Sarvāṅgasundarā

yato marmābhighātakṣatāt prāṇī mriyate, nānyathā kṣatamātrāt| ataḥ-asmātkāraṇāt, suṣṭhu kṛtvā viśeṣeṇa kṣato+apiparaśatairviddho+api, amarmaṇi viddho jīvet, na tu marmaṇī viddho jīvet| kimbhūte ? prāṇaghātini| dvividhaṃ hi marma-prāṇaghātyekamaparaṃ vaikalyakaram| tatra prāṇaghātini marmaṇi kuśāgreṇāpi viddho na jīvati| atha puṇyavānniyatāyuśca prāṇaghātinyapi marmaṇi viddho vaidyaguṇenāsamagrasya-asakalasya, marmaṇo+abhighātāśca kaścidyadi viddho jīvet, so+api vaikalyamaśnute-vikalatāṃ prāpya jīvatītyarthaḥ| vaidyaśabdaḥ prādhānyādravyādipādatrayamupalakṣayati| vaidyaguṇena-pādatrayasampattyetyarthaḥ| yataścaivaṃ marmābhighātaḥ sāpāyaḥ prāṇoparodhakṛt, tasmātkāraṇāt marmasu kṣārādīn yatnāt-tātparyeṇa, varjayet-pariharet agnyādīnatrādiśabdena bhallātakarasakapikacchuśūkādīnāṃ grahaṇam|