Sarvāṅgasundarā

pṛthagdoṣaiḥ-vātapittakaphaiḥ kevalaiḥ, trayo visarpāḥ sādhayituṃ śakyāḥ| dvandvajāścānupadravāḥ-kāsavaivarṇyajvarādibhirupadravaiḥ (hṛ. śā. a. 5|97) rahitāḥ, trayaḥ sādhyāḥ| kṣatasarvotthau dvau visarpāvasādhyau, tathāsvabhāvatvāt| sarve visarpāścākrāntamarmakāḥ-abhibhūtamarmakāśca, asādhyāḥ| tathā, śīrṇāni snāyusirāmāṃsāni yaiste+apyasādhyāḥ| tathā, prakarṣeṇa-atiśayena klinnāḥ, tathā śavagandhayaḥ-kuṇapagandhatulyāḥ, ye te+apyasādhyāḥ| śavasyeva gandho yeṣāmiti "upamānācca" iti gandhasyedādeśaḥ| ---------------------------------------------------------------------------------------------------------------------- iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne pāṇḍurogaśophavisarpanidānaṃ nāma trayodaśo+adhyāyaḥ samāptaḥ|| 13||