Sarvāṅgasundarā

sarve rogā nāśāya-abhāvāya, syuḥ| na kevalaṃ hidhmāśvāsāvityupadarśanārtho+apiśabdaḥ| na punarevaṃ śīghravināśakāriṇaḥ sarve, yathā hidhmāśvāsau śīghravināśakāriṇau| yasmāttau mṛtyukāle-maraṇāvasare, kṛtālayau-vihitavasatī, tasmin kāle tayoravaśyaṃbhāvitvāt| śīghramāraṇasvabhāvatvādanayostu cikitsāyāṃ satvaraṃ yatitavyamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne śvāsahidhmānidānaṃ nāma caturtho+adhyāyaḥ samāptaḥ|| 4||