nidānasthānam

3

sarvaroganidānādhyāyaḥ

1

Aṣṭāṅgahṛdayasaṃhitā

teṣāṃ ca prakopakāraṇamasminnirdiśyata ityāha - athātaḥ sarvaroganidānaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Sarvāṅgasundarā

athāta ityādi| sarve ca te rogāśca sarvarogāḥ, teṣāṃ nidānaṃ sarvaroganidānam| śeṣamāyuṣkāmīyādhyāyavadvyākhyeyam| itītyādiśabdānāmapi pūrvavadvyākhyā|

Sarvāṅgasundarā

śrīḥ| śubhamastu| oṃ namo gaṇeśāya| śrīvaidyanāthāya namaḥ|| atha hemādriṭīkāyāmāyurvedarasāyane| aṅgaṃ kāyaci[kitsā]khyaṃ sāmastyena nirūpyate|| 1|| tatrādau jvaraprakaraṇam| tatra jvarotpattiḥ| sā cetihāsarūpeṇa nirūpitā saṅgrahe (ni. a. 1) - "[purā] kṛtayuge vigatarāgadveṣādidvandvā jitalobhaśramaklamālasyabhayā niṣparigrahāḥ puruṣā babhūvuḥ| teṣāṃ puṇyabalena pṛthivyādīnāṃ sarvaguṇasamudāyādacintyarasavīryādisamuditāni sasyānyauṣadhayaścāsan| te tāni jitendriyatvāt kāle mātrayā copayuñjānā satyārjavānṛśaṃsyādiguṇayogācca surasadṛśatejorūpākṛtipramāṇaprasādopacayasaṃhananāḥ sattvasārasampannā dīrghāyuṣo nīrujaśca babhūvuḥ| bhraśyati tu kṛtayuge yugasvabhāvakrameṇa parihīyamānasarvaguṇeṣu pṛthivyādiṣu śarīreṣu ca dharmātikramāt puruṣeśvavaśyaṃbhāvino nirapekṣarūkṣābhirupekṣitā devatābhirjvarādayaḥ prādurabhūvannitisarvarogāṇāṃ sāmānyataḥ sambhavaḥ| nirapekṣāḥ-nirāśāḥ, rūkṣāḥ-niḥsnehāḥ| jvarastu sthāṇuśāpāt prācetasatāmupagatasya prajāpateḥ kratau bhāgamaparikalpayatastadvināśārthaṃ pūrvajanmāvamānitayā rudrāṇyā preritasya paśupaterdivyamabdasahasraṃ parirakṣitavataḥ kopamaticirakālasambhṛto vratānte roṣāgniḥ kiṅkararūpeṇa kila piṇḍitamurtirvīrabhadranāmā bhasmapraharaṇastriśirokṣibāhupādaḥ piṅgalalocano daṃṣṭrī śaṅkukarṇo kṛṣṇatanuruttamāṅganniścacāra| sa devīvinirmitayā saha bhadrakālyā pratiromakūpamabhiniḥsṛtairvividhavikṛtākṛtibhirantairbhayānakavākyakriyāvapurbhiranucaraiḥ parivṛtaścaturyugāntakarāmbhodasahasraninado+anunādayan rodasī jvālāgarbheṇa parivṛtaḥ kala kalāraveṇa mahābhūtasamplavakāriṇā vidhāya dānavavadhamaśvamedhādhvaravidhvaṃsaṃ ca prāñjalirvijñāpayāmāsa śivam| śivī bhūto+asi devadeva devaiḥ pitāmahaprabhṛtibhiḥ jagataḥ pitrā ca dhātrā+abhiṣṭūyamānaḥ sampratyahaṃ kiṃ karavāṇīti| taṃ śūlī sakrodhamādideśa| yasmāttridaśairapyajayya matkrodha vratavighnaṃ cikīrṣu daityasainyaṃ dakṣo dakṣahavyaṃ ca tvayā jīrṇamato jagato+asya sasthāvarasya jvarayitā jvaro bhavān bhavatu| tvaṃ hi sarvarogāṇāṃ prathamaḥ pravaro janmamaraṇEṣu tamomayatayā mahāmohaḥ prāgjanmamaraṇamato vismārayitā+apacārāntateṣu coṣmāyamāṇatvāt santāpātmā dvayeṣvapi dhruvo jvaro bhaveti| so+ayamevamumāpatinā+anugṛhīto nānānāmabhiḥ sarvato+anubhuvi vicarati| tadyathā,- pākalo gajeṣu, abhitāpo vājiṣu, alarkaḥ kukkureṣu, indramado jalajeṣu, jyotiroṣadhīṣu, cūrṇako dhānyeśu, apsu nīlikā, bhūmāvūṣaraḥ, mānuṣeṣu jvaraḥ iti| tatsahajāścārocakāṅgamardaśirovyathābhramaklamaglānitṛṣṇāsantāpādayaḥ| tatsantāpācca raktapittam| tatraiva ca yajñe krodhabhayābhibhūtānāṃ parito vidravatāṃ laṅghanaplavanādyairdehavikṣobhaṇairgulmavidradhivṛddhijaṭharādayo haviḥprāśānmehakuṣṭhārśaḥśophātisārādayo bhayatrāsaśokāśucisaṃsparśairunmādāpasmāragrahādayo rohiṇyatisaṅgāccheṣaduhitrasambhogakṛtācca prajāpatikrodhāt nakṣatrarājasya rājayakṣmā tatsahodbhavāśca kāsaśvāsādayaḥ| so+api hi na vinā jvareṇānubadhnātīti sakalo+api rogagrāmo jvarapūrvako jvaraśabdavācyaśca|" iti| rogalakṣaṇaṃ vyākhyātuṃ pratijānīte-athāta iti|

Aṣṭāṅgahṛdayasaṃhitā

rogaḥ pāpmā jvaro vyādhirvikāro duḥkhamāmayaḥ||1||
yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ||1||

Āyurvedarasāyana

paryāyakathanadvāreṇa rogalakṣaṇamāha-roga iti| rujatīti roga ityādivyutpattyā rogādiśabdairyo+artho+abhidhīyate sa rogaḥ|

Sarvāṅgasundarā

rogādayaḥ śabdāḥ paryāyavācinaḥ-ekārthā ityarthaḥ| nanu ca, eṣāṃ rogādiśabdānāṃ pravṛttinimittaṃ pratyarthabhedo+api dṛśyate| yathā,-rujatīti rogaḥ, duḥkhasya kartṛtvādduḥkhasyābhidhāyakaḥ| pāpmeti kila sarve rogāḥ pāpasya karmaṇaḥ phalamiti kṛtvā pāpmetyucyate| "jvaraḥ pradhāno rogāṇāmuktaḥ" (ca. ci. a. 3|4)| prādhānyaṃ cāsya durupakramatvādatiduḥsahatvācca| ata eva sarvakāyamanaḥsantāpakatvaṃ jvarasyāhuḥ| tathā, "jyāvayohānau" ityasya dhātorauṇādike varapratyaye sati jvaraśabdasyārthāntaratvamapyāpatati| vividhamādhiṃ-duḥkhaṃ, ādadhāti śarīre manasi ceti-vyādhiḥ| vikāro buddhīndriyamanaḥśarīrāṇāṃ vikṛtiṃ-anyathātvaṃ, janayatītyarthaḥ| duḥkhamityanenopatāpakatvamanubhavaṃ gamayati| āmaya ityasyārthaḥ-kilā+a+amasamutthāḥ sarve vyādhayaḥ| prāyeṇa hi loko+akhila eva laulyādadeśakālāpathyātimātrāśī bhavati| tasya cāvaśyamāmasambhavādbāhulyenāmasamutthā vyādhayaḥ| bāhulyaṃ cāṅgīkṛtya śabdapravṛttiḥ| yakṣmeva yakṣmā, yathā-"yakṣmā rogasamūhānām" (ca. sū. a. 25|39, saṃ. sū. a. 13) ityuktaḥ| evaṃ sarvo+api rogo rogasamūha ityanena dyotayati| tathā ca, sarvo vikāra utpadyamāno+anekairvyādhilakṣaṇabhūtaiśca yukta utpadyate| yathā,-jvarasyālasyārocakādayaḥ| ātaṅka iti "taki kṛcchrajīvane" ityasya dhātorāṅpūrvasya rūpam| rogopataptatvāddhi strīpānabhojanādibhyo nivṛttāḥ kṛcchreṇa jīvanti| gada iva gado+anekakāraṇajanyatvāt| yathā hi gado+anekakāraṇajastathā gado+apīti gadaśabdasyārthaḥ| ābādha iti āsamantāt kāyamanasorbādhanaṃ-pīḍetyarthaḥ| evaṃ pravṛttinimittaṃ pratyarthabhedadarśanāt kathamuktaṃ paryāyavācinaḥ iti| atrācakṣmahe| evamevaitat| kintu pīḍākāritvasāmānyaṃ pravṛttinimittamurarīkṛtya paryāyavācinaḥ ityuktam|

Aṣṭāṅgahṛdayasaṃhitā

nidānaṃ pūrvarūpāṇi rūpāṇyupaṣayastathā||2||
samprāptiṣceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam||2||

Sarvāṅgasundarā

nidānādayaḥ samprāptyantā rogāṇāṃ vijñānaṃ pañcadhā smṛtam, munīndrairiti śeṣaḥ| nidānādivijñānena sarve rogā viśeṣeṇa budhyanta ityarthaḥ| upaśayastatheti yathā nidānādayo rogāṇāṃ vijñānaṃ tathopaśayo+apīti tattulyakakṣatāṃ dyotayituṃ tathāśabdaṃ tantrakṛt pratyuktavān| evaṃ samprāptiścetyatra cakāramapi| iti-parisamāptau, etāvadeva rogāṇāṃ vijñānam| nidānaṃ dvidhā,-rogāṇāmāsannaṃ viprakṛṣṭaṃ ca| tatrāsannaṃ yathā-vātādayaḥ prakupitāḥ| viprakṛṣṭaṃ kāraṇaṃ yathā-vātādicayaprakopakaramāhāravihārādi| tatra nidānaṃ-kaṭukāmladadhyādikaṃ jvarasya| pūrvarūpaṃ yathā-jvarasyaivālasyādayaḥ| rūpaṃ yathā-"āgamāpagamakṣobhamṛdutāvedanoṣmaṇām| vaiṣamyaṃ tatratatrāṅge tāstāḥ syurvedanāścalāḥ||" (hṛ. ni. a. 2|10) ityādi| upaśayo yathā jvaraṃ snehamardanādinopaśāmyantamupalabhya sa tasyopaśaya ityucyate| samprāptistu-"yathāduṣṭena" (ślo. 8) ityādilakṣaṇā| viniścitajñānakāraṇatvādvijñānam, kāraṇe kāryopacārāt| nidānādīnāmasamāsanirdeśa ekaikasyāpi prādhānyamiti dyotanāya| evamekaikasyopalabdhikāraṇatvaṃ bhavati| upacārādeva saṅkhyāyāṃ labdhāyāṃ pañcadhetyuktaṃ niyamārtham| pañcadhaivaitāni tattvato nānye rogāvabodhahetavaḥ santītyarthaḥ|

Āyurvedarasāyana

rogalakṣaṇasya bhedānāha-nidānamiti| vijñānaṃ-lakṣaṇam|

Āyurvedarasāyana

paryāyakathanadvāreṇa nidānalakṣaṇamāha-nimitteti| saṅgrahe tu (ni. a.1)-"tatra nidānaṃ vāyvādiprakopaḥ| tasya punarahitāhāravihārasevā||" iti|

Aṣṭāṅgahṛdayasaṃhitā

nimittahetvāyatanapratyayotthānakāraṇaiḥ||3||
nidānamāhuḥ paryāyaiḥ--------------||3||

Sarvāṅgasundarā

nimittādibhiḥ ṣaḍbhiḥ paryāyairnidānamāhuḥ-vadanti, munaya iti śeṣaḥ| tatra tatra śāstrapradeśe nidānametaiḥ paryāyairvedyamityarthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

-----------------------prāgrūpaṃ yena lakṣyate||3||
utpitsurāmayo doṣaviṣeṣeṇānadhiṣṭhitaḥ||4||

Sarvāṅgasundarā

yena-ālasyārucyādinā, utpitsuḥ-udbubhūṣuḥ, āmayo-jvarādiḥ, lakṣyate-jñāyate, tatprāgrūpam| doṣaviśeṣeṇa-vātādinā, anadhiṣṭhitaḥ-anāsādito, 'vyaktarūpeṇa' ityatrānuktamapi gamyamānatvāduktaṃ bodhyam| tathā hi-vātādidoṣeṇānadhiṣṭhitatvādvyādherutpitsutaiva na ghaṭate, vyādhikāraṇābhāvāt| na hi vātādīn vimucya vyādheḥ prāyeṇānyataḥ sambhavaḥ sambhāvyate| vakṣyati hi (ślo. 12)- "sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ|" iti| tasmāddoṣaviśeṣānadhiṣṭhitatvamutpitsorāmayasya yaducyate, tadvyaktarūpadoṣāpekṣamavagantavyam|

Āyurvedarasāyana

atha pūrva [rūpa]lakṣaṇamāha-prāgrūpamityādi| utpitsurāmayo yena lakṣyate tatprāgrūpam| utpitsuḥ-utpatitukāmaḥ| rogo hi rājeva bahuparivāraḥ| tasya kecidagre kecitsaha kecitpaścādvrajanti| te ca purvarūparūpopadravasaṃjñāḥ| tatra pūrvarūpeṇa jvarādyanyatama utpatsyata iti jñāyate, na tu vātajvarādyanyatama iti, ata āha-doṣaviśeṣeṇānadhiṣṭhita iti| yattūktaṃ rugviniścaye (jva. ni. ślo. 6)-"sāmānyato, viśeṣāttu jṛmbhā+atyaryaṃ samīraṇāt| pittānnayanayordāhaḥ, kaphānnānnābhinandanam||' iti| tatsambhāvanājñānaṃ na pramājñānamityupekṣitaṃ pūrvaiḥ|

Aṣṭāṅgahṛdayasaṃhitā

liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham||4||

Āyurvedarasāyana

prāgrūpasya sāmānyarūpatvamāha-liṅgamavyaktamiti| avyaktaṃ-viśeṣajñānahīnam| alpatvāt-viśeṣalakṣaṇasādhanāparipūrṇatvāt| kiṃ vyādhimātrasya ? na| yathāyathaṃ vyādhiviśeṣasya jvarādeḥ| yattu kvacitpūrvarūpamuktvā sāmānyarūpamucyate tadviśeṣarūpameva| prativiśeṣaṃ vaktavyam| ekatrocyate|

Sarvāṅgasundarā

tadityanena prāgrūpaṃ parāmṛśyate| tat-prāgrūpaṃ, utpitsūnāṃ jvarādīnāmalpatvāt-anāsāditabalatvāt, avyaktaṃ liṅgaṃ-aspaṣṭaṃ lakṣaṇam| yathāyathaṃ-yadyasya vyādherjvarādyanyatamasyātmīyamātmīyam| tacca prāgrūpaṃ tridhā dṛṣyate,- kiñcicchārīraṃ kiñcinmānasaṃ kiñcicchārīramānasaṃ ca| tatra śārīraṃ yathā-jvarasyālasyāsyavairasyagātragauravajṛmbhāsāsrākulākṣitetyevaṃprāyam| mānasaṃ ca-aratirhitopadeśeṣvakṣāntirityevaṃprāyam| kiñcicchārīramānasaṃ yathā-"prītiramlapaṭūṣaṇe| dveṣaḥ svāduṣu bhakṣyeṣu" (hṛ. ni. a. 2|8) ityevaṃprāyam, śārīramānasadoṣajanitatvāt|

Aṣṭāṅgahṛdayasaṃhitā

tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate||5||
saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ||5||

Sarvāṅgasundarā

tadeva-prāgrūpaṃ, vyaktatāṃ yātaṃ-vyaktadoṣādhiṣṭhitaṃ sat, rūpamityabhidhīyate| tadevetyevaśabdenaitat dyotayati,-yadeva śārīraṃ prāgrūpaṃ pūrvopavarṇitaṃ tadeveha gṛhītavyam, sthāyitvāt| tadhdyāmayānubandhi| mānasaṃ śārīramānasaṃ cāsthāyitvānna gṛhītavyam| taddhi dvayamapyutpannavyādhisamanantaraṃ prāyeṇa naśyatīti tadvyaktatāṃ na yāti| ataḥ śārīramevotpitsuvyādhiprāgrūpamiha parāmraṣṭuṃ yuktam| saṃsthānādayaḥ ṣaṭ rūpasya paryāyā ityarthaḥ| ime ca paryāyāḥ prāgrūpasyāpi yojyāḥ| yathā-pūrvasaṃsthānaṃ pūrvavyañjanaṃ pūrvaliṅgamityādi|

Āyurvedarasāyana

rūpalakṣaṇamāha-tadeva vyaktatāmiti| tatra purvarūpavyaktatādoṣaviśeṣeṇa nirdhārakatvam| rūpādayaḥ sapta paryāyāḥ|

Aṣṭāṅgahṛdayasaṃhitā

hetuvyādhiviparyastaviparyastārthakāriṇām||6||
auṣadhānnavihārāṇāmupayogaṃ sukhāvaham||6||
vidyādupaṣayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ||7||

Sarvāṅgasundarā

upayujyata ityupayogaḥ-sevanam| sukhamāvahati-utpādayatīti sukhāvahaḥ,-dehasya sukhaṃ karotītyarthaḥ| ya upayogaḥ sukhāvahastamupaśayaṃ vidyāt-jānīyāt, munīndra iti śeṣaḥ| keṣāmupayogaḥ ? auṣadhānnavihārāṇām| auṣadhaṃ-harītakyādi| annaṃ-raktaśālyādi| vihāro-vāgdehamanonirvartitaśceṣṭāviśeṣo vyāyāmavyavāyajāgaraṇādhyayanagītabhāṣaṇadhyānadhāraṇādirūpaḥ| auṣadhaṃ cānnaṃ ca vihāraścauṣadhānnavihārāḥ, teṣāmauṣadhānnavihārāṇām| teṣāṃ kimbhūtānām ? hetuvyādhiviparyastaviparyastārthakāriṇām| hetuvyādhiviparyastānāṃ viparyastārthakāriṇāṃ ca| viparyastāḥ-viparītāḥ, hetuvyādhyorviparyastāḥ| hetuśca vyādhiśca hetuvyādhī, tayorviparyastā hetuvyādhiviparyastāḥ,-nidānarogayorviparītāḥ| tathā viparyastānāmartho viparyastārthaḥ, taṃ kurvantīti viparyastārthakāriṇaḥ| hetuvyādhiviparyastāśca viparyastārthakāriṇaśca hetuvyādhiviparyastaviparyastārthakāriṇaḥ, teṣām| keṣāṃ viparyastānāmarthaṃ kurvanti ? atra prakṛtatvāddhetuvyādhiviparyastānām| tadayamarthaḥ-hetuvyādhyOraviparītā api heturūpā iva bhāsamānā vyārdhirūpā iva bhāsamānā hetuvyādhiviparyastānāmarthaṃ vyādhyupaśamalakṣaṇaṃ kurvanti| yathā hetuviparītairvyādhiviparītaiścauṣadhānnavihārairvyādhyupaśamaḥ kriyate pratipakṣatvāt, tathā viparyastārthakāribhirapītyarthaḥ| saṅgrahe tu jagāda (sū. a. 12)- "ubhayārthakāri punardaivavyapāśrayam| tathā chardyāṃ chardanamityādi| evaṃvidhaṃ hyaviparītameva sat bheṣajaṃ viparītamarthaṃ karoti|" iti| tatra hetuviparītā auṣadhānnavihārā yathā-gurusnigdhaśītaje vyādhau laghurūkṣoṣṇamauṣadhamannaṃ vā| tathā, santarpaṇotthe+apatarpaṇam, apatarpaṇotthe santarpaṇam, jāgaraṇotthe vyādhau svāpaḥ, svāpotthe jāgaraṇam, vyāyāmotthe āsanā, ityādi| tathā, vyādhiviparyastā auṣadhānnavihārā yathā-vātaje jvare sarpiḥpānamauṣadham| tasminneva jvare+annaṃ peyā| vihāraśca tasminneva jvare dehamanovyāpāroparamaḥ| tathā, pācanasādhye jvare doṣānapekṣamauṣadhaṃ mustāparpaṭakam| annaṃ raktaśālyādi| pramehe rajanī yavānnaṃ ca| tathā ca vakṣyati (hṛ. ci. a. 1|72)- "raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ|" ityādi| vihāraśca yathā (hṛ. ci. a. 1|171)- "jvarakālasmṛtiṃ cāsya hāribhirviṣayairharet|" iti| tathā munirapyavocat (ca. ci. a. 3|319)- "jvarakālaṃ ca vegaṃ ca cintayan jvaryate tu yaḥ| tasyeṣṭaiśca vicitraiśca viṣayairnāśayetsmṛtim||" iti| viparyastārthakāriṇaśca dvedhā bhavanti,-vyādhiviparyastārthakāriṇo hetuviparyastārthakāriṇaśca| tatra vyādhiviparyastārthakāruṇO yathā-chardivyādhau tadarthakāryauṣadhaṃ madanādi| annaṃ ca tadupasṛṣṭaṃ śālyādi| athavā yadahṛdyamasātmyamapariśuṣkaṃ guru ca| vihāro+aṅgulyutpalanālādinā tadudvamanam| yathā cātisāre virecanam| vamanena virecanena ca chardyatīsārayorvṛddhireva kartuṃ yuktā, taddhetukatvāttasya| iha ca śamanakaraṇādviparyastārthakāritvam| hetuviparyastārthakāriṇaśca yathā-madyotthe vyādhau madyamevoyuktaṃ vyādhiṃ śamayatyauṣadhatvena| evamannavihārāvapyūhyau| madyena madātyayasya vṛddhireva kartuṃ yuktā, taddhetukatvāttasya| iha tu śamanakaraṇādviparyastārthakāritvam| etadeva ca tadarthakārīti vadanti| tacca mātrāśitīye (hṛ. sū. a. 8|24) vyākhyātameva| hi-yasmāt, saḥ-upaśayo, vyādheḥ-āmayasya, sātmyamiti smṛtaḥ| munīndrairiti vākyaśeṣaḥ| evaṃ vyādhiguṇaviparīto ya āhāro vihāraśca prāyeṇa nidānaviparītaḥ sa vyādhisātmyam| munistvavocat (ca. sū. a. 6|50)- "deśānāmāmayānāṃ ca viparītaguṇaṃ guṇaiḥ| sātmyamicchanti sātmyajñāśceṣṭitaṃ cādyameva ca||" iti|

Āyurvedarasāyana

upaśayalakṣaṇamāha-hetuvyādhīti| hetuviparyastāḥ-śītādeje vyādhāvuṣṇādayaḥ| vyādhiviparyastāḥ-stambhādirūpe vyādhau svedādayaḥ| viparyastārthakāriṇaḥ-pitte+antarnigūḍhe vimārgage vā sveda ityādayaḥ| svedo hi pittasya na viparyastaḥ, arthaṃ tu viparyastasya karoti pittaśamanākhyam| evaṃ trividhasyauṣadhasya annasya vihārasya copayogo yaḥ sukhāvahaḥ, tamupaśayaṃ vidyāt| tasya paryāyo vyādhisātmyam|

Aṣṭāṅgahṛdayasaṃhitā

viparīto+anupaśayo vyādhyasātmyābhisaṃjñitaḥ||7||

Sarvāṅgasundarā

ato yathānirdiṣṭalakṣaṇādupaśayākhyāt yo viparītalakṣaṇa auṣadhānnavihārāṇāmupayogaḥ-sevanamasukhāvahaḥ, so+anupaśaya ucyate| sa eva vyādherasātmyamityabhisaṃjñitaḥ-ābhimukhyena saṅketitaḥ|

Sarvāṅgasundarā

anupaśayalakṣaṇamāha-viparīto+anupaśaya iti| upaśayalakṣaṇa[t]viparīto-duḥkhāvahaḥ| tasya paryāyo vyādhyasātmyam| anupaśayasya pṛthaguddeśo na kṛtaḥ, upaśayāntarbhāvāt| itthaṃ sukhamanyathā duḥkhamityanvayavyatirekābhyāṃ hyupaśaya eva nirghāryate| saṅgrahe tu deśakālopayogo hyu(+apyu) ktaḥ (ni.a.1)-"etena deśakālau vyākhyātau|" iti|

Aṣṭāṅgahṛdayasaṃhitā

yathāduṣṭena doṣeṇa yathā cānuvisarpatā||8||
nirvṛttirāmayasyāsau samprāptirjātirāgatiḥ||8||

Sarvāṅgasundarā

yena prakāreṇa duṣṭaḥ-kupito, vātādyanyatamo doṣo-yathāduṣṭaḥ, tena yathāduṣṭena doṣeṇa yathā cānuvisarpatā-dehamanudhāvatā sanniveśaviśeṣeṇa gacchatā, pratyāmayaṃ vā nirvṛttiḥ-niṣpattirudbhava iti yāvat, nirdiṣṭā sā samprāptiḥ| sā ca jātirāgatiśca kathyate| yathā jvarasya-"malāstatra (hṛ. ni. a. 2|3) ityādilakṣaṇalakṣitā| tatra malānāmāmāśayapraveśanena, tathā+a+amānugamanena, tathā srotorodhena, tathā paktisthānājjvalananirasanena, tathā tenaiva jāṭhareṇa vahninā teṣāmabhisarpaṇena, tathā sakaladehatāpena, gātraṃ cātyuṣṇaṃ kurvatā, evaṃvidhayā samprāptyā jvaro+ayamiti niścīyate| evaṃ raktapittādiṣvapi cintyā samprāptiḥ|

Āyurvedarasāyana

samprāptilakṣaṇamāha-yathā duṣṭeneti| yathāyena prakāreṇa nirvṛttiḥ, asau prakāraḥ samprāptiḥ| sa ca prakāro duṣṭatvena [saṃ]calitatvena ca| rūpahānirvā rūpavṛddhirvā rūpāntaraṃ vetyādi duṣṭatvaprakāraḥ| sañcalitatvena vā vegena vā mārgāntareṇa vā gatirityādi sañcalitatvaprakāraḥ| samprāpteḥ paryāyau jātirāgatiśca|

Aṣṭāṅgahṛdayasaṃhitā

saṅkhyāvikalpaprādhānyabalakālaviśeṣataḥ||9||
sā bhidyate, yathā+atraiva vakṣyante+aṣṭau jvarā iti||9||
dOṣāṇāṃ samavetānāṃ vikalpoṃ+aśāṃśakalpanā||10||
svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet||10||
hetvādikārtsnyāvayavairbalābalaviṣeṣaṇam||11||
naktaṃdinartubhuktāṃṣairvyādhikālo yathāmalam||11||

Āyurvedarasāyana

samprāptibhedānāha-saṅkhyāvikalpeti| aṣṭau jvarā ityukterjā(rjñā)yate jvarasyāyamasādhāraṇa utpattiprakāraḥ, yenāṣṭadhaivotpadyata iti| tasya prakārasya śabdāntarāpratipādyatvāt saṅkhyāśabdenoktiḥ| dvandvaje sannipātaje vā vyādhau vyādhitāratamyavikalpaḥ| yatraikaḥ prakāraḥ svatantraṃ vyādhimutpādayaṃstatparatantramapyutpādayati tatprādhānyam| atrotpattiprakāre hetvādisāmagnyanurūpaṃ vyādherduḥsahatvaṃ tadbalam| abalagrahaṇamanupaśayavat| yatrotpattiprakāre svadoṣakāle vyādhivṛddhiḥ sa kālaḥ|

Sarvāṅgasundarā

sā ca-samprāptiḥ, saṅkhyādiviśeṣeṇa bhidyate,- saṅkhyā ca vikalpaśca prādhānyaṃ ca balaṃ ca kālaśca ta evam, teṣāṃ viśeṣaḥ saṅkhyāvikalpaprādhānyabalakālaviśeṣaḥ, tasmātsā samprāptirbahudhā sampadyate| tatra saṅkhyāviśeṣo yathā-[atraiva-]ihaiva, vakṣyante+aṣṭau jvarāḥ, iti| evamanyatra pañca kāsāḥ, pañca śvāsāḥ, aṣṭau gulmāḥ, ityevamādayaḥ saṅkhyāviśeṣāḥ samprāptibhedāḥ| doṣāṇāṃ-vātādīnāṃ, samavetānāṃ-ekasmin vyādhau saṅghaṭṭitānāṃ, yā aṃśāṃśakalpanā-bhāgena bhāgena kāryānumeyena nirūpaṇā, sa vikalpaḥ| aṃśaścāṃśaścāṃśāṃśau, tābhyāṃ kalpanā-anekavidho viśeṣaḥ| yathā-asmin vyādhau vātaḥ kupitaḥ kadācidekena guṇenādhikena rūkṣeṇa kadācillaghunā kadācicchītena kadāciddvābhyāṃ tribhirvā+adhikairduṣyati| evaṃ pittaṃ kaṭvamlādinā kupitaṃ kadācidekena guṇena tīkṣṇena kadāciduṣṇena kadāciddvābhyāṃ bahubhirvā+adhikairduṣyati| evaṃ kaphe+api nirūpyam| tadevaṃrūpo yo niścayaḥ sa vikalpa iti| yataścaivaṃ tataḥ sarveṣu rogeṣu tulyāḥ kopanaprakārā na bhavanti| tathā hi-rūkṣādayo guṇā vātasya sadā kopakāḥ, kintu kadācit kasyacidguṇasya prakṛṣṭatvaṃ kopane kasyacinnyūnatvamiti| ata eva hetorgadānantyaṃ cikitsānantyaṃ ca| doṣāṇāmiti bahuvacanopādānādeva samavetānāmityarthe labdhe samavetagrahaṇaṃ pṛthagdvandvasamastānāmapi cāṃśāṃśakalpanā vikalpa ucyata iti pratipādanārtham| svātantryaṃ ca pāratantryaṃ ca, tābhyāṃ vyādheḥ prādhānyamādiśet-jānīyāt| tatra svatantrasya vyādheḥ prādhānyam, yathā svanirdiṣṭopakramasādhyatvāt| asvatantrasya vyādheraprādhānyam, pradhānavyādhyupakrameṇa prāyastasyāpyupakramyatvāt| yadyapi prādhānyaviśeṣādasau samprāptirbhidyata ityuktam, tathā+apyaprādhānyaviśeṣādapyasau samprāptirbhidyata ityarthāduktaṃ bhavatyeva| prādhānyāprādhānyayoḥ parasparaṃ sāpekṣatvāt| tathā hi-aprādhānyaṃ prādhānyamapekṣya vaktuṃ yujyate, apradhānyaṃ cāpekṣya prādhānyamiti| kṛtsnasya bhāvaḥ kārtsnyam| kārtsnya cāvayavāśca kārtsnyāvayavāḥ| hetvādinā kārtsnyāvayavāḥ| ādiśabdena prāgrūpādayo gṛhyante| balaṃ cābalaṃ ca balābale vyādheḥ sambandhinī, tayorviśeṣeṇaṃ-viśiṣṭatā, balābalaviśeṣaṇam| tadyathāsaṅkhyena hetvādikārtsnyāvayavairādiśet| tatra pratirogaṃ yannidānatvenopadiṣṭaṃ, tatkiṃ kārtsnyenāsya vyādherutpādakamutāvayavena ? evaṃ prāgrūpamapi| tathā lakṣaṇamapi kiṃ samastamasya vyādherlakṣyata utāvayavena ? upaśayo+apyasya vyādheḥ santarpaṇāpatarpaṇarūpaḥ, sa kiṃ kārtsnyena sukhānubandhaṃ karotyutāvayavena ? tatra kārtsnyena yathā-raktaśālyādimāṃsaghṛtakṣīradadhivasāmajjatailādinā| avayavena tu-raktaśālyādimāṃsādyanyatamena caikaikena| tathā+apatarpaṇarūpo+api yavaśyāmākagavedhukakoradūṣanīvāratakrāranālādiḥ, sa kiṃ kārtsnyena sukhānubandhaṃ karotyutāvayavena yavādinaikaikena ? evamanyadapi cintyam| yathā ca jvarasya-āmāśayaṃ praviśya kiṃ kārtsnyenāthāṃśena ? tathā+a+amamanugamya kiṃ kārtsnyenāthāṃśena ? ityādi| tadevaṃbhūtairmalairayaṃ jvaro nirvartita ityevaṃ balābalaviśeṣaṇamādiśediti| naktaṃ ca dinaṃ ca ṛtuśca bhuktaṃ ca, tāni naktaṃdinartubhuktāni| teṣāmaṃśāḥ-avayavāḥ, naktaṃdinartubhuktāṃśāḥ| vyādheḥ kālo vyādhikālaḥ| yathāmalaṃ-yathādoṣam| yo yasya doṣasyātmīyaḥ kālastaṃ naktaṃdinartubhuktāṃśairvyādhikālamādiśet| yathā-śleṣmajvarasya rātrimukhe pūrvāhṇe vā vasante ṛtāvāhāre ca bhuktamātre balalābho bhavati| evaṃ mārutapittayorapi balalābho nirūpyaḥ|

Aṣṭāṅgahṛdayasaṃhitā

iti prokto nidānārthaḥ------------------------||12||

Sarvāṅgasundarā

itiśabdaḥ prakāre, anena saṅkṣepākhyena prakāreṇa yathānirdiṣṭena, nidānārtho-nidānābhidheyaḥ, samāsataḥ [ proktaḥ- ] prakarṣeṇokto, na tu vyāsataḥ|

Āyurvedarasāyana

nidānārthamupasaṃharati-iti prokta iti|

Aṣṭāṅgahṛdayasaṃhitā

ata evāha - ------------------------------ taṃ vyāsenopadekṣyati||12||

Sarvāṅgasundarā

ya eva nidānārthaḥ samāsena proktaḥ, tameva vyāsenopadekṣyati-tantrakṛdabhidhāsyati|

Āyurvedarasāyana

niyamārthaṃ vistaraṃ vaktuṃ pratijānīte-sa vyāsenopadekṣyata iti| vyāsena-vistareṇa, upadekṣyate-vakṣyati(te), granthakāraḥ(reṇa)| pratirogamiti śeṣaḥ|

Aṣṭāṅgahṛdayasaṃhitā

sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ||12||
tatprakopasya tu proktaṃ vividhāhitasevanam||13||

Sarvāṅgasundarā

sarveṣāmapi rogāṇāṃ kupitā malāḥ-kruddhā vātapittakaphāḥ, nidānaṃ-hetuḥ| tadityanena vātādayaḥ parāmṛśyante| tasya-vātādiprakopasya, nidānaṃ vividhaṃ-nānāprakāraṃ, ahitasevanaṃ-ahitānuṣṭhānaṃ, proktam|

Āyurvedarasāyana

kañcidaṃśamihaiva vakti-sarveṣāmeveti| malāḥ-doṣāḥ|

Āyurvedarasāyana

[trividhaḥ-]hīnamithyātimātrabhedena| trayāṇāṃ-kālārthakarmaṇām| prāk-doṣabhedīyādhyāye|

Aṣṭāṅgahṛdayasaṃhitā

kiṃ tat ? ityāha- -------------------------------------------||13||
ahitaṃ trividho yogastrayāṇāṃ prāgudāhṛtaḥ||13||

Sarvāṅgasundarā

trayāṇāṃ-kālārthakarmaṇāṃ, trividho-hīnamithyātimātralakṣaṇo, yogo+ahitamiti prāk-sūtrasthāne, udāhṛtaḥ-uktaḥ| yathā (hṛ.sū.a.12|35)- "arthairasātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣkṛtam|" ityādi|

Aṣṭāṅgahṛdayasaṃhitā

tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ||14||
dhāraṇodīraṇaniṣājāgarātyuccabhāṣaṇaiḥ||14||
kriyātiyogabhīṣokacintāvyāyāmamaithunaiḥ||15||
grīṣmāhorātribhuktānte prakupyati samīraṇaḥ||15||

Sarvāṅgasundarā

tiktādibhiḥ samīraṇaḥ kupyati| nanu, alpapramitabhojanaśabdayoḥ paryāyaśabdatvāddvayorupādānamayuktam| naitadasti| bhinnārthatvādanayoḥ| tathā hi-alpabhojanaṃ hīnabhojanamucyate| pramitabhojanaṃ tu taducyate yadatikrāntavelaṃ bhuktam| tathā cāgamaḥ-"dhānyaṃ pulākaniṣpannaṃ jñeyaṃ tatpramitāśanam| atītakālaṃ yadbhuktaṃ" ityādi| dhāraṇodīraṇe-vātavegādīnām| kriyātiyoge-vamanavirecanāsthāpanādikriyāṇāmatisevanam| nanu, āsthāpanena ca vāyoḥ kopo+anupapannaḥ| tathā hi-"vāte bastiriṣyate " (hṛ. sū. a. 19|1) ityuktam| naivam| āsthāpanātiyogo hi pittaśleṣmādīnāṃ dhātūnāmapacayakṛt| tadapacayācca vāyoḥ kopaḥ| tathā coktam-"vāyordhātukṣayāt kopo mārgasyāvaraṇena ca|" iti| tasmādyukto vāyorāsthāpanātiyogena kopaḥ| tantrakṛtā+apyuktam (hṛ. sū. a. 19|65)- "snehabastiṃ nirūhaṃ vā naikamevātiśīlayet| utkleśāgnivadhau snehānnirūhānmaruto bhayam||" iti| grīṣmānta ityantaśabdaḥ samīpavacano vedyaḥ| tena grīṣmasamīpe varṣākhye kāle prakopa iti yujyate| anyathā "cayaprakopapraśamā vāyorgīṣmādiṣu triṣu|" (hṛ. sū. a. 12|24) ityetadvyāhanyeta|

Āyurvedarasāyana

tiktādibhiḥ samīraṇaḥ kupyati| pramitaṃ-cirakālanihitaṃ, ajīrṇamityarthaḥ| grīṣmādīnāmante-varṣāparāhṇāpararātraparakālavidāhasañcitam| saṅgrahe tu (ni.a.1)-"viṣṭambhivirūḍhakattṛṇadhānyakalāyacaṇakakarīratumbakāliṅga- cirbhiṭabisaśālūkajāmbavatindukaśuṣkatṛṣitāśanakṣudhitāmbupānāsṛkkṣaya- pravātabalavadyuddhanigrahātikharacāpakarṣaṇātyuccaviṣamalaṅghanadhāvana- saritprataraṇābhighātadamyagovājigajanigrahāśmaśilālohakāṣṭhotkṣepavikṣepa- bhramaṇacālanagāḍhocchādanaparāghātanādisāhasotkaṇṭhādibhiratisevitaiḥ|" ityadhikam|

Aṣṭāṅgahṛdayasaṃhitā

pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ||16||
ṣaranmadhyāhnarātryardhavidāhasamayeṣu ca||16||

Sarvāṅgasundarā

pittaṃ kaṭvādibhiḥ kupyati| ardharātre pittasya kālasvabhāvātkopaḥ|

Āyurvedarasāyana

kaṭvādibhiḥ pittaṃ prakupyati| vidāhasamayaḥ-āhārasya vidagdhāvasthā| saṅgrahe tu (ni.a.1)-"kṣāraśuktaśāṇḍākīmadyamūtramastudadhidhānyāmlatailakulatthamāṣa niṣpāvatilānnalaṭvākuṭherakādivargāmāmrātakāmlīkāpīlubhallātakāsthilāṅgalikā- maricātapāgnirajodhūmakrodherṣyājīrṇamaithunopagamādibhiḥ|" ityadhikam|

Aṣṭāṅgahṛdayasaṃhitā

svādvamlalavaṇasnigdhagurvabhiṣyandiṣītalaiḥ||17||
āsyāsvapnasukhājīrṇadivāsvapnātibṛṃhaṇaiḥ||17||
pracśardanādyayogena bhuktamātravasantayoḥ||18||
pūrvāhṇe pūrvarātre ca ṣleṣmā---------------||18||

Sarvāṅgasundarā

svādvādibhiḥ kaphaḥ kupyati|

Āyurvedarasāyana

svādvādibhiḥ śleṣmā prakupyati| āsyā-āsanā| svapnasukhaṃ-śayyāsukham| saṅgrahe tu (ni. a. 1) - "mocakharjūrabhavyanālikeraniśāmbupānātyambupānabhuktamātrakālātisvapna kāyavāṅmanovyāpārānārambhānupadhānaśayanāvaśyāyaharṣacchardivighātādibhiḥ|" ityadhikam|

Aṣṭāṅgahṛdayasaṃhitā

-------------------------------------dvandvaṃ tu saṅkarāt||18||

Sarvāṅgasundarā

dvandvaṃ-dvayaṃ, vātapitte vātakaphau pittakaphāviti| saṅkarāt-miśrībhāvāttiktādīnāṃ, kupyati| etaduktaṃ bhavati,-yena tiktādirvātahetuḥ sevitaḥ kaṭvamlādiśca pittahetuḥ, tasya vātapitte prakupyataḥ| evaṃ śeṣayoryojyam|

Āyurvedarasāyana

vātādikopanasaṅkarāt-dvayordvayoryogāt, dvandvaṃ prakupyati|

Aṣṭāṅgahṛdayasaṃhitā

miṣrībhāvātsamastānāṃ sannipātastathā punaḥ||19||
saṅkīrṇājīrṇaviṣamaviruddhādhyaṣanādibhiḥ||19||
vyāpannamadyapānīyaṣuṣkaṣākāmamūlakaiḥ||20||
piṇyākamṛdyavasurāpūtiṣuṣkakṛṣāmiṣaiḥ||20||
doṣatrayakaraistaistaistathā+annaparivartanāt||21||
ṛtorduṣṭātpurovātādgrahāveṣādviṣādgarāt||21||
duṣṭānnāt parvatāṣleṣādgrahairjanmarkṣapīḍanāt||22||
mithyāyogācca vividhātpāpānāṃ ca niṣevaṇāt||22||
strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ||23||

Sarvāṅgasundarā

samastānāṃ-tiktādīnāṃ, miśrībhāvāt sannipātaḥ kupyati| tatheti samuccaye| saṅkīrṇāśanādibhiśca sannipātaḥ kupyati| ādiśabdena paryuṣitaklinnādibhojanādayo gṛhyante| saṅkīrṇāśanādīnāṃ lakṣaṇaṃ prāguktam| doṣatrayakaraistaistairiti pūrvoktairmandakadadhiphāṇitayavakapāṭalavrīhisarṣapaśākādibhiḥ| tatheti na kevalamaiteḥ, annaparivartanādibhiśceti tathāśabdasyārthaḥ|

Āyurvedarasāyana

sarveṣāṃ miśrībhāvāt saṅkīrṇāśanādibhiśca sannipātaḥ prakupyati| saṅkīrṇāśanaṃ-apāṅkteyaiḥ saha bhojanam, samaśanaṃ ca| ajīrṇabhojanaṃ-ajīrṇahetudviṣṭaviṣṭabhyādi bhojanam| annaparivartanāt-krītānnabhojanādasātmyabhojanāñca| duṣṭāmāt-doṣaduṣṭāpakvānnarasāt| parvatāśleṣāt-parvatāsannavananivāsāt| mithyopacārataḥ-prasūtānām| saṅgrahe tu (ni.a.1)-"mandakadadhiyāvakasarśapalakucāmaphalāsātmyauṣadhigandhāghrāṇānārtava- durdinarasāyanasnehasvedavirecanādimityāyogebhyaḥ pūrvakṛtānāṃ pāpānāṃ ca karmaṇāṃ pariṇāmāt|" ityadhikam|

Sarvāṅgasundarā

samprāptimāha-pratirogamiti| rogādhiṣṭhānagāminīḥ-rogotpattisthānāni gatāḥ| rasāyanīḥ-nāḍīḥ| saṅgrahe tu (ni. a.1) - "ādhānajanmanidhanapratyarākhyavipatkare| nakṣatre vyādhirutpannaḥ kleśāya maraṇāya vā|| janmanakṣatrādgaṇyamāneśu navakeṣu prathamatṛtīyapañcamasaptamāni-janmavipatkarapratyaranidhanasaṃjñāni| janmai(nmanai)va dvitīyatṛtīyamānavakasthaṃ-ādhānam| jvarastu jātaḥ ṣaḍrātrādiśvinīṣu nivartate| bharaṇīṣu tu pañcāhāt, saptāhāt kṛttikāsu ca|| trisaptarātrādathavā, rohiṇyāmaṣṭarātrataḥ| ekādaśādvā divasānmṛge ṣaṇṇavarātrayoḥ|| pañcāhānmṛtyurārdrāyāṃ tripakṣe saṃśayo+athavā| punarvasau pravṛttastu jvaro+apaiti trayodaśāt|| divasātsaptaviṃśadvā vdyahātsaptāhato+athavā| puṣye śleṣāsu maraṇaṃ cireṇāpi, maghāsu tu|| avaśyaṃ svāsthyamāpnoti dvādaśāhānmṛto na cet| phalgunyoḥ pūrvayormṛtyuranyayostu dine+aṣṭame|| navame+ahnyekaviṃśe vā jvaraḥ saumyatvamṛcchati| hastena, saptame śāntiścitrāyāmaṣṭame+athavā|| punaścitrāgame svātau daśāhādathavā tribhiḥ| pakṣairmṛtyuṃ viśākhāsu dvāviṃśe+ahani nirdiśet| navame+ahni ha cecchāntirmaitre mṛtyustataḥ param| jyeṣṭhāyāṃ pañcame mṛtyurūrdhvaṃ vā dvādaśāt sukham|| syāsthyaṃ daśāhānmūlena trisaptāhe+athavā gate| pūrvāṣāḍhāsu navame tato+anyāsu tu māsataḥ|| aṣṭābhirathavā māsairnavabhirvā bhavecchivam| [jvarasu śravaṇe yāti śāntimekādaśāhataḥ||] endre+aṣṭāhāddhaniṣṭhāsu daśāhādvāruṇeṣu tu| ṣaḍahe dvādaśāhe vā mṛtyurbhādrapdāsu tu|| uttarāsu dvisaptāhātpraśamo, revatīṣu tu| catūrātre+aṣṭarāṭre vā kṣemamityāha śaunakaḥ||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| sarvaroganidānaṃ ca kathitaṃ ca samāsataḥ|| 1||

Aṣṭāṅgahṛdayasaṃhitā

pratirogamiti kruddhā rogādhiṣṭhānagāminīḥ||23||
rasāyanīḥ prapadyāṣu doṣā dehe vikurvate||1||
23 1/2||1||
iti ṣrīvaidyapatisiṃhaguptasūnuṣrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ tṛtīye nidānasthāne sarvaroganidānaṃ nāma prathamo+adhyāyaḥ||1||

Sarvāṅgasundarā

pratyāmayamiti-anena prakāreṇa, kruddhāḥ-kupitāḥ, doṣā āśu-drāgeva, dehe vikurvate-śarīre vikāraṃ janayanti| kiṃ kṛtvā ? rasāyanīḥ-nāḍīḥ, prapadya-prāpya| kimbhūtāḥ ? rogasyādhiṣṭhānāni-sthānāni rasarudhirādīni, tāni gantuṃ śīlaṃ yāsāṃ tā rogādhiṣṭhānagāminyaḥ, tāstathāvidhā nāḍīḥ prāpya vikṛtibhājo doṣāḥ sampadyanta ityarthaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne sarvaroganidānaṃ nāma prathamo+adhyāyaḥ samāptaḥ|| 1||