ? netyāha| alpakaṃ-atiśayenālpam|

Aṣṭāṅgahṛdayasaṃhitā

śraddhāvighātādgarbhasya vikṛtiścyutireva vā||54||

Sarvāṅgasundarā

yadi cirakāloṣitaḥ kukṣau garbhastadā tasya garbhasya vikṛtiḥvairūpyaṃ bhavet, śraddhāvimānanacintānidānakupitasamīratvāt| tathā+aciroṣito garbhastadā tasya garbhasya cyutiḥ-vināśo bhavet, ata eva śraddhāvimānanacintānidānakupitapavanatvāddhetoḥ| labdhadaurhṛdā tu vīryavantaṃ cirāyuṣaṃ ca sutaṃ sūte|

Aṣṭāṅgahṛdayasaṃhitā

vyaktībhavati māse+asya tṛtīye gātrapañcakam||54||
mūrddhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca||55||
samameva hi mūrddhādyairjñānaṃ ca sukhaduḥkhayoḥ||55||

Sarvāṅgasundarā

asya-garbhasya, tṛtīye māsi gātrapañcakaṃ vyaktībhavati,-avyaktarūpaṃ vyaktaṃ tadānīṃ sampadyata ityarthaḥ| tadeva pañcāṅgamāha mūrddhā dve sakthinī bāhū iti| sarveṣāṃ sūkṣmāṇāṃ cāṅgānāṃ cetanādhiṣṭhānānāṃ janma-utpatiḥ, anyatra janmottarakālajebhyo dantādibhyaḥ| tathā, samameva-tulyakālameva, mūrddhādyaiḥ sukhaduḥkhayorjñānaṃ bhavati,-tadānīṃ sukhasaṃvidduḥkhasaṃvicca garbhasya jāyata ityarthaḥ| caḥ samuccaye| hiryasmādarthe|

Aṣṭāṅgahṛdayasaṃhitā

garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate||56||
yayā sa puṣṭimāpnoti kedāra iva kulyayā||56||

Sarvāṅgasundarā

ekaiva nāḍī garbhasya nābhau mātuśca hṛdaye nibadhyate-adṛṣṭavaśātsaṃśliṣyate| yayā-nāḍyā, saḥ-garbhaḥ puṣṭimāpnoti āvahati| ka iva ? kedāra iva kulyayā,-laghunadyā jalaṃ vahantyā kedārasthaḥ śālyādiryathā+amivarddhate, tathaiva mātṛhṛdayā śritayā nāḍyā mātrā+abhyavahṛtādāhārājjāṭharāgninā pacyamānāt prasādākhyena rasena| yasmāt "vyaktībhavadaṅgapratyaṅgasya [asya] nābhyāṃ pratibaddhā nāḍī, nāḍyāmaparā, tasyāṃ mātṛhṛdayam| tato mātṛhṛdayādāhārarasasāro dhamanībhiḥ syandamāno+aparāmupaiti| tataḥ kramānnābhiṃ ca| tataśca sa punargarbhasya pakkāśaye [sva] kāyāgninā pacyamānaḥ prasādabāhulyāddhātvādi puṣṭikaraḥ sampadyate| tathā romakūpairupasneha eva praviśati| (sneho rasa eva ca payobhūtaḥ| ajātasya) sākṣādannapānānanupraveśāt rasasya vā samalatvābhāvāt (amalatvācca rasasya) garbhasya sthūlamūtrapurīṣādyasambhavaḥ|" (saṃ.śā. a.2)|

Aṣṭāṅgahṛdayasaṃhitā

caturthe vyaktatā+aṅgānāṃ, cetanāyāśca pañcame||57||

Sarvāṅgasundarā

garbhasyetyanuvartate| caturthe māsi garbhasya sarveṣāmaṅgānāṃ sūkṣmatvādavyaktarūpāṇāṃ vyaktatā bhavati| cetanāyāḥ punarmanodvitīyanāmikāyā avyaktarūpāyāḥ pañcame māsi vyaktatā jāyate|

Aṣṭāṅgahṛdayasaṃhitā

ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām||57||

Sarvāṅgasundarā

ṣaṣṭhe māsyavyaktarūpāṇāṃ snāyvādīnāṃ vyaktatā jāyate|

Aṣṭāṅgahṛdayasaṃhitā

sarvaiḥ sarvāṅgasampūrṇo bhāvaiḥ puṣyati saptame||58||

Sarvāṅgasundarā

saptame māsi sarvaiḥ-sakalaiḥ, bhāvaiḥ-vastubhiḥ, sarvāṅgasampūrṇo garbhaḥ puṣyati-poṣaṃ yāti| aṅgasampūrṇaḥ puṣyatītyetāvataiva prakṛtārthāvagateḥ sarvagrahaṇamadhikārthadyotanāya| tena sarveṇa janmajīvanalakṣaṇenārthenāṅgaiśca sampūrṇo bhavatītyavatiṣṭhate| akālaprasavatvāttu na tathā garbhasya janmajīvanalakṣaṇo yo+asāvarthaḥ so+apyasmin bhavatīti jñāpyate| tathā cāsmin māsi garbhO jāto jīvati, kintvakālaprasavatvānna tathā dīrghajīvitatvādikaṃ syāt| vakṣyati hi (ślo.66)-"kālaḥ sūterataḥ param" iti| amumeva ca nyāyaṃ cetasi vidhāyāṣṭame māsyojaḥsvarūpanigadanaprastāve "jāto na jīvati śiśuḥ" iti vakṣyati (ślo. 63)| anyathā+akālaprasavatvādevāsmin garbhasya jīvanaṃ na sambhāvyata eva| "jāto na jīvati" ityetadvākyamanarthakamiva syāt| tasmātsaptame māsi jāto jīvatīti supratipāditametat|

Aṣṭāṅgahṛdayasaṃhitā

garbheṇotpīḍitā doṣāstasmin hṛdayamāśritāḥ||58||
kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca||58||

Sarvāṅgasundarā

garbheṇotpīḍitāḥ-ūrdhvaṃ pīḍitāḥ, doṣāḥ-vātādayaḥ, tasmin kāle hṛdayamāśritā garbhiṇyāḥ kaṇḍūṃ vidāhaṃ [ ca ] kurvanti| tathā, kikvisāni kurvanti| ūrustanodare valiviśeṣā rekhākārāstatkāle prāyo ye jāyante te-kikvisasaṃjñāḥ| kaiścit 'śūkairiva pūrṇatā-kikvisāni' iti vyākhyāyi| pāṇipādāṃ samūleṣu vividhaḥ santāpo-vidāha ucyate|

Aṣṭāṅgahṛdayasaṃhitā

navanītaṃ hitaṃ tatra kolāmbumadhurauṣadhaiḥ||59||
siddhamalpapaṭusnehaṃ laghu svādu ca bhojanam||59||
candanośīrakalkena limpedūrustanodaram||60||
śreṣṭhayā vaiṇahariṇaśaśaśoṇitayuktayā||60||
aśvaghnapatrasiddhena tailenābhyajya mardayet||61||
paṭolanimbamañjiṣṭhāsurasaiḥ secayetpunaḥ||61||
dārvīmadhukatoyena mṛjāṃ ca pariśīlayet||62||

Sarvāṅgasundarā

tatra-teṣu kaṇḍvādiṣu, upaśamārthaṃ navanītaṃ hitam, antarbahiścopayogitayā| kīdṛśam ? kolāmbunā madhurauṣadhaiḥ drākṣādibhiśca kalkīkṛtaiḥ, siddhaṃ-pakvam| tathā, tatra bhojanaṃ hitam| kimbhūtam ? alpaṃ paṭu-lavaṇaṃ, snehaśca yatra tadevam| tathā, laghu-mātrāsvabhāvābhyām| tathā, svādu-madhuram| tathā, candanośīrayoryaḥ kalkaḥ-piṣṭo jalenāloḍitaḥ, temorustanodaraṃ limpet| śreṣṭhayā vā-triphalayā vā, ūrustanodaraṃ limpet| kimbhūtayā ? eṇādirudhirapiṣṭayā| tathā, aśvaghnapatrasiddhena tailenābhyajya-abhyaktamaṅgaṃ kṛtvā, anantaraṃ paṭolanimbamañjiṣṭhāsurasairmardayet| aśvaghnaḥ-karavīraḥ| secayetpunaḥ-pariṣekaṃ ca kuryāt| dārvīmadhukatoyena-dāruharidrāmadhuyaṣṭikābhyāṃ kvathitena jalena, mṛjāṃ-śuddhiṃ snānādikāṃ, śīlayet| saṅgrahe tūktam (śā.a.3)-"pariṣekaḥ punarmālatīmadhukasiddhenāmbhasā| kaṇḍūyanaṃ varjayet tvagbhedavairūpyaparihārārtham| snānodvartanaṃ ca śīlayet| madhuraṃ cāhāramalpamalpasnehalavaṇamalpodakānupānaṃ bhuñjīta|" iti|

Aṣṭāṅgahṛdayasaṃhitā

ojo+aṣṭame sañcarati mātāputrau muhuḥ kramāt||62||
tena tau mlānamuditau tatra jāto na jīvati||63||
śiśurojonavasthānānnārī saṃśayitā bhavet||63||

Sarvāṅgasundarā

ojaḥ-sarvadhātūnāṃ tejaḥ kartṛ, mātāputrau karmabhūtau, sañcarati| mātā ca putraśceti dvandvaḥ| "ānaṅṛto dvandve" ityānaṅādeśaḥ| kathaṃ sañcarati ? muhurmuhuḥ| kramāt-krameṇa, kadācidgarbhiṇīmojaḥ sañcarati kadācitputramiti| evaṃ [ tena-] kadācitkenaujaḥsañcaraṇena, tau-mātāputrau, mlānamuditausyātām| tayā pūrvanirūpitayā garbhagarbhiṇyubhayasambaddhayā nāḍyobhayatra sañcarattadoja ubhayasambaddhaṃ yadā garbhaṃ sañcarati tadā garbho mudito-hṛṣito, bhavedojaḥsampattyā, garbhiṇī ca mlānā bhavet| yadā ca tadojo garbhiṇīṃ sañcarati tadā tayaivojaḥ sampattyā garbhiṇī muditā bhavet, śiśurmlāno bhavedojaḥ sampattyabhāvāt| [ tatra-] tasmin kāle, śiśuḥ-bālo, jātaḥ-utpanno, na jīvati| kutaḥ ? ojonavasthānāt| ojasastadānīṃ śiśāvanavasthitatvāt,-acirakālaprarūḍhatvādojasaḥ| garbhiṇyāṃ tu na sarvamacirakālamanavasthitamojaḥ, yathā garbhe| tasmānna tasyā nirojastvam| ata evāha-nārīsaṃśayitā bhavet,-kadācijjīvati kadācinna jīvatīti saṃśayitārthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

kṣīrapeyā ca peyā+atra saghṛtā+anvāsanaṃ ghṛtam||64||
madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtastathā||64||
śuṣkamūlakakolāmlakaṣāyeṇa praśasyate||65||
śatāhvākalkito bastiḥ satailaghṛtasaindhavaḥ||65||

Sarvāṅgasundarā

atra-aṣṭame māsi, kṣīrasaṃskṛtā peyā pātavyā| kimbhūtā? saghṛtā| tathā, anvāsanaṃ ghṛtaṃ śasyate| kīdṛk? madhuraiḥ-drākṣādibhiḥ, sādhitaṃ-pakvam| tathā-tenaiva prakāreṇa, purāṇaśakṛtaḥ śuddhyarthaṃ, bastiḥ-nirūhaḥ , praśasyate-yujyate| tatra ca bastau kaḥ kaṣāyaḥ ? kaḥ kalkaḥ? ityāha-śuṣkamūlaketi| śuṣkamūlakādīnāṃ kaṣāyeṇa, tathā śatāhvākalkitaḥ, tathā saha tailena ghṛtena saindhavena ca|

Aṣṭāṅgahṛdayasaṃhitā

tasmiṃstvekāhayāte+api kālaḥ sūterataḥ param||66||

Sarvāṅgasundarā

ekaṃ ca tadahaścaikāham| "rājāhaḥsakhibhyaṣṭac" iti ṭac| "ahnaṣṭakhoreva" iti ṭilopaḥ| ekāhena yāto+atikrānto+antarito+aṣṭamo māsaḥ-ekāhayātaḥ, [ tasmin| ] tasmin-aṣṭamemāsi, punarekadivasātikrānte+apyataḥ paraṃ sūteḥ-prasavasya, kālo yāvadvarṣam| apiśabdādyāte tvaṣṭame māsyataḥ paraṃ sūteḥ kāla iti gamyate| aṣṭamānmāsādanantaraṃ navamadaśamaikādaśadvādaśamāsān yāvat| eṣu māseṣu garbho jāto dīrghāyuṣṭvādiyukto jīvati|

Aṣṭāṅgahṛdayasaṃhitā

varṣādvikārakārī syātkukṣau vātena dhāritaḥ||66||

Sarvāṅgasundarā

varṣādityānantarye pañcamī| varṣāt-dvādaśamāsādanantaraṃ, garbhaḥ kukṣau vātena dhārito-ruddhaniṣkramaṇo, vikārakārī bhavet vikāramavaśyaṃ karoti| garbhasya sanniveśo+api saṅgrahe proktaḥ, yathā (śā. a. 2)-"garbhastu mātṛpṛṣṭhābhimukho lalāṭe kṛtāñjaliḥ saṅkucitāṅgo garbhakoṣṭhe dakṣiṇam pārśvamāśrityāvatiṣṭhate pumān, vāmaṃ strī, madhyaṃ napuṃsakam| tatra sthitaśca garbho mātari svapatyāṃ svapiti pratibuddhāyāṃ pratibudhyate|" iti|

Aṣṭāṅgahṛdayasaṃhitā

śastaśca navame māsi snigdho māṃsarasaudanaḥ||67||
bahusnehā yavāgūrvā pūrvoktaṃ cānuvāsanam||67||

Sarvāṅgasundarā

navame māsi snigdho māṃsarasayukta odanaḥ śasto-hitaḥ| athavā, peyā bahusnehā śasteti liṅgavipariṇāmena sambandhaḥ| pūrvoktamanuvāsanaṃ-"ghṛtaṃ madhuraiḥ sādhitaṃ" ityādi, tacca śastam|

Aṣṭāṅgahṛdayasaṃhitā

tata eva picuṃ cāsyā yonau nityaṃ nidhāpayet||68||
vātaghnapatrabhaṅgāmbhaḥ śītaṃ snāne+anvahaṃ hitam||68||

Sarvāṅgasundarā

tata eva-anvāsanaghṛtāt, picuṃ-naktakaṃ, asyāḥ-garbhiṇyāḥ, yonau nityaṃ-sadā, nidhāpayet-tatra sthāpayet, vātavijayārtham| pavanenānākrāntayonirhi sukhaṃ garbhaṃ sūte| tathā, vātaghnānāṃ dravyāṇāṃ patrāṇi, teṣāṃ bhaṅgaḥ-samūhaḥ, tena kvathitamambhaḥ śītaṃ kṛtvā snāne+anvahaṃ-aharahaḥ, garbhiṇyai hitam| anvahamityanaśceti ṭac|

Aṣṭāṅgahṛdayasaṃhitā

niḥsnehāṅgī na navamānmāsātprabhṛti vāsayet||69||

Sarvāṅgasundarā

niḥsnehagātrāṃ garbhiṇīṃ na vāsayet, api tu sasnehāṅgīṃ sthāpayet| niḥśeṣeṇa nirastaḥ sneho yasmādaṅgāttadevaṃ niḥsnehamaṅgaṃ yasyāḥ sā niḥsnehāṅgī, tām| aṅgagātrakaṇṭhebhyo vaktavyamitiṅīp| kutaḥ kālādārabhya ? navamānmāsātprabhṛti| yadyapi kālo+atra na nirdiṣṭaḥ, tathā+api navamānmāsādārabhya sāmarthyādyāvanmuktagarbhaśalyā syāt, tāvanniḥsnehāṅgīṃ garbhiṇīṃ na sthāpayediti labhyate| sasnehāṅgadhāraṇaṃ ca tasyāḥ kupitavāyornityaṃ sannihitatvāt|

Aṣṭāṅgahṛdayasaṃhitā

prāgdakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī||69||
punnāmadaurhṛdapraśnaratā puṃsvapnadarśinī||70||
unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale||70||
putraṃ sūte+anyathā kanyāṃ yā cecchati nṛsaṅgatim||71||
nṛtyavāditragāndharvagandhamālyapriyā ca yā||71||

Sarvāṅgasundarā

prāk-pūrvaṃ, dakṣiṇe stane stanyaṃ-kṣīraṃ, yasyāḥ prādurbhavati sā putraṃ sūta iti sambandhaḥ| tathā, pūrvaṃ tatpārśvaceṣṭinī| taccabdena dakṣiṇapārśvaṃ parāmṛśyate| tena-dakṣiṇena pārśvena, ceṣṭitaṃ-gamanasvapanādikaṃ, yasyāḥ sā-tatpārśvaceṣṭinī, putraṃ sūta iti sarvatra yojyam| tathā gacchantyāḥ pūrvaṃ dakṣiṇapādotkṣepaḥ, hastakaraṇīye ca pūrvaṃ dakṣiṇena pāṇinā ceṣṭate, iti tatpārśvaceṣṭā bodhyā`| punnāmetyādi| puṃliṅgopalakṣitaṃ nāma-punnāma, daurhṛdaṃ ca praśnaśca daurhṛdapraśnau| punnāmnordaurhṛdapraśnayo ratābhiyuktā, punnāmni daurhṛde ratā| daurhṛdakāle yo+abhilāṣaviśeṣo garbhiṇyāḥ sa daurhṛdaśabdavācyaḥ| tathā, punnāmni praśne+abhiratā-punaḥ punaḥ punnāmapraśnaṃ karoti| tathā, punnāmadheyān svapnān-puruṣagajavājivarāhādīn āmradāḍimāśokavṛkṣādīn vā, draṣṭuṃ śīlaṃ yasyāḥ saivam| tathā, unnate dakṣiṇe garbhakoṣṭhākhye kukṣau| tathā, garbhe-garbhasaṃsthāne, parimaṇḍale-vartule sati, putraṃ sūte| anyathā-putraprasavasūcakāddhetorvaiparītye ca, kānyāṃ sūte| yathā-prāgdakṣiṇastanastanyetyādi putraprasavasūcakaṃ lakṣaṇam, ato+anyathā prāgvāmastanastanyetyādi lakṣaṇaṃ garbhiṇyāḥ kanyāprasavasūcakam| na kevalaṃ putraprasavalakṣaṇādviparyayeṇa kanyāṃ sūte, yāvat yā cecchati nṛsaṅgatim| yā ca-garbhiṇī puruṣeṇa saha saṅgatimicchati-kāmayate, sā kanyāṃ sūte| tathā yā ca nṛtyādipriyā sā kanyāṃ sūte|

Aṣṭāṅgahṛdayasaṃhitā

klībaṃ tatsaṅkare, tatra madhyaṃ kukṣeḥ samunnatam||72||

Sarvāṅgasundarā

tadityanenātra putraprasūtilakṣaṇaṃ duhitṛprasūtilakṣaṇaṃ ca dvayamapi parāmṛśyate| dvayasyaitasya lakṣaṇasya saṅkare-saṅkīrṇalakṣaṇa tāyāṃ, klībaṃ-napuṃsakaṃ garbhaṃ, sūte| tatra-tasmin klībe garbhe kukṣisthite, kukṣermadhyaṃ samunnataṃ bhavati|

Aṣṭāṅgahṛdayasaṃhitā

yamau pārśvadvayonnāmātkukṣau droṇyāmiva sthite||72||

Sarvāṅgasundarā

yamau dvau garbhau, garbhiṇī sūte| kathamiti tallakṣaṇārthamāha pārśvadvayonnāmāt,- pārśvadvayotsedhāt| ata eva kukṣau-udare, droṇyāmiva sthite| droṇī-madhyanimnā, kukṣirapi pārśvadvayonnatyā madhyanimnā bhavati|

Aṣṭāṅgahṛdayasaṃhitā

prāk caiva navamānmāsāt sā sūtigṛhamāśrayet||73||
deśe praśaste sambhāraiḥ sampannaṃ sādhake+ahani||73||

Sarvāṅgasundarā

sā-garbhiṇī, sūtigṛhaṃ-sūtikāgāraṃ, navamānmāsātpūrvamevāśrayet| kutra deśe kṛtam ? ityāha-deśe praśaste,-prākpravaṇa udakpravaṇe vā, vāstuvidyāvidbhiḥ parīkṣya kalpitam| kīdṛśam ? sambhāraiḥ sampannaṃ,-sakalairupakaraṇairyuktam| tathā, sādhake+ahaniśubhapuṃnakṣatre divase sati|

Aṣṭāṅgahṛdayasaṃhitā

tatrodīkṣeta sā sūtiṃ sūtikāparivāritā||74||

Sarvāṅgasundarā

tatra-sūtikāgṛhe, sthitā sūtimudīkṣeta,-ahamatra prasaviṣya iti cetasi nidhāya sā-garbhiṇī, tatrāsītetyarthaḥ| kimbhūtā ? sūtikāparivāritā,-anekavāraprasavānubhūtatatkālocitavyavahārakuśalābhiḥ strībhiḥ parivāritā| saṅgrahe tūktam (śā. a. 3) "bahuśaḥ prasūtābhiranuraktābhiraviṣādinībhiravisaṃvādinībhiḥkleśasahābhiḥ parivṛtā svastyayanaparā+anulomanairāhāravihārairanulomitavātamūtrapurīṣā prasavakālamudīkṣeta| svalpe+api ca viṇmūtravibandhe phalavartīḥ prayojayet|" iti|

Aṣṭāṅgahṛdayasaṃhitā

adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ||74||
adhogurutvamaruciḥ praseko bahumūtratā||75||
vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe||75||
yonibhedarujātodasphuraṇasravaṇāni ca||76||
āvīnāmanu janmātastato garbhodakastrutiḥ||76||

Sarvāṅgasundarā

adya vā śvo vā āsannaḥ prasavaḥ, tasmin āsanna (adyaśvaḥ)-prasave glānyādayo bhaveyuḥ, garbhiṇyā iti sambandhaḥ| glāniḥ-harṣakṣayaḥ| tathā, kukṣī cākṣiṇī ca kukṣyakṣi, tasya ślathatā śithilatvaṃ, svasthānāccalitatvamiva| tathā, klamaḥ-upatāpaḥ| tathā, adhogurutvādīni bhavanti| tathā,ūrvādiṣu vedanāpīḍā bhavati| tathā, yonibhedādayaḥ syuḥ| ataḥ-asmādyonibhedādeḥ, anu-paścāt, āvīnāṃ-garbhaniṣkramaṇakālaśūlaviśeṣāṇāṃ, janma-utpādaḥ| tataḥ-anantaraṃ, garbhodakastrutiḥ-tatkālaṃ yonito jalastrāvaḥ, strāvamātraḥ sa garbhodakasaṃjñaḥ|

Aṣṭāṅgahṛdayasaṃhitā

athopasthitagarbhāṃ tāṃ kṛtakautukamaṅgalām||77||
hastasthapunnāmaphalāṃ svabhyaktoṣṇāmbusecitām||77||
pāyayetsaghṛtāṃ peyāṃ-----------------------------||78||

Sarvāṅgasundarā

atha-garbhodakastruteranantaraṃ, tāṃ-garbhiṇīṃ, upasthitagarbhāṃabhimukhībhūtagarbhāmāvijanmodakasrāvādinā jñātvā, saghṛtāṃ peyāṃ pāyayet| kimbhūtām ? kṛtakautukamaṅgalām| viśiṣṭakāla eva yo rakṣābandho bāhvādau badhyate sa kautukavācyaḥ| kautukākhyaṃ maṅgalaṃ kautukamaṅgalam| kṛtaṃ kautukamaṅgalaṃ yasyāḥ, tām| tathā, hastasthaṃ punnāma-dāḍimādi, phalaṃ yasyāḥ, tām| tathā, suṣṭhu aktāṃ-abhyaktām| tathā, uṣṇāmbusecitām| ityasyānantaraṃ "pāyayetpeyāṃ" iti pāṭhenoṣṇāmbusecanādanantaraṃ peyāpānaṃ kāryamiti bodhayati

Aṣṭāṅgahṛdayasaṃhitā

-------------------------tanau bhūśayane sthitām||78||
ābhugnasakthimuttānāmabhyaktāṅgīṃ punaḥ punaḥ||78||
adho nābhervimṛdnīyātkārayejjṛmbhacaṅkramam||79||

Sarvāṅgasundarā

tanau-mṛduni, bhūśayane sthitāṃ mṛdnīyāt,-na khaṭvādiśayane sthitām| tathā coktaṃ saṅgrahe (śā. a. 3)- "suraktārṣabhacarmapracchade mṛduni bhūśayane śayānāṃ" ityādi| kuto+aṅgātprabhṛti viśeṣeṇa mṛdnīyāt ? nābheradhaḥ,-nordhvaṃ nābheḥ| kimbhūtāṃ tām ? ābhugnasakthim, āsamantādbhugne-kuṭile, sakthnī yasyāḥ sā+a+abhugnasakthaḥ, tāṃ tathāvidhāṃ mṛdnīyāt| tathā, punaḥpunarabhyaktāṅgīṃ vātakopabhayāt| tathā, jṛmbho caṅkramaṃ ca tāṃ kārayet| jṛmbho- jṛmbhaṇam| caṅkramaḥ-caṅkramaṇaṃ drutagamanam|

Aṣṭāṅgahṛdayasaṃhitā

garbhaḥ prayātyavāgevaṃ, talliṅgaṃ hṛdvimokṣataḥ||79||
āviśya jaṭharaṃ garbho basterupari tiṣṭhati||80||

Sarvāṅgasundarā

evaṃ-anayetikartavyatayā+anuṣṭhitayā, garbho+avāk prayātiūrdhvādadho gacchati, hṛtsthānaṃ parityajyādho+avasthitiṃ karotītyarthaḥ| saṅgrahe tūktam (śā. a. 3)- "dadyāt kuṣṭhalāṅgalikīvacācavyacitrakaciribilvacūrṇamupāghrātuṃ muhurmuhuḥ| tathā bhūrjapatraśiṃśipāsarjarasānāmanyatamadhūmamantarāntarā ca| pārśvapṛṣṭhakaṭīsakthideśān koṣṇena tailenābhyajyānusukhamasyā vimṛdgīyāt| evamavāk parivartate garbhaḥ|" iti| musalenolūkhalaṃ dhānyapūrṇamāhananīyaṃ garbhasyāvāksthitaya iti kecidāhuḥ| tadayuktam| yato garbhiṇyāstāvahyāyāmavarjanaṃ satatamupadiṣṭam| viśeṣataśca prasavakāle pracalitasarvadhātudoṣāyāḥ sukumārāyānāryāḥ, musalavyāyāmaprerito hi vāyuḥ prāṇān hiṃsyāditi| vimardanādikriyāṃ ca garbhiṇyāstāvatkārayet yāvadgarbhaniṣkramaṇaṃ na bhavati| atha mātṛhṛdayānmukto garbhaḥ kena lakṣaṇena jñāyate ? ityāha-talliṅgamityādi| tadityanena garbhaḥ parāmṛśyate| tasya garbhasya, liṅgaṃ-lakṣaṇaṃ, talliṅgam| garbhasyaitalliṅgaṃ yaddhṛdvimokṣato hṛdayamocanādanantaraṃ sa garbho jaṭharamāviśya basterupari tiṣṭhati|

Aṣṭāṅgahṛdayasaṃhitā

āvyo+abhitvarayantyenāṃ khaṭvāmāropayettataḥ||80||

Sarvāṅgasundarā

āvyaḥ-prasavakālaśūlaviśeṣāḥ, yasmādenāṃ-garbhiṇīṃ, abhitvarayanti, anavaratamutpadyamānatvāt| tataḥtasmāt, enāṃ garbhiṇīṃ, khaṭvāmāropayet-ārohayet|

Aṣṭāṅgahṛdayasaṃhitā

atha sampīḍite garbhe yonimasyāḥ prasārayet||81||
mṛdu pūrvaṃ pravāheta bāḍhamāprasavācca sā||81||

Sarvāṅgasundarā

atha-khaṭvārohaṇādanantaraṃ khaṭvāsthitāyā garbhe sampīḍite samantātpīḍite, vāyunā yonimukhākrāntatayā, asyā garbhiṇyā yoniṃ prasārayet-ābhyaṅgādidānena vikāsayet| tataḥ sā-garbhiṇī, garbhaṃ mṛdu kṛtvā pūrvaṃ pravāheta, yāvadyonimukhe nāgato garbhaḥ| garbhaṃ yonidvāramāgataṃ tu jñātvā bāḍhaṃbhṛśaṃ pravāheta, āprasavāt-prasavaṃ yāvat| tathā coktaṃ saṅgrahe (śā. a. 3)- "śanaiḥ śanaiśca pūrvaṃ pravāhiṣṭhāḥ, nirgame bāḍhaṃ garbhasya yonimukhapratipattau bāḍhataramāprasavāditi|" iti| āṅmaryādā vacana ityāḍaḥ karmapravacanīyatve pañcamyapāṅparibhiriti pañcamī|

Aṣṭāṅgahṛdayasaṃhitā

harṣayettāṃ muhuḥ putrajanmaśabdajalānilaiḥ||82||

Sarvāṅgasundarā

tāṃ-garbhiṇīṃ, anantaraṃ [muhuḥ] harṣayet-sumanasaṃ muhuḥ kārayet| kena? putrajanmaśabdena,-prasūtā prasūtā+asi subhage dhanyaṃ putramityevaṃrūpeṇāsakṛt strībhiruccāritena, tathā jalena śītalena, tathā+anilena| saṅgrahe+apyuktam (śā. a. 3)- "enāṃ brūyācca subhage śanaiḥ śanaiḥ pravāhayasva śobhanaste mukhavarṇaḥ putraṃ janayiṣyasīti| tathā+anyā tu vāmakarṇe+asyā mantramimaṃ japet| 'kṣitirjalaṃ viyattejo vāyurviṣṇuḥ prajāpatiḥ| sagarbhāṃ tvāṃ sadā pātu vaiśalyaṃ cādadhātviti|| prasūṣva tvamavikliṣṭamavikliṣṭā śubhānane| kārtikeyadyutiṃ putraṃ kārtikeyābhirakṣitam||' iti| tathā, 'ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini| uccaiḥśravāśca turago mandire nivasantu te|| idamamṛtamapāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri| tadanalapavanārkavāsavāste saha lavaṇāmbudharaurdiśantu śāntim||' iti| athāparā strī garbhiṇīmanuśiṣyāt| anāgatāyāṃ vedanāyāṃ mā pravāhiṣṭhāḥ| akālapravāhaṇaṃ hi viṇmūtrādivegānāmivodīraṇamanarthakaramahitaṃ ca| garbhasya śvāsakāsaśophakubjatādikaratvāt|' iti|

Aṣṭāṅgahṛdayasaṃhitā

pratyāyānti tathā prāṇāḥ sūtikleśāvasāditāḥ||82||

Sarvāṅgasundarā

tathā-tena prakāreṇa harṣādijananena, prāṇāḥ sūteḥ kleśāḥ-ādhayaḥ, tatkṛtāni duḥkhāni, tairavasāditāḥ-glāniṃ nītāḥ, garbhiṇyāḥ pratyāyānti-punarnavībhavanti|

Aṣṭāṅgahṛdayasaṃhitā

dhūpayedgarbhasaṅge tu yoniṃ kṛṣṇāhikañcukaiḥ||83||
hiraṇyapuṣpīmūlaṃ ca pāṇipādena dhārayet||83||
suvarcalāṃ viśalyāṃ vā jarāyvapatane+api ca||84||
kāryametattathotkṣipya bāhvorenāṃ vikampayet||84||
kaṭīmākoṭayetpārṣṇyā sphijau gāḍhaṃ nipīḍayet||85||
tālukaṇṭhaṃ spṛśedveṇyā mūrdhni dadyātsnuhīpayaḥ||85||
bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ||86||
pṛthagdvābhyāṃ samastairvā yonilepanadhūpanam||86||
kuṣṭhatālīsakalkaṃ vā surāmaṇḍena pāyayet||87||
yūṣeṇa vā kulatthānāṃ bālvajenāsavena vā||87||

Sarvāṅgasundarā

garbhasya saṅge-saktau, yoniṃ kṛṣṇasarpanirmokena dhūpayet-dhūpanaṃ yonau kuryāt| dhūpayediti "gupūdhūpa" ityādinā āyapratyayaḥ, tato vidhau liṅ| tathā, hiraṇyapuṣpīmūlaṃ pāṇinā pādena ca sā garbhiṇī dhārayet| athavā, suvarcalāṃ viśalyāṃ vā dhārayet| etat-garbhasaṅgoktaṃ, jarāyoḥ-aparākhyasya, apatane-aniṣkrāntau, kāryaṃ-vidhātavyam| na kevalaṃ garbhasaṅgoktaṃ kāryaṃ yāvadenāṃ-apatitajarāyuṃ, bāhvordvayorutkṣipya vikampayet-vidhunīta| saṅgrahe tūktam (śā. a. 3)- "na cedaparā patati tato dakṣiṇena pāṇinā nābherupariṣṭādbalavadutpīḍyānyena pṛṣṭhata upasaṅgṛhya vidhunuyāt|" iti| tathā, pārṣṇyā kaṭīmākoṭayediti punaḥ punaḥ kaṭyāṃ pārṣṇighātaṃ kuryādityarthaḥ| tathā, sphijau yutau suṣṭhu nipīḍayet| tathā, veṇyā-keśaracanāviśeṣākhyayā, tālukaṇṭhaṃ spṛśet| saṅgrahe+apyuktam (śā. a. 3)- "veṇyā+aṅgulyā vā keśaveṣṭitayā vā tālukaṇṭhaṃ parāmṛśet|" iti| tathā, mūrdhni-mastake, snuhīpayaḥ-sudhādugdhaṃ dadyāt| tathā bhūrjādibhirdravyaiḥ pṛthak-pratyekaṃ, athavā dvābhyāṃ kṛtvā, samastairvā, yonyā lepanaṃ dhūpanaṃ ca kāryamiti śeṣaḥ| kuṣṭhatālīsapatrayoḥ kalkaṃ vā surāmaṇḍena-surābhāgenoparisthitena, tāṃ pāyayet| athavā, kulatthānāṃ yūṣeṇa-kvāthena, pāyayet| bālvajenāsavena vā| balvajaṃ vāriṇā āsutya rātrau dhāritaṃ tacchītakaṣāyo bālvaja āsava ucyate| saṅgrahe+apyuktam (śā. a. 3)- "bhūrjapatrakācamaṇisarpanirmokaiśca yoniṃ dhūpayet| bhūrjaguggulubhyāṃ vā| śālimūlasiddhena vā sarpiṣā yonimabhyajya kaṭukālābujālinīnimbasarpanirmokairdhūpayet| anabhyaktāṃ vā kaṭutailamiśraiḥ kalkīkṛtairvā tailāktairālimpet| guḍanāgarakalkena vā| tadeva vā bhakṣayet| lāṅgalīmūlakalkena vā pāṇipādamudaraṃ ca limpet|" iti| tathoktam (saṃ. śā. a. 3)-"kuṣṭhailākalkaṃ vā surayā pāyayet| arkālarkakaṣāyaṃ vā suronmiśram| kuṣṭhalāṅgalikīmūlakalkaṃ vā madyamūtrānyatareṇa| [ vatsakādicūrṇaṃ vā madyena| ] śatapuṣpākuṣṭhamadanahiṅgusiddhasya ca tailasya picuṃ grāhayet|" iti|

Aṣṭāṅgahṛdayasaṃhitā

śatāhvāsarṣapājājīśigrutīkṣṇakacitrakaiḥ||88||
sahiṅgukuṣṭhamadanairmūtre kṣīre ca sārṣapam||88||
tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vā+apyanuvāsanam||89||
śatapuṣpāvacākuṣṭhakaṇāsarṣakalkitaḥ||89||
nirūhaḥ pātayatyāśu sasnehalavaṇo+aparām||90||
tatsaṅge hyanilo hetuḥ sā niryātyāśu tajjayāt||90||

Sarvāṅgasundarā

śatāhvādibhirdravyaiḥ sārṣapaṃ tailaṃ mūtre kṣīre cobhayasmin siddhaṃ pakvaṃ, anuvāsanaṃ hitam| kva? pāyau-gude| athavā yonyāṃ garbhaniṣkramaṇadvāre| tathā, śatāhvādibhirdravyaiḥ kalkito nirūhobastikalpoktau yaugikaḥ, saha snehena lavaṇena ca vartamānaḥ, āśu śīghrameva, aparāṃ-jarāyusaṃjñāṃ, pātayati| yasmāttatsaṅge+anilo hetuḥ-vāyuḥ, kāraṇam| tajjayāt-vātajayāt, sā-aparā, niryāti-kukṣito bahirniṣkrāmati| pavanavijaye ca bastiḥ pradhānam| tathā coktam (hṛ. sū. a. 19/1)-" vātolbaṇeṣu doṣeṣu vāte vā bastiriṣyate|" ityādi| saṅgrahe tu garbhiṇyā āsthāpane+anuvāsane ca sanniveśaviśeṣa uktaḥ| yathā (śā. a. 3)- "garbhiṇīṃ tu nyubjāmāsthāpayedanuvāsayecca| tathā+asyā vivṛtamārgatayā samyagauṣadhamanupraviśati|" iti|

Aṣṭāṅgahṛdayasaṃhitā

kuśalā pāṇinā+aktena haretklṛptanakhena vā||91||

Sarvāṅgasundarā

athavā kuśalā-tadvyāpāranipuṇā yoṣit, pāṇinā sarpiṣā+abhyaktena tāṃ haret| kimbhūtena pāṇinā ? klṛptanakhena, klṛptāḥ-kalpitāḥ śastreṇa, nakhā yasya tena, tathāvidhena pāṇinā nālānusārata ākarṣet| saṅgrahe+apyuktam (śā. a. 3)- "[ umā ] śālmalīpicchayā vā saghṛtayā yoniṃ pūrayitvā vidhunuyāt|" iti|

Aṣṭāṅgahṛdayasaṃhitā

muktagarbhāparāṃ yoniṃ tailenāṅgaṃ ca mardayet||91||

Sarvāṅgasundarā

garbhaścāpārā ca garbhāparam, muktaṃ garbhāparaṃ yayā yonyā, tāṃ yoniṃ tailena mardayet| aṅgaṃ-śarīraṃ ca, mardayet|

Aṣṭāṅgahṛdayasaṃhitā

makkallākhye śirobastikoṣṭhaśūle tu pāyayet||92||
sucūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena vā||92||
dhānyāmbu vā guḍavyoṣatrijātakarajonvitam||93||

Sarvāṅgasundarā

makkallākhye roga utpanne śirobastikoṣṭhaśūlalakṣaṇe sati yavakṣāraṃ sūkṣmacūrṇitaṃ ghṛtenāthavoṣṇajalena tāṃ sūtāṃ pāyayet| dhānyāmbu vā tāṃ pāyayet| kimbhūtam ? guḍavyoṣatrijātakarajonvitam| guḍa iti sāmānyoktāvapi purāṇo+atra guḍo grāhyaḥ, pathyatvāt| makkallākhyo-rogaḥ| śirobastikoṣṭhaśūla iti lāghavena tantrakṛtā+asya lakṣaṇamuktam|

Aṣṭāṅgahṛdayasaṃhitā

atha bālopacāreṇa bālaṃ yoṣidupācaret||93||

Sarvāṅgasundarā

atha bālaṃ-jātamātrameva, upācaret-upapādayet| kā ? yoṣit,-bahukṛtvaḥ prasūtā, na pumān| kena ? bālopacāreṇa, bālopacaraṇīyoktenāhāravihārādinā|

Aṣṭāṅgahṛdayasaṃhitā

sūtikā kṣudvatī tailāddhṛtādvā mahatīṃ pibet||94||
pañcakolakinīṃ mātrāmanu coṣṇaṃ guḍodakam||94||
vātaghnauṣadhatoyaṃ vā, tathā vāyurna kupyati||95||
viśudhyati ca duṣṭāsraṃ dvitrirātramayaṃ kramaḥ||95||

Sarvāṅgasundarā

sūtikā kṣudvatī-bubhukṣitā satī, tailādathavā ghṛtānmahatīṃ mātrāṃ pibet| kimbhūtām ? pañcakolakaṃ vidyate yasyā mātrāyāstāṃ pañcakolakinīm| sūkṣmacūrṇīkṛtapañcakolakayuktāṃ tāṃ mātrāṃ pibedityarthaḥ| aṣṭābhiryāmairyā jarāṃ gacchati sā sneha mātrā mahatī| anu coṣṇaṃ guḍodakaṃ pibediti yojyam| vātaharadravyakvāthaṃ vā paścātpibet| tathā-evaṃ kṛte sati, vāryuna kupyati-na kopaṃ yāti śūnyaṃ koṣṭhaṃ prāpya| duṣṭaṃ raktaṃ ca viśudhyati| ayaṃ-eṣaḥ, kramo dvirātraṃ trirātraṃ vā yathāyogaṃ kāryaḥ|

Aṣṭāṅgahṛdayasaṃhitā

snehāyogyā tu niḥsnehamamumeva vidhiṃ bhajet||96||
pītavatyāśca jaṭharaṃ yamakāktaṃ viveṣṭayet||96||

Sarvāṅgasundarā

snehapānāyogyā tu strī-yā snehaṃ nārhati sā, niḥsnehaṃ-snehaṃ vinā, amumeva-pūrvoktaṃ vidhiṃ, bhajet| pītavatyāśca tasyā jaṭharaṃ yamakāktaṃ-tailaghṛtābhyāmabhyaktaṃ, viveṣṭayedvāsaseti śeṣaḥ| pītavatyā ityaviśeṣanirdeśaḥ kadācit snehayogyā snehaṃ pītavatī, snehāyogyā tūṣṇaṃ guḍodakaṃ pītavatī, athavā vātaghnauṣadhatoyaṃ pītavatī, iti sāmānyena yo nirdeśastasyārthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

jīrṇe snātā pibetpeyāṃ pūrvoktauṣadhasādhitām||97||
tryahādūrdhvaṃ vidāryādivargakvāthena sādhitā||97||
hitā yavāgūḥ snehāḍhyā sātmyataḥ payasā+athavā||98||
saptarātrātparaṃ cāsyai kramaśo bṛṃhaṇaṃ hitam||98||
dvādaśāhe+anatikrānte piśitaṃ nopayojayet||99||

Sarvāṅgasundarā

snehe jīrṇe kavoṣṇaguḍodake vātaghnauṣadhatoye vā, anantaraṃ snātā satī pūrvoktauṣasādhitāṃ-pañcakolakṛtāṃ, peyāṃ pibet| tryahādūrdhvaṃ-anantaraṃ, vidāryādivargoktauṣadhaiḥ siddhā yavāgūḥ- peyā,snehāḍhyā hitā| athavā sātmyataḥ-sātmyavaśāt, payasā-kṣīreṇa sādhitā, yavāgūrhitā| saptarātrātparaṃ-anantaraṃ, kramaśo-na sahasā, tasyai bṛṃhaṇaṃ hitam| bṛṃhaṇaṃ ca jīvanīyabṛṃhaṇīyamadhuravargasiddhairabhyaṅgodvartanapariṣekāvagāhanairhṛdyaiścānnapānairvidhātavyam| dvādaśāhe+anatikrānte-aparisamāpte, piśitaṃ-māsaṃ, nopayojayet-nābhyavahārayet, skandādidvādaśagrahābhiṣaṅgaparihārārtham| māṃsabhojanena hi kadācittairabhiṣaṅgo bhavet, teṣāṃ māṃsādatvāt|

Aṣṭāṅgahṛdayasaṃhitā

yatnenopacaretsūtāṃ duḥsādhyo hi tadāmayaḥ||99||
garbhavṛddhiprasavarukkledāsrasrutipīḍanaiḥ||100||

Sarvāṅgasundarā

sūtāṃ strīṃ yatnena-tātparyeṇa, upacaret-upakramet| kuto hetoḥ ? ityāha-hi-yasmāt, tasyā āmayo-rogo duḥsādhyaḥ-kṛcchreṇopakramyaḥ| kimiti kṛcchrasādhyaḥ ? ityāha-garbhetyādi| vṛddhiśca prasavaśca vṛddhiprasavau, garbhasya vṛddhiprasavau ca ruk ca kledāsrasrutiśca pīḍanaṃ ca garbhavṛddhiprasavarukkledāsrasrutipīḍanāni, tairhetubhūtaistadāmayo duḥsādhyaḥ| ruk-pravāhavedanā|

Aṣṭāṅgahṛdayasaṃhitā

evaṃ ca māsādadhyardhānmuktāhārādiyantraṇā||100||
gatasūtābhidhānā syātpunarārtavadarśanāt||1||
100 1/2||1||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitā- yāmaṣṭāṅgahṛdayasaṃhitāyāṃ dvitīye śārīrasthāne garbhāvakrāntirnāma prathamo+adhyāyaḥ||1||

Sarvāṅgasundarā

evaṃ-anena prakāreṇa, sārdhaṃ māsamupaskṛtā krameṇa muktāhāravihārayantraṇā syāt| adhyardhamāsātpareṇa gatasūtābhidhānāvyapetaprasūtivyapadeśā, punarārtavadarśanādbhavet| saṅgrahe tūktam (śā. a. 2)- "jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite| vāyormārganirodhācca na garbhasthaḥ praroditi||" iti|

itiśrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ dvitīye śārīrasthāne garbhā- vakrāntirnāma prathamo+adhyāyaḥ samāptaḥ|| 1||