cikitsāsthānam

4

jvaracikitsitādhyāyaḥ

1

Aṣṭāṅgahṛdayasaṃhitā

athāto jvaracikitsitaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Sarvāṅgasundarā

iti ha smāhurātreyādayo maharṣaya ityanenāgamaśaraṇatvamātmanaḥ pratipādayati|

Āyurvedarasāyana

atha cikitsāsthānamārabhyate, nidānasthānānantaratvāt| tatrādau jvaracikitsā[māha]-athāta iti| vyākhyā pūrvavat| cikitsitaṃ-vyādhipratīkāraḥ, taṃ vyākhyāsyāma iti|

Aṣṭāṅgahṛdayasaṃhitā

āmāśayastho hatvā+agniṃ sāmo mārgān pidhāya yat||1||
vidadhāti jvaraṃ doṣastasmātkurvīta laṅghanam||1||
prāgūpeṣu jvarādau vā, balaṃ yatnena pālayan||2||
balādhiṣṭhānamārogyamārogyārthaḥ kriyākramaḥ||2||

Sarvāṅgasundarā

āmāśayastho doṣo vahniṃ hatvā| sahāmena vartata iti sāmaḥ| tatha, mārgān pidhāya-strotāṃsi sthagayitvā, yatyasmāddhetoḥ, jvaraṃ vidadhāti, tasmātkāraṇāllaṅanaṃ kurvīta| laṅghanamatropavāsaḥ| tathā coktam| "laṅghanasyāviśeṣoktāvupavāsaṃ prakalpayet|" iti| ata evāyamapi vakṣyati (ślo. 10)- "tasmādādoṣapacanājjvaritānupavāsayet|" iti| kadā laṅghanaṃ kurvīta ? ityāha-prāgūpeṣu-pūrvalakṣaṇeṣūtpannamātreṣveva, jvarādau vā-utpannamātre jvare sati| kiṃ kurvan laṅghanaṃ kurvīta ? ityāha-balaṃ yatnena pālayan,- prāṇāṃstātparyeṇa rakṣan, tadavirodhenetyarthaḥ| nanu, kuta evaṃ vidhīyate ? ityāha-balādhiṣṭhānamityādi| yasmādārogyaṃ-svāsthyaṃ, balādhiṣṭhānam| balamadhiṣṭhānaṃ-āśrayo, yasya tadevam| tathā, kriyākrama ārogyārthaḥ-svāsthyaprayojanaḥ|gh

Āyurvedarasāyana

laṅghane vihite sati yatsyāt tadāha-laṅghanamāha-āmāśayastha iti| āmāśayasthatvādicatuṣṭayaṃ laṅghanasādhyatve hetuḥ| prāgūpajñānadine laṅghanaṃ kāryam| tadatikrame [jvarādau] rūpajñānadine|| laṅghanasyārogyārthatvāt, ārogyasya balādhīnatvāt, yāvanna balakṣayastāvat [laṅghanaṃ] kāryam| vaṅgasene tu (jvarādhikāre ślo.141)-"jvarasya pūrvarūpeṣu vartamāneṣu buddhimān| pāyayetsarpiracchaṃ tu tataḥ sa labhate sukham|| vidhirmārutajeṣveṣa paittikeṣu virecanam| mṛdu pracchardanaṃ tadvat kaphajeṣu vidhīyate|| sarvaṃ tridoṣajeṣūktaṃ yathādoṣaṃ vikalpayet|" iti| etacca prakṛtideśakālādibhirdoṣasya jñāne sati jñeyam, pūrvarūpeṇājñānāt| tatra ca laṅghanamevāniṣiddham|gh

Aṣṭāṅgahṛdayasaṃhitā

laṅghanaiḥ kṣapite doṣe dīpte+agnau lāghave sati||3||
svāsthyaṃ kṣuttṛḍ ruciḥ paktirbalamojaśca jāyate||3||

Āyurvedarasāyana

laṅghanaphalamāha-laṅghanairiti| laṅghanāni dvādaśa vamana virecanabastinasyaraktaxsrāvadīpanapācanānnavarjanodakavarjanavyāyāmātapamārutabhedādbhavanti|

Sarvāṅgasundarā

laṅghanaiḥ-upavāsaiḥ, doṣe-pūrvokte, kṣapite-kṣayaṃ nīte, tathā+agnau dīpte-samiddhe sati, tathā lāghave+aṅgānāṃ sati, svāsthyādi jāyate| svāsthyaṃ-yathāprakṛtitvam| ruciḥ-annābhilāṣaḥ| paktiḥ-pāka āmasya| balaṃ-utsāhaḥ| ojaḥ-paraṃ dhātutejaḥ| kṣapidhāturanukto+api dhātugaṇe śiṣṭaprayogatavaśādaṅgīkṛtaḥ| laṅghanairiti jātau bahuvacanam(?)| tena kadācidekenaiva laṅghanena kadācidanekairdoṣakṣayo jāyata iti jñeyam|

Aṣṭāṅgahṛdayasaṃhitā

tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male||4||
sahṛllāsaprasekānnadveṣakāsaviṣūcike||4||
sadyobhuktasya sañjāte jvare sāme viśeṣataḥ||5||
vamanaṃ vamanārhasya śastaṃ--------------||5||

Āyurvedarasāyana

jvaraviśeṣe vamanamāha-tatrotkṛṣṭa iti| utkṛṣṭadoṣādiṣvekādaśeṣu jvareṣu vamanaṃ śastam| tathā+api sāme viśeṣeṇa| utkṛṣṭaḥ-atiprabhūtaḥ| samutkliṣṭo-bahirnirjigamiṣuḥ| kaphaprāyaḥ-śleṣmabahulaḥ| calaḥ-cañcalaḥ|

Sarvāṅgasundarā

tatra-tasminmale, utkṛṣṭe-svajanmaguṇakarmalakṣaṇato+adhike| tathā, kaphaprāye-kaphabahule vātākhye pittākhye veti sāmarthyādgamyate| samutkliṣṭe-svasthānāccalite bahireniryāte| tathā, cale-śithile, utkliṣṭe+api hi kadācit sthānāvaṣṭambhādacalaḥ syāt| etadeva kaphotkliṣṭādikaṃ darśayati-sahṛllāsesyādi| hṛllāsādīnāṃ dvandvaḥ| saha tairvartate yastasmin| hṛllāsaḥ-udvamanamivānubhavaḥ| udvamanaṃ-hṛdayasya| prasekaḥ-pānīyasyeva niṣṭhīvanam| sadyobhuktasyetyādi| īdṛśo male sati sadyaḥ kṛtāhārasya jvare sañjāte viśeṣeṇa sāme jvare vamanārhasya vamanaṃ śastam| vamanārhāḥ-vamanavirecanavidhau proktāḥ|

Aṣṭāṅgahṛdayasaṃhitā

-----------------------kuryāttadanyathā||5||
śvāsātīsārasammohahṛdgogaviṣamajvarān||6||

Sarvāṅgasundarā

anyathā-uktavidhiviparyayeṇa, tat-vamanaṃ kṛtaṃ, śvāsādīn kuryāt| tathā,-anutkliṣṭaḥ kaphapradhānaḥ sthiro hṛllāsādirahito-viparītaḥ|

Āyurvedarasāyana

vamanadravyāṇyāha-anyathāvamane doṣamāha-kuryāttaditi|

Āyurvedarasāyana

vamanayogānāha-pippalībhiryutāniti| pippalīndrayavayaṣṭīmadhuyuktairmadanaphalaistrayaḥ| samadhūṣṇodakasalava ṇodakapaṭolādyudakamade(nthe)kṣurasamadyairāloḍanārthe pratyekam| kalpoditāni vā-yathālābhaṃ yathāsātmyaṃ yathādoṣaṃ ca prayogārthamanekadhopadeśāt| ata evoktaṃ balakālavibhāgavit| evaṃ sarvatra jñeyam|

Aṣṭāṅgahṛdayasaṃhitā

pipppalībhiryutān gālān kaliṅgairmadhukena vā||6||
uṣṇāmbhasā samadhunā pibetsalavaṇena vā||7||
paṭolanimbakarkoṭavetrapatrodakena vā||7||
tarpaṇena rasenekṣormadyaiḥ kalpoditāni va||8||
vamanāni prayuñjīta balakālavibhāgavit||8||

Sarvāṅgasundarā

gālo-madanaphalam, asya nirapāyatvācśreṣṭhatvāccapipppalyādidravyebhyo+anena sahopayogibhyo bahūpayogitayā pradhāvavibhaktyā prāgupanyāsaḥ| anyathā "kalpayetsadṛśān bhāgān pramāṇaṃ yatra noditam|" (hṛ. ka. a. 6/24) iti madanaphalena pippalyādīnāṃ ca tulyaṃ pramāṇaṃ prāpnuyāt| pippalībhiryutān gālānathavā śakrayavairyutānathavā madhuyaṣṭikayā vā yutānathavoṣṇāmbunā mākṣikayutena vā saha pibet| athavā paṭolādīnāṃ patrodakena vā saha pibet| athavā tarpaṇādibhiḥ pibet| athavā kalpoditāni-vamanakalpoktāni vamanāniyogyāni prayuñjīta| balakālavibhāgaviditi asyāṃ dehabalāvasthāyāṃ tathā vyādhibalāvasthāyāṃ cedaṃ vamanaṃ dātuṃ yogyamiti yo vibhāgaṃ vetti sa balakālavibhāgavit|

Aṣṭāṅgahṛdayasaṃhitā

kṛte+akṛte vā vamane jvarī kuryādviśoṣaṇam||9||
doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca||9||

Sarvāṅgasundarā

vamane yogyo yo jvarī sa kṛte vamane, aparastu vamane+ayogyaḥ so+akṛte vamane, viśoṣaṇaṃ-upavāsalakṣaṇaṃ, kuryāt| evaṃ kṛtavamano+akṛtavamano vā jvarī sarvathā laṅṅanaṃ kuryāt| kimartham ? ityāha-doṣāṇāṃ-vātādīnāṃ, samudīrṇānāṃ-samantātsamutthānāṃ, pācanāya-paktyarthaṃ, śamāya-śāntyarthaṃ ca| niramāṇāṃ punaḥ samudīrṇānaṃ śāntyarthameva|

Āyurvedarasāyana

annavarjanamāha-kṛte+akṛte veti| kṛte vamane vamanayogyatvābhāvādakṛte vā| apakvānāṃ pācanāya, pakvānāṃ śamanāya|

Aṣṭāṅgahṛdayasaṃhitā

doṣeṇa bhasmanevāgnau śanne+annaṃ na vipacyate||10||
tasmādādoṣapacanājjvaritānupavāsayet||10||

Sarvāṅgasundarā

doṣeṇa-āmākhyena vātādinā vā sahaikalolībhūtena, agnau śanne-cśādite, annamāmāśayasthaṃ na vipacyate bhasmaneva| yathā bāhyo+agnau sthagite toyataṇḍulādikaṃ sthālīsthaṃ na vipacyate, tathaivāmāśayasthamannamāmena śanne+agau na vipacyate| yataścaivaṃ tasmāddhetorāmadoṣasya-pūrvoktasya, pacanaṃ-pākamavadhiṃ kṛtvā, jvaritānnarānupavāsayet|

Āyurvedarasāyana

viśeṣeṇa yuktimāha-āmena bhasmaneveti|

Aṣṭāṅgahṛdayasaṃhitā

tṛṣṇagalpālpamuṣṇambu pibedvātakaphajvare||11||
tatkaphaṃ vilayaṃ nītvā tṛṣṇāmāśu nivartayet||11||
udīrya cāgniṃ strotāṃsi mṛdūkṛtya viśodhayet||12||
līnapittānilasvedaśakṛnmūtrānulomanam||12||
nidrājāḍyāruciharaṃ prāṇānāmavalambanam||13||
viparītamataḥ śītaṃ doṣasaṅṅātavarddhanam||13||

Sarvāṅgasundarā

[ tṛṣṇak- ] tṛṣṇāvānnaraḥ, alpālpaṃ-stokaṃ stokaṃ, vātakaphajvare uṣṇāmbu pibet| tṛṣṇagiti " svapitṛṣornajiṅ" iti najiṅ| alpālpamiti "prakāre guṇavacanasya" iti dvitvam| tat-uṣṇāmbu pītaṃ, kaphaṃ-vātastyānaṃ, vilayaṃ nītvā-vilīnavigrahatāmāpādya, tṛṣṇāmāśu nivartayet, tarpaṇa svabhāvatvāt| tathā, agnimudīrya-samiddhaṃ kṛtvā, srotāṃsi viśodhayet| kiṃ kṛtvā ? mṛdūkṛtya,-teṣāṃ srotasāṃ mārdavamutpādya| tathā, līnāni-apravṛttasvarūpāṇi cha, tāni pittānilasvedaśakṛnmūtrāṇi ca, teṣāmanulomanaṃ-pravartanam| tathā, prāṇānāṃ-jīvitākhyānāṃ, avalambanam| taduṣṇaṃ jalamāśritya tathā prāṇāḥ pravartanta ityarthaḥ| anena coṣṇāmbukarmakathanavyājena vātakaphajvarasvarūpamapi kiñcit prakāśayati| yathā,-vātaśoṣitena kaphena styānībhūtenātra tṛṣṇā jāyate, tathā+adhikamagnimāndyam, srotasāmaśuddhatvam, tathā līnāni pittādīnyatra syuḥ, iti|

Āyurvedarasāyana

udakavarjanamāha-tṛṣṇagalpālpamiti| tacca na sarvathā, kiñcālpālpamuṣṇāmbu ṣaḍaṅgādiṣṛtaṃ vā| tatrādyaṃ vātakaphajvare, dvitīyaṃ pittajvarādau| tṛṣṇak-tṛṣāvān| uṣṇāmbuguṇānāha-tatkaphaṃ vilayaṃ nītveti| līnānāṃ pittādīnāmanulomanam| ṣītāmbudoṣānāha-viparītamataḥ ṣītamiti| doṣasaṅghātaḥ-āmapittaṣleṣmarasādisaṅghātaḥ|

Āyurvedarasāyana

uṣṇāmbu jvaraviśeṣe niṣedhati-uṣṇamevaṃguṇatve+apīti| ekāntapittale-pittajvare| udriktapitte-saṃsargaje sannipātaje vā| davathuḥ-indriyasannipādyaḥ (?)|

Aṣṭāṅgahṛdayasaṃhitā

uṣṇamevaṃguṇatve+api yuñjyānnaikāntapittale||14||
udriktapitte davathudāhamohātisāriṇi||14||
viṣamadyotthite grīṣme kṣatakṣīṇe+asrapittini||15||

Sarvāṅgasundarā

evaṃguṇamapyuṣṇāmbu ekāntapittale-kevalapittale jvariṇi, vā, na yuñjyāditi| tathā, udriktaṃ-adhikaṃ, pittaṃ yasmiṃstasmiṃśca na yuñjyāt| tatha, taduṣṇāmbu davathvādimati nare na yuñjyāt| cakṣurādibhyo yastīvra ūṣmā pravartate sa davathuḥ| sarvāṅgīṇastīvra ūṣmā-dāhaḥ| moho-bhramaḥ| tathā, viṣamadyābhyāmutthite-jāte jvare| tathā, grīṣmakāle| tathā, kṣataśca kṣīṇaśca kṣatakṣīṇaḥ, kṣataḥ-uraḥkṣataḥ, kṣīṇo-dhātvapacayavān, tasmiṃstathābhūte nare na yuñjyāt| tathā,asrapittani-raktapittavati [ nare, na yuñjayāt ]|

Āyurvedarasāyana

niṣeddho [ṣṇo] dakānāṃ śītodakamāha ghanacandanetyādi| [candanaśabdena raktacandanaṃ grāhyam, ] "candane raktacandanam" iti vacanāt|

Aṣṭāṅgahṛdayasaṃhitā

ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam||15||
śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham||16||

Sarvāṅgasundarā

tebhyaḥ-udriktapittādibhyaḥ pipāsitebhyo,ghanādisādhitaṃ śītaṃ toyaṃ hitam| pānīyasādhane ca tantrāntare vidhirukto yathā-"karṣaṃ gṛhītvā dravyasya toyasya prasthamāvapet| ardhāvaśeṣaṃ tadbhāhyaṃ toyapāne tvayaṃ vidhiḥ||" iti|

Aṣṭāṅgahṛdayasaṃhitā

ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā||16||
tasmātpittaviruddhāni tyajet pittādhike+adhikam||17||

Sarvāṅgasundarā

pittaṃ vinā ūṣmā na vidyate, jvaraścoṣmaṇā vinā nāsti, santāpalakṣaṇatvāt jvarasya| yataścaivaṃ tasmādyāni pittasya viruddhānyāhāravihārādīni tāni sarvasmin jvare tyajet| pittādhike punaradhikaṃ kṛtvā-atiśayena, tyajet| pittādhika ityatrādhikagrahaṇenedaṃ pratipādayati,-sarvo jvarastridoṣajo bhūyasā tu vyapadeśa iti|

Āyurvedarasāyana

..........ūṣmā-santāpaḥ| sarvasmin jvare niṣedhaḥ, pittādhike tvadhikam| rāgaprāptasyāyaṃ niṣedho na vidhiprāptasyokto(ṣṇo)dakādeḥ|

Aṣṭāṅgahṛdayasaṃhitā

snānābhyaṅgapradehāṃśca pariśeṣaṃ ca laṅghanam||17||

Sarvāṅgasundarā

na kevalaṃ jvare pittaviruddhāni tyajet| yāvat snānādīṃśca tyajet| snānādīnāṃ pittaharatvāśaṅkayā sevyatve prāpte+acintyaprabhāvatvāt jvare viruddhānīti tatsevanaṃ niṣedhati| pradehaḥ candanādyanulepaḥ| pariśeṣaṃ ca laṅghanaṃ tyajet, yallaṅghanamupayuktamupavāsalakṣaṇaṃ tato yadanyattat pariśeṣam,-śudhdyādyekādaśaprakāraṃ ca, tattyajet| upavāsalakṣaṇaṃ tu laṅghanaṃ navajvare kartavyameva|

Āyurvedarasāyana

snānādīni jvare niṣedhati-snānābhyaṅgapradehāṃ śceti| pradehaḥ-anulepanam| pariśeṣaṃ laṅghanaṃ-dīpanapācanādi|

Aṣṭāṅgahṛdayasaṃhitā

ajīrṇa iva śūlaghnaṃ sāme tīvraruji jvare||18||
na pibedauṣadhaṃ taddhi bhūya evāmamāvahet||18||
āmābhibhūtakoṣṭhasya kṣīraṃ viṣamaheriva||19||

Sarvāṅgasundarā

yathā+ajīrṇe sāme tīvrarujyapi śūlaghnamauṣadhaṃ na pibet, pratyavāyabhayāt| tathaiva sāme jvare dāruṇapīḍāvati tadānīmāmapaktyartha mustāparpaṭakādyauṣadhaṃ kvāthādikalpanākalpitaṃ na pibet| hi-yasmāt, tat-auṣadhaṃ pītaṃ, asyāmavasthāyāmāmābhibhūta koṣṭhasya prayuktaṃ bhūya evāmamāvahet| atra ca sāma ityukte bahvāma iti gamyate| alpe hyajīrṇe bheṣajamanujñātameva| tathā covāca tantrakāraḥ (hṛ.sū.a.8/19)-"jīrṇāśane tu bhaiṣajyaṃ yuñjyātstabdhagurudare| doṣaśeṣasya pākārthamagneḥ sandhukṣaṇāya ca||" iti| tasmātsāmo bahvāma iti bodhyam| athātra dṛṣṭāntamāhakṣīraṃ viṣamaheriva| yathā kṣīraṃ viṣaghnamapyabhihitamahīnāṃ tadeva viṣaṃ kuryāt|

Āyurvedarasāyana

niṣedhe yuktimāha-ajīrṇa iva śūlaghnamiti| yathā viṣaghnamapi kṣīraṃ viṣābhibhūtakoṣṭhe viṣavardhanam, eva māmaṅnamapyauṣadhaṃ āmābhibhūtakoṣṭhe āmavardhanam| vaṅgasene tu(?)-"vaiyātyādyadhiko+apyatra bhedaḥ kartumihecśati| kadā tenaiva kartavyo medo naivānyathā bhavet|| kaṣāyaṃ pippalīmūlatrivṛccūrṇāvacūrṇikam| sāmajvare kaphoraske etatsraṃsanamucyate|| yavakṣārānvito yadvā kvātho dhānyapaṭolayoḥ|" iti|

Aṣṭāṅgahṛdayasaṃhitā

sodardapīnasaśvāse jaṅghāparvāsthiśūlini||19||
vātaśleṣmātmake svedaḥ praśastaḥ, sa pravartayet||20||
svedamūtraśakṛdvātān kuryādagneśca pāṭavam||20||

Sarvāṅgasundarā

udardādayaḥ prāguktāḥ| udardaśca pīnasaśca śvāsaśca taiḥ saha vartate yo jvarastasmin| tathā, jaṅghe, ca parvāṇi cāsthīni cha, tatra śūlaṃ, tadvidyate yasya tasmiṃśca| tathā, vātaśleṣmātmake vātakaphodbhave svedaḥ praśasto-hitaḥ| sa ācaritaḥ svedādīn pravartayet| agneśca pāṭavaṃ-dīptataratvaṃ, vidadhyāt|

Āyurvedarasāyana

jvaraviśeṣe svedamāha-sodardapīnasaśvāsa iti| "udarda ukto vakṣobhiṣyando+anyaiḥ śītavepathuḥ| śītāmbusparśajaḥ śotho rāgakaṇḍūyuto+aparaiḥ||" ityāyurvedaprakāśoktastrividho+apyudardaḥ| svedaguṇānāha-sa pravartayet| svedamutreti| svedaḥ svedādīn pravartayet| siddhayoge tu (jvarādhikāre ślo. 131)-"kharparabhṛṣṭa [paṭasthitakāñjikasikto hi vālukāsvedaḥ| śamayati vātakaphāmayamastakaśūlāṅgabhaṅgādīn||"] iti|

Aṣṭāṅgahṛdayasaṃhitā

snehoktamācāravidhiṃ sarvaśaścānupalayet||21||

Sarvāṅgasundarā

tathā, snehoktaṃ-snehavidhyadhyāye kathitaṃ,cācāravidhiṃ ca sarvaśo+anupālayet, kuryādityarthaḥ|

Āyurvedarasāyana

snehavidhyuktaṃ niyamamatidiśati-snehoktamiti| snehoktamācāravidhimiti uṣṇodakopacārīti|

Āyurvedarasāyana

laṅhanādīnāṃ prayogakālamāha-laṅghanaṃ svedanamiti| laṅghanaṃ-vamanam, kṣuttṛṣo kālaśabdena grahaṇāt| yathāvasthamiti utkṛṣṭadoṣādyavasthāyāṃ vamanam, sodardatvādyavasthāyāṃ svednam, sāmatvamātrāvasthāyāṃ kālaḥ, kṣudbodhāvasthāyāṃ yavāgūḥ, mṛdujvaratvādyavasthāyāṃ tiktako rasaḥ| anutpannaitadavasthe tu jvare krameṇa laṅghanādīni kuryāt|jvare "laṅghanaṃ kurvīta" ityuktam|

Aṣṭāṅgahṛdayasaṃhitā

laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ||21||
malānāṃ pācanāni syuryathāvasthaṃ krameṇa vā||22||

Aṣṭāṅgahṛdayasaṃhitā

sa-malānāṃ-sāmānāṃ vātādīnāṃ pṛthaksthitānāṃ saṃsargasthitānāṃ sannipātasthitānāṃ ca, samarthyāllaṅghanādayastiktarasāvasānāḥ pācanāni syuḥ| yathāvasthaṃ-avasthānatikrameṇa| kasyāñcijjvarāvasthāyāṃ laṅghanaṃ-upavāsalakṣaṇaṃ, malānāṃ pācanaṃ syāt| kasyāñcit svedanaṃ syāt| [kasyāñcit ] kālaḥ ṣaḍahākhyaḥ| kasyāñcidyavāgvaḥ-peyāḥ| kasyāñcittiktako rasaḥ-tiktarasāgjrātadravyopayogaḥ| evamavasthāvaśāt laṅghanādayastiktarasāntā malānāmekaikaśaḥ pācanāni syuḥ| athavā krameṇaiva pācanāni syuḥ, yathā-laṅghanaṃ svedanaṃ ca kṛtvā ṣaḍahādūrdhvaṃ yavāgvastiktako rasaḥ pācanānyavipakvānāṃ malānāṃ taruṇe jvare syuḥ| tatra "āmāśayasthaḥ" (ślo.1) ityādinā granthena nirdiṣṭā laṅghanayogyāvasthā, "sodardapīnasa" (ślo. 19) ityādinā ca svedanayogyāvasthā, "ityayaṃ ṣaḍaho neyaḥ" (ślo. 38) ityādinā ca nirdiṣṭā kālayogyāvasthā, "yuktaṃ laṅghitaliṅgaistutaṃ" (ślo. 24) ityādinā peyāyogyāvasthā, "udriktapitte" (ślo. 14) ityādinā ca tiktarasopayogayogyāvasthā, iti yathāvasthaṃ draṣṭavyam| kramastu yathā,-vātaśleṣmake sāme jvare prathamaṃ laṅghanaṃ kurvanneva svedanaṃ dvitrādidinalakṣaṇaṃ ca kālaṃ laṅghitalakṣaṇayuktasya yavāgvādipeyādyannabhuktasyānantaraṃ mustāparpaṭakāditiktarasopayogaḥ, iti kramārthaḥ| asyaviśiṣṭaviṣaye+apavādamāha-

Aṣṭāṅgahṛdayasaṃhitā

śuddhavātakṣayāgantujīrṇajvariṣu laṅṅanam||22||
neṣyate---------------------------------------------||23||

Sarvāṅgasundarā

śuddhena vātena-āmadoṣādyaduṣṭena, yo jvaraḥ sa śuddhavātajvaraḥ| kṣayeṇa-dhātvapacayādilakṣaṇena, yo jvaraḥ sa kṣayajvaraḥ| yaśca bhūtaviṣavāyvagnisamprahārādisamudbhavaḥ sa āgantujvaraḥ| tathā, ataruṇo jvaraḥ sa jīrṇajvaraḥ| te vidyante yeṣāṃ ta evaṃbhūtāḥ| teṣu laṅṅanaṃ neṣyate| teṣu tarhi kiṃ kāryam ? ityāha-

Āyurvedarasāyana

jvaraviśeṣe laṅṅanaṃ niṣedhati-śuddhavātakṣayeti| śuddhavātaḥ-nirāmavāyuḥ| kṣayo-rājayakṣmā| āgantuḥ-abhiṅātādijaḥ| jīrṇaḥ-cirakālajaḥ|

Aṣṭāṅgahṛdayasaṃhitā

--------------teṣu hi hitaṃ śamanaṃ yanna karśanam||23||

Āyurvedarasāyana

hi-yasmāt, teṣu śamanaṃ hitam| kiṃ laṅṅanabhedaḥ ? netyāha-yanna karśanam,- bṛṃhaṇabheda ityarthaḥ| "bṛṃhaṇaṃ śamanaṃ tveva vāyoḥ pittānilasya ca|" (hṛ.sū.a. 1417) iti vacanāt| vaitrāśamyamātra(?)nivārakabṛṃhaṇalābhārthaṃ śamanaśabdoktiḥ| vaṅgasene tu (jvarādhikāre ślo.166)-"kāryaṃ na bāle vṛddhe vā|" iti|

Sarvāṅgasundarā

hi-yasmāt, teṣu-śuddhavātādijvareṣu, śamanaṃ hitam| śamanasya santarpaṇāpatarpaṇarūpeṇa dvaividhyāt kiṃ tacśamanaṃ tebhyo hitam ? ityāha-yanna karśanam, bṛṃhaṇamityarthaḥ| yadyevaṃ tatspaṣṭameva bṛṃhaṇamityetadeva kasmānna kṛtam ? kiṃ śamanaṃ yanna karśanamiti padadvayopādānena ? brūmaḥ| arthāntaradyotanārthametaduktam| tathā cāyamartho viśiṣṭa ubhayayorupādānena prakāśyate| yathā-na sarvasarvikayā yadbṛṃhaṇaṃ śamanaṃ tattebhyo hitam| kintarhi ? kiñcidbṛhaṇaṃ śamanaṃ tattebhyo hitamiti|

Aṣṭāṅgahṛdayasaṃhitā

tatra sāmajvarākṛtyā jānīyādaviśoṣitam||23||
dvividhopakramajñānamavekṣeta ca laṅghane||24||

Āyurvedarasāyana

alaṅghitalakṣaṇamāha-tatra sāmajvarākṛtyeti| "jvaropadravatīkṣṇatvaṃ" ityādi sāmajvarākṛtyā alaṅghitalakṣaṇe siddhe+apyalaṅghitalakṣaṇaṃ lakṣaṇasaṅkare laṅghito+abhūdityevamarthaḥ| laṅghitalakṣaṇamāha dvividhopakrame-"vimalendriyatāsargaḥ" ityādi|

Sarvāṅgasundarā

[ tatra- ] teṣu jvareṣu, madhye, sāmajvarasyākṛtyā lakṣaṇena "jvaropadravatīkṣṇatvaṃ" (hṛ. ni. a. 2/54) ityādinā, aviśoṣitaṃ-alaṅghitaṃ, vidyāt| laṅghane-laṅghanalakṣaṇāpekṣayā, dvividhopakramajñānaṃ-dvividhopakramaṇīyādhyāyoktalakṣaṇaṃ, cavekṣeta| tallakṣaṇaṃ-ca-"vimalandriyatā sargo malānāṃ" (hṛ.sū.a.14/17) ityādi| "atikārśya" (hṛ,sū.a. 14/29) ityādibhirati laṅghitaṃ ca|

Āyurvedarasāyana

peyopacāramāha-yuktaṃ laṅghitaliṅgairityādi| yathāsvauṣadhasiddhābhiriti| ṣaḍahaṃ mṛdutvaṃ vā-yathā+asmin jvare yadauṣadhaṃ pācanaṃ śamanaṃ vā| maṇḍapūrvābhiḥ-prathamadine maṇḍaḥ prayujyate, dvitīyadinādau prayuktābhiḥ| āditaḥ-ādau, ante yūṣai rasaiścetyarthaḥ| etena prathamadine maṇḍaḥ, dvitīyatṛtīyacaturtheṣu peyāḥ-yavāgūvilepyaḥ, "yavāgvāṃ ca" (ślo.37) iti vakṣyamāṇatvāt, cakāreṇa vilepī, pañcame yūṣaudanaḥ, ṣaṣṭhe rasaudanaḥ, iti ṣaḍahamupācaret| yūṣaudanarasaudanau yuktyā hi, "ityayaṃ ṣaḍaho neyaḥ" (ślo.38) iti vakṣyati| jvaramṛdutvādyavekṣya yāvadhyantare (?) prakārāntaraṃ svayamūhyam| uktopacāraphalamāha-tasyāgniriti| tasya-laṅghitasya| tābhiḥ-maṇḍādirasayūṣarasapeyādibhiḥ|

Aṣṭāṅgahṛdayasaṃhitā

yuktaṃ laṅghitaliṅgaistu taṃ peyābhirupācaret||24||
yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ||25||
ṣaḍahaṃ vā mṛdutvaṃ vā jvaro yāvadavāpnuyāt||25||
tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ||26||

Sarvāṅgasundarā

laṅghitaliṅgaiḥ-viśoṣitalakṣaṇaiḥ, yuktaṃ jvaritaṃ naraṃ jñātvā taṃ peyābhirupācaret| kimbhūtābhiḥ ? yathāsvauṣadhasiddhābhiḥ| yadyatsvaṃ yathāsvamiti vīpsāyāmavyayībhāvaḥ| yathāsvaṃ ca tadauṣadhaṃ ca yathāsvauṣadham| vātādeḥ pṛthagrūpasya saṃsṛṣṭasya sannipatitasya yadyasya yogyamauṣadhaṃ tena siddhābhiḥ-vakṣyamāṇaiḥ peyādidravyairyathāyathaṃ yogyaiḥ kṛtābhirityarthaḥ| kimbhūtābhiḥ ? maṇḍaḥ pūrvaḥ-pradhānaḥ, acchatayā yābhyastābhiriti samāsaḥ| evaṃ maṇḍāt kiñciddhanāḥ peyāḥ kāryā ityartho+avatiṣṭhate| na tu maṇḍaḥ pūrvaḥ-prathamo+abhyavahāro, yāsāṃ tā maṇḍapūrvā iti vyākhyeyam| evaṃ hi vyākhyāyamāne sarvāsāṃ peyānāṃ maṇḍapūrvāṇāṃ jvare+abhyavahāraḥ prāpnoti| tataśca (ślo.27)-"sṛṣṭaviḍbahupitto vā saśuṇṭhīmākṣikāṃ himāṃ peyāṃ pibet|" tāmapi maṇḍapūrvā pibet, na kevalāmiti| etaśca kriyamāṇaṃ viruddhaṃ syāt| tathā kvathitāmalake+atyarthaṃ pittaśamane kva maṇḍaḥ ? tathā kva bahupitto jvarī vā maṇḍaḥ "śṛtaḥ pippalīśuṇṭhībhyāṃ yukto lājāmbudāḍimaiḥ|" (ca.sū.a. 27/256) ityevaṃsvarūpaḥ ? peyāyāśca jvaraghnatvamuktam| tathā kṣudhite samyaglaṅghitaṃ jñātvā maṇḍāt kiñciddhanābhiḥ peyābhirasāvupācaraṇīyaḥ| tasya-jvariṇaḥ, tābhiḥ-peyābhiḥ, agnirdīpyate-samidhyate, samidbhiḥ-"edhaiḥ, yathā bāhyaḥ pāvakaḥ| muninā coktam (ca.ci.a.3/149)-"tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ| coktam (ca.ci.a.3/149)-"tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ| vātamūtrapurīṣāṇāṃ doṣāṇāṃ cānulomanāḥ| svedanāya dravoṣṇatvāddravatvāttṛṭpraśāntaye| āhārabhāvāt prāṇāya saratvāllāghavāya ca|| jvaradhyo jvarasātmyatvāttasmātpeyābhirāditaḥ| jvarānupācareddhīmān" iti| kharanādenāpyuktam-"pibedccāṃ sasikthāṃ vā svāṃ svāṃ peyā navajvare|" iti| kiyantaṃ kālaṃ jvariṇaṃ peyābhiruparet ? ityāha-ṣaḍahamityādi| peyābhirjvariṇaṃ ṣaḍahaṃ yāvadupācaret| ṣaṇṇāmahnāṃ samāhāraḥ, "taddhitārthottarapada" ityādinā samāsaḥ, "rājāhaḥsakhibhyaṣṭac" iti ṭac, na saṅkhyādeḥ samāhāre" ityahnādeśo yadi śānto jvarastadā doṣadūṣyādyapekṣayā bhaktayūṣādibhirupācarediti vāśābdena gamayati| mṛdutvaṃ veti| athavā ṣaḍahe+atī te+api yāvajjvaro mārdavaṃ gacchati tāvatpeyābhirupācaret| nanu, tarhi kiṃ ṣaḍahaṃ vetyanena ? atra kecidevamāhuḥ| ṣaḍahādarvākprāyeṇa mṛdutāyāmapi jātāyāṃ ṣaḍahaṃ yāvat jvariṇaṃ peyābhirupācarediti dyotanārthaṃ ṣaḍahaṃ veti kṛtam| apare tu kāla eva bāhulyena jvaramārdavasyeti jñāpanārthamidaṃ kṛtamiti manyante| jvaramārdave tu jāte pācanādiyogaḥ kāryaḥ| tathā ca vakṣyati (ślo.39)- "tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate| kaṣāyaḥ" iti| atha tā eva peyā vaktumupakramate

Āyurvedarasāyana

peyāsu prathamaṃ lājapeyā yojetyāha-prāglājapeyāmiti| sujarāṃ-sukvathitām| kvathanaṃ ca śuṇṭhyādikvāthena| kvāthaśca ṣaḍaṅgavatsādhyaḥ| salavaṇatvaṃ tu paścāt, "kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ|" (hṛ. ka. a. 6/8) iti vacanāt| "caturdaśaguṇe peyā" iti vacanāt lājāścaturdaśaguṇe kvāthe kvathanīyāḥ| asyā eva peyāyāḥ maṇḍaḥ prathamadine peyaḥ| uktaṃ hi siddhayoge (jvarādhikāre ślo. 159) "śastaṃ sulaṅghitasyādau vidhāya kavalagraham| lājasaktukapathyaṃ syātsaindhavenāvacūrṇitam|| raktapittahitatvena dāhajvarahṛtestathā| saktavaḥ śītavīryāḥ syurlājapūrvā hitā na te|| pācano dīpano lājamaṇḍastenoṣṇa iṣyate| ato+ayaṃ daśamūlādisādhito bhiṣajāṃ mataḥ|| taccejjīryatyavighnena jvarī jīvettadādhruvam|" iti| yat "vāte vātakaphe pitte sāmavātarujājvare| vāṭhyamaṇḍaṃ praśaṃsanti paṭolamagadhānvitam||" iti| tadbaddhamalaviṣayam| bhṛṣṭaḥ śakalīkṛto yavo-vāṭhyaḥ| amlārthinaḥ peyāmāha-tathā+amlārthīti| tāṃ-lājapeyām| tathā-tadvatsādhitām| sahadāḍimāṃ-śuṇṭhyādiṣu dāḍimaṃ pradeyam|

Aṣṭāṅgahṛdayasaṃhitā

prāglājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm||26||
sasaindhavāṃ, tathā+amlārthī tāṃ pibetsahadāḍimām||27||

Sarvāṅgasundarā

prāk-pūrvaṃ sarvābhyaḥ peyābhyo, lājapeyāṃ pibet, na tu yavādiprakṛtijāṃ peyām| kīdṛśīm ? sujarām, alpajatvādyācchīghraṃ jarāṃ yāti tām| tathā, saśuṇṭhīdhānyapippalīṃśuṇṭhyādibhiḥ śṛtāmiti bodhyam| ata eva sasaindhavāmiti pṛthag nirdiṣṭam| anyathā saśuṇṭhīdhānyapippalīsaindhavāmiti nirdeśaṃ kuryāt| munirapyāha (ca. ci. a. 3/177)- "lājapeyāṃ ca sujarāṃ pippalīnāgaraiḥ śṛtām" ityādi| sasaindhavāmityatra saśabdasyeṣatparyāyatvāt alpasaindhavāmitibodhyam| tathā, amlārthī-yo jvaryamla prārthayate saḥ, tāṃ-pūrvoktāṃ peyāṃ, sahadāḍimāṃ pibet| pūrvasyāḥ peyāyāḥ sadāḍimatvamevāsyā viśeṣaḥ| "vopasarjanasya" iti sahaśabdasya sabhāvaḥ|

Aṣṭāṅgahṛdayasaṃhitā

sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām||27||

Āyurvedarasāyana

śithilamalapittottarayoḥ peyāmāha-sṛṣṭaviḍiti| himāyāṃ mākṣikaprakṣepaḥ, kiñcinmādhuryaṃ yathā syāt|

Sarvāṅgasundarā

pibedityanuvartate| sṛṣṭaviṭ-bhinnavarcā jvarī, bahupitto vā saśuṇṭhīmākṣikāṃ himāṃ peyāṃ pibet, noṣṇāṃ nānyathā yo jvarī| dhānyapippalyāvatrāpāsye, śuṇṭhīgrahaṇāt| atra ca śuṇṭhyā dravyebhyo+asaṃyogānmadhurapākatvādagnimāndyotsāraṇopakṣīṇaśaktitvād yuktaḥ pitte prayogaḥ| evamanyatrāpi śuṇṭhyāḥ prayoge cintyam| saindhavaṃ tu tāvanmātraṃ sarvatrāviruddhameva|

Aṣṭāṅgahṛdayasaṃhitā

bastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām||28||

Sarvāṅgasundarā

bastyādiśūlī vyāghrīgokṣurasādhitāṃ peyāṃ pibet|

Sarvāṅgasundarā

bastyādiśūlinaḥ peyāmāha-bastipārśvaśiraḥ-śūlīti|

Aṣṭāṅgahṛdayasaṃhitā

pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ||28||
siddhāṃ jvarātisāryamlāṃ peyāṃ dīpanapācanīm||29||

Āyurvedarasāyana

jvarātisāriṇaḥ peyāmāha-pṛśniparṇīti| amlāṃ-dāḍimopetām|

Sarvāṅgasundarā

pṛśniparṇyādisādhitāṃ peyāṃ dīpanapācanīṃ jvarāti sāravān amlāṃ pibet| dīpanī cāsau pācanī ceti puṃvatkarmadhārayeti puṃvadbhāvaḥ| atrāmlagrahaṇaṃ na kartavyam| yataḥ sarvatrapeyāprasaṅge+amlārthī yo jvarī sa sadāḍimāṃ peyāṃ pibedityuktam| tasmātkimanena ? brūmaḥ| amlābhilāṣī bhavatu vā mā bhavatu| tathā+apyamlāmeva jvarātisārī pibedityasyārthasya dyotanārthamamlāmityuktam|

Aṣṭāṅgahṛdayasaṃhitā

hrasvena pañcamūlena hikkārukśvāsakāsavān||29||

Sarvāṅgasundarā

pibetsiddhāmityatrānuvartate| hrasvena-bṛhatyādinā, pañcamūlena siddhāṃ peyāṃ hidhmādivān pibet|

Āyurvedarasāyana

hidhmādiyuktasya peyāmāha hṛsvena pañcamūleneti| hṛsvena-bṛhatyādinā| ruk-śūlam|

Aṣṭāṅgahṛdayasaṃhitā

pañcamūlena mahatā kaphārto yavasādhitam||30||
vibaddhavarchāḥ sayavāṃ pippalyāmalakaiḥ kṛtām||30||
yavāgūṃ sarpiṣā bhṛṣṭāṃ maladoṣānulomanīm||31||

Aṣṭāṅgahṛdayasaṃhitā

sa-kaphārto naro bilvādinā-mahatā, pañcamūlena saha yavasādhitāṃ pibet| taṇḍulā evātra prakṛtitvena yojyāḥ| yavāstukvātha eva| vibaddhaṃ-viṣṭabdhaṃ, varcaḥ-purīṣaṃ, yasya-narasya, sa naraḥ sayavāṃ-yavapradhānāṃ pibet| kimbhūtām ? pippalyāmalakaiḥ kṛtām| tathā, sarpiṣā bhṛṣṭāṃ-samyagājyena saṃskṛtām| tathā, malaḥ-purīṣādiḥ, doṣo-vātādiḥ, teṣāmanulomanīṃ-svamārgapravartinīm|

Āyurvedarasāyana

kaphārtasya peyāmāha-pañcamūlena mahateti| yavarūpeyaṃ sarpiṣā bhṛṣṭā yāvanniradha(nnirdhūma)tvaṃ tāvatsarpiḥ santāpya tanmadhye prakṣiptām|

Āyurvedarasāyana

vibāddhaśūlayuktasya peyāmāha-cavikāpippalīti|

Aṣṭāṅgahṛdayasaṃhitā

cavikāpippalīmūladrākṣāmalakanāgaraiḥ||31||
koṣṭhe vibaddhe saruji------------------------||32||

Sarvāṅgasundarā

koṣṭhe vibaddhe-vibaddhadoṣādhiṣṭhāne, tathā saruji cavikādibhiḥ sādhitāṃ peyāṃ pibet|

Aṣṭāṅgahṛdayasaṃhitā

-----------------------------pibettu parikartini||32||
kolavṛkṣāmlakalaśīdhāvanīśrīphalaiḥ kṛtām||32||

Āyurvedarasāyana

parikartinaḥ peyāmāha-pibettviti| kolaṃ badaram| kalaśī-pṛṣṇiparṇī| śrīḥ-bilvaḥ|

Sarvāṅgasundarā

tuḥ punararthe| parikartanaṃ-parikartikā śedanamivānubhavaḥ, sa yasyāsti sa parikartī koṣṭhaḥ, tasminparikartini tu koṣṭhe, kolādibhiḥ sādhitāṃ peyāṃ pibet| śrīphalaṃ-bilvaphalam|

Aṣṭāṅgahṛdayasaṃhitā

asvedanidrastṛṣṇārtaḥ sitāmalakanāgaraiḥ||33||
sitābadaramṛdvīkāsārivāmustacandanaiḥ||33||
tṛṣṇāchśardiparīdāhajvaraghnīṃ kṣaudrasaṃyutām||34||

Sarvāṅgasundarā

asvedanidro narastṛṣṇārtaśca sitādibhiḥ sādhitāṃ peyāṃ pibet|

Āyurvedarasāyana

asvedanidrātṛṣṇārtasya peyāmāha-asvedanidrātṛṣṇārta iti| sitā-śarkarā, sā ca madhuvadyojyā| saṅgrahe (ci.a. 1)-"sitādhātryājyanāgaraiḥ" iti pāṭhaḥ| tena sarpairbhṛṣṭāḥ kāryāḥ| parīvāraḥ-upadravaḥ|

Aṣṭāṅgahṛdayasaṃhitā

kuryātpeyauṣadhaireva rasayūṣādikānapi||34||

Sarvāṅgasundarā

peyoddiṣṭairevauṣadhairmāṃsarasādayo+api yathopayogaṃ kartavyāḥ| [ tathā ca saṅgrahe+adhyagīṣṭa-(ci. a. 1)-"kuryāt peyauṣadhareva rasayūṣādikānapi|" ] raso+atra māṃsarasaḥ| yūṣāḥ-mudgādisambandhinaḥ kvāthāḥ| ādigrahaṇāt pāniyamastutakravyañjanādayo gṛhyante| peyādiṣu ca dravyaparimāṇādikaṃ pūrvoktaṃ sūpaśāstrādibhyo vā+avagantavyam| tathā ca tantrāntare-"peyāyūṣarasādyeṣu rasālāpānakādiṣu| dravyamātrāṃ prayuñjīta lokasiddhāṃ yathārhataḥ||" iti|| yasya puṃso yatparimāṇairdravyairmātrā yogyā tasya tatparimāṇairdravyaireva peyādayaḥ kāryā ityarthaḥ| anye tvevaṃ manyante,-peyāyūṣarasādyeṣu dravyaparimāṇamalpameva kalpayitavyam| pānārthe ca yaddravyaiḥ sadhitaṃ toyamuktaṃ tadalpaparimāṇadravyaireva sadhanīyam| alpaparimāṇenaiva dravyeṇa tattoyaṃ samyak pācyate| tathā ca khāraṇādirapāṭhīt-"bahudravyo ghanaḥ kvāthaḥ svacchhamalpauṣadhaṃ jalam|" iti| śrapaṇakriyāsāmānye+apyasyobhayasya pṛthaksaṃjñāvinirdeśo dravyaparimāṇabhedādayaṃ kvātha idaṃ jalamiti| jvariṇāṃ ca prathamaṃ yathā+aca peyā deyāstathā yūṣarasā apyacchā eva deyāḥ, agnimāndyabhayāt| kvātho+apyata eva bahuparimāṇadravyasādhyatvāddhanatayā tiktarasadravyakṛto+api prathamaṃ jvare niṣiddhaḥ| kiṃ sarvatra jvare sarvāḥ sarvadā sarvasmindeśe peyā deyā na ? ityāśaṅkyāha-

Āyurvedarasāyana

peyauṣadhaireva rasayūṣādikānapi kuryāditvāha-kuryāditi|

Āyurvedarasāyana

jvaraviśeṣe peyāṃ niṣedhati-madyodbhava iti| madyanitye puruṣe| tayoḥ-pittakaphayoradhikayorvā|

Aṣṭāṅgahṛdayasaṃhitā

madyodbhave madyanitye pittasthānagate kaphe||35||
grīṣme tayorvā+adhikayostṛṭchardirdāhapīḍite||35||
ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti-----------||36||

Sarvāṅgasundarā

madyodbhava ityādiṣvartheṣu peyāṃ necchanti, munaya iti śeṣaḥ| madyenodbhavo yasya tasmin madyodbhave jvare, tathā madyanitye puruṣe, tathā kaphe pittasthānagate sati, tathā grīṣmakāle, tathā tayorvā+adhikayoḥ, tayoriti pittakaphau parāmṛśyete, pittakaphayoścādhikayoḥ, pittasthānagate kapha ityastayoreva prakṛtatvāt, tathā tṛṭchardirdāhaiḥ samuditaiḥ pīḍite puruṣe yo jvarastasmiṃśca, pratyekaṃ tu tṛḍārte+anujñātaiva, āsvedanidrastṛṣṇātrta ityukteḥ, dāhārte+api sṛṣṭaviḍbahupitto vetyāha, tathā yasyordhvaṃ pravṛtte rakte jvarastasmiṃśca peyāṃ necchhanti| teṣu tarhi kiṃ kāryam ? ityāha-

Āyurvedarasāyana

niṣiddhapeyasya tarpaṇamāha-teṣu tviti| lājatarpaṇaṃ-lājacūrṇakṛtamartham| saṅgrahe tu (ci.a. 1)-"drākṣādāḍimakāśmaryapathyāpīluparuṣakaiḥ| jvaraghnaistoyamṛditairadbhirvā lājatarpaṇān| pibetsusūkṣmarajasaḥ" iti| tatra tarpaṇaśabdena saktvaḥ| te ca lājānām|

Aṣṭāṅgahṛdayasaṃhitā

--------------------------------------teṣu tu||36||
jvarāpahaiḥ phalarasairadbhirvā lājatarpaṇān||36||
pibetsaśarkarākṣaudrān-----------------------||37||

Sarvāṅgasundarā

teṣu punarviṣayabhūteṣu lājatarpaṇān-lājasaktūn, pibet,-peyāvasare na tu yavasaktūn pibet| jvarāpahaiḥ phalarasaiḥdrākṣādīnāṃ jvaraghnānāṃ phalānāṃ rasaiḥ-svarasaiḥ, athavā tadrasaiḥkvāthaiḥ| athavā, adbhiḥ-jalaiḥ, kvathitaśītalairityarthādgamyate| kimbhūtān lājatarpaṇān ? saśarkarākṣaudrān|

Aṣṭāṅgahṛdayasaṃhitā

-----------------------------tato jīrṇe tu tarpaṇe||37||
yavāgvāṃ vaudanaṃ kṣudvānaśnīyādbhṛṣṭataṇḍulam||37||
dakalāvaṇikairyūṣai rasairvā mudgalāvajaiḥ||38||

Sarvāṅgasundarā

tataḥ-tarpaṇapānādanantaraṃ, jīrṇe tarpaṇe, yavāgvāṃ veti yavāgūpānārhe nare yavāgvāṃ jīrṇāyāṃ, kṣudvān puruṣo-jātabubhukṣaḥ san, dvitīye+annakāla odanamaśnīyāt-bhuñjīta| kimbhūtam ? bhṛṣṭāstaṇḍulā yasmin| kiṃ kevalamodanaṃ bhuñjīta ? netyāha-daketyādi| dakalāvaṇikaiḥ-kulatthādīnāṃ sambandhibhiryūṣaḥ-kvāthaiḥ, odanamadyāt| athavā, avasthāvaśāt mudgalāvajairodanamadyāt| mudgalāvajarasairiti vaktavye rasairiti pṛthaṅnirdeśo lāvajarasānāṃ prādhānyajñāpanārtham| tathā lāvajarasāḥ saṃskāryāḥ saṃskārakāśca mudgāḥ, ata eva bahumātrāṇāṃ lāvānāmalpānāṃ ca mudgānāmatropayogaḥ kārya ityavatiṣṭhate| "nātimāṃ sāstanurasā dakalāvaṇikāḥ smṛtāḥ|" iti kecidāhuḥ| anyetvācakṣate,-"alpamāṃsapaṭusnehā dakalāvaṇikāḥ smṛtāḥ|" iti|

Āyurvedarasāyana

yūṣodanarasaudanāvāha-tato jīrṇe tviti| yasya tarpaṇamuktaṃ tasya tarpaṇe jīrṇe, yasya yavāgūruktā tasya yavāgvāṃ jīrṇāyāṃ, odanamaśnīyāt| jīrṇatvamapi vikāraḥ pākaḥ| sa ca dinatrayeṇa jāyate| tridinaṃ tarpaṇaṃ yavāgūṃ vā bhuktvā tato yūṣaudanaṃ tato rasaudanaṃ bhuñjītetyarthaḥ| mudgajairyūṣai rasaiḥ| lāvajairdakalāvaṇikaiḥ| dakaṃ-udakam, tena lavaṇena ca saṃskṛtaiḥ, akṛtairityarthaḥ| vāśabdādamudgalāvajairapi yathā sātmyaṃ dhānyāntaramāṃsāntarajaiḥ| yūṣairvā rasairveti vyākhyāne mudgalāvajairiti viśeṣaṇaṃ na ghaṭate, kramābhāvāt|

Aṣṭāṅgahṛdayasaṃhitā

ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā||38||

Sarvāṅgasundarā

iti-pūrvoktena prakāreṇa, prathamo jvarasya ṣaḍaho neyaḥ ativāhyaḥ, nānyo jvarasya sambandhī, ityayamiti nirdeśāllabhyate- kiṃ kurvatā bhiṣajā ṣaḍaho neyaḥ ? balaṃ rakṣatā, tathā doṣaṃ tatkāle sāmaṃ vātādyanyatamaṃ pṛthak saṃsṛṣṭaṃ sannipatitaṃ vā tajjvarakāraṇaṃ rakṣatā,-tatra tadrakṣāṃ kurvatā, yathā+asau doṣaḥ kṛcśrasādhyatāmasādhyatāṃ vā na yāti| atra ca yadi kila balarakṣārthaṃ santarpaṇaṃ kriyate tadā santarpaṇasyāmavṛddhihetutvāt sāmo doṣo vardheta, athāmadoṣakṣapaṇārthamapatarpaṇaṃ kurvīta tadā balahāniḥ syāt, tasmānmadhyamayā vṛttyā+avahitena vaidyenobhayaṃ rakṣatopakramaḥ kāryaḥ, nātrāvahelā kāryetyarthaḥ|

Āyurvedarasāyana

maṇḍādyupacāramupasaṃharati-ityayaṃ ṣaḍaho neya iti|

Aṣṭāṅgahṛdayasaṃhitā

tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate||39||
kaṣāyo doṣaśeṣasya pācanaḥ śamano+athavā||39||

Āyurvedarasāyana

auṣadhamāha-tataḥ pakveṣviti| tataḥ-ṣaḍahātparam| kaṣāyaḥ-svarasādiḥ apakvadoṣaśaṅkāyāṃ pācanaḥ, tadabhāve śamanaḥ| vṛddhijaśanam(?)| pakveṣu doṣeṣviti dinasaṅkhyānādarārtham| taduktistu kramakathanārtham|

laṅghanādyaiḥ-tiktasāvasānaistatkālocitairjvarakārisāmamalapaktṛhetubhiḥ, pakveṣu doṣeṣu tataḥ-ṣaḍahādūrdhvaṃ, kaṣāyaḥ praśasyate| mustāparpaṭakādiḥ pācanaḥ, prādhānyena pācanasaṃjñayā vihitatvāt| tathā vakṣyamāṇaḥ kaliṅgakādirarghaślokasamāpanaḥ (ślo. 48) pañcaprakāraḥ śamanaḥ praśasyate, prādhānyena śamanasaṃjñayā vihitatvāt| tathā chādhyeṣyate tantrakṛt (ślo. 51) "pañcaite santatādīnāṃ pañcānāṃ śamanā matāḥ|" iti| tadetadubhayaṃ-pācanaśabdaśrutyākṣipto mustāpaparṭakādiḥ śamanaśrutyākṣiptaḥ kaliṅgakādiḥ, kaṣāyaḥ-kvāthaḥ, praśasyate| kasya pācanaḥ ? ityāha-doṣaśeṣasya| ata eva pakveṣu doṣeṣu laṅghanādyairityalpapakveṣu pakvaprāyeṣvīṣadāmeṣu doṣeṣviti bodhyam| anyathā pakvasya pācanamayuktamiva syāt, piṣṭapeṣaṇanyāyenānarthakatvāt| tathā cāpakvaṃ yadvastujātaṃ tadagniḥ pachati, pahantamagniḥ pācanaḥ pācayāta| evaṃ ca pākyābhāvāt kimagniḥ pacatu ? kiṃ vā kaṣāyaḥ pācayatu ? ityanupapannamivaitatsyāt| yadā punarmustāparpaṭakādiḥ kaliṅgādiranyo vā kaścit kaṣāyastiktādyanyatamo vātādidoṣajvaraśāntyarthaṃ prayujyate tadā pācano bhavannapi śamanasaṃjñaḥ, na pācanasaṃjñaḥ| nanu, prathama eva dine tiktarasakaṣāyamanujajñe tantrakṛt| tathā covācha (ślo. 15)- "ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam| śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham||" iti| tatkathametat ? atrocyate| jvariṇaḥ prasaktatṛṣo+avaśyaṃ pānaṃ kiñcidvitaraṇīyam| na ca (pāne) madyekṣurasadadhimastvāranālakṣīrādīnāmatra yogyatve+api jvarasyaivaṃ vidhāni niṣaddhāni tantrakṛdbhiḥ, śiśirajalamapyāmadoṣasrotaḥsaṃrodhāgnisādādīnāvahet jvaraṃ gāḍhataraṃ kuryāt| tasmāt pānārthe tiktasādhitamuktamambvanumene| dravyāṇi cātra svalpamātrayaiva yojyā nītyanantarameva pratyapādi| kiñca jvaritastṛṣato jalaṃ bahauṣadhaṃ pātumapi na kṣameta| kiñca katipayānyeva ghanādīni jalasaṃskāreṇa pātumanumatāni, na sakalānyapi tiktānyanumatāni| kiṃtarhi ? viśiṣṭaprabhāvaṃ darśayanti ghanādīnyeva| viśiṣṭaprabhāvatvaṃ cānyatrāpi dravyāṇāṃ dṛṣṭam| yathā-śamīphalaṃ madhuramapi keśaghnam, tathā+amlamapyāmalakaṃ pittakaphaghnam, saindhavaṃ lavaṇamapi cakṣuṣyam, ityādyanyadapyūhyam| tasmāt ghanādīnāṃ pānīyasaṃskāropayogo navajvare+api hitaḥ|

Aṣṭāṅgahṛdayasaṃhitā

tiktaḥ pitte viśeṣeṇa prayojyaḥ, kaṭukaḥ kaphe||40||

Āyurvedarasāyana

yasmin doṣe yaḥ kaṣāyastamāha-tiktaḥ pitta iti| viśeṣeṇeti vacanāt kaphe+api, na tu vāte, viruddhatvāt|

Sarvāṅgasundarā

kaṣāya iti vartate| jvarasya prakṛtatvāt pitte-pittajvare, tiktakaṣāyakalpanāprakāraḥ prayojyaḥ| tiktaḥ pitte viśeṣeṇetyato viśeṣanirdeśādanyadoṣotthe+api jvare tiktarasādhiṣṭhito dravyakaṣāyo yathāvasthaṃ prayojyaḥ, na kevalaṃ pittajvarākhye, vyādhidoṣaghnatvāt| tathā tikto raso nisargata eva jvaraghnaḥ śāstre+asminpaṭhitaḥ| yathā (hṛ. sū. a. 10/14)- "tiktaḥ svayamarociṣṇuraruciṃ kṛmitṛḍviṣam| kūṣṭhamūrcchājvarotkledadāhapittakaphān jayet||" iti| munirapyavocat (cha. sū. a. 2643)- "tikto rasaḥ svayamarochiṣṇurarochakaghno viṣaghnaḥ krimighno mūrcchādāhapraśamanastṛṣṇāpraśamanastvaṅmāṃsayoḥ sthirīkaraṇo jvaraghnaḥ" ityādi| tasmādraseṣu yathā tiktarasasya jvaraghnatvaṃ tathā nānyeṣāṃ rasānāmityavehi| guḍūchyādeśca dravyasya tiktarasatvādeva jvaraghnatvasya pratipāditatvāt punaryajjvaraghnatvamuktaṃ tachchaktyutkarṣāyeti bodhyam| guḍūchyāśca muni(?)guṇānāha| yathā (saṅgrahe a. 12)- "tiktā+amṛtā tridoṣaghnī grāhiṇyuṣṇā rasāyanī| dīpanī jvara tṛḍdāhakāmalāvātaragktanut||" iti| evamanyeṣāmapi dravyāṇāmādheyasāmarthyādyutkarṣasiddhamapi yat punaruchyate, tatteṣāṃ tasya karmaṇaḥ śaktyutkarṣārthaṃ bodhyam| kaṭuka ityādi| kaṭukarasādhiṣṭhito jvaraghnadravyaviśeṣajaḥ kvāthaḥ kaphe-kaphajvare prayojyaḥ, na tu yaḥ kaśchitkaṭukadravyakaṣāyaḥ, sarvasya jvaraghnatvānupapatteḥ| yasmāddravyaprabhāvādviśiṣṭameva kaṭurasādhiṣṭhitaṃ kimapi yad dravyaṃ tajjavaraghnamiti mantavyam| etadeva tasmāchchāyaṃ granthakṛt "kaphe kaṭuko yojyaḥ" iti jagāda|

Aṣṭāṅgahṛdayasaṃhitā

pittaśleṣmaharatve+api kaṣāyaḥ sa na śasyate||40||
navajvare, malastambhātkaṣāyo viṣamajvaram||41||
kurute+arucihṛllāsahidhmādhmānādikānapi||41||

Āyurvedarasāyana

kaṣāyaṃ jvare niṣedhati-pittaśleṣmaharatve+apīti| kaṣāyaḥ-kaṣāyarasasya kaṣāyaḥ| niṣedhātikrame doṣamāha-malastambhāditi| saṅgrahe tu (ci.a. 1)-"na cyavante na pacyante kaṣāyastambhitā malāḥ| tiryaggatā vimārgā vā varddhayantyapi ca jvaram|| vahvāmakaphavātatvācśūlānāhādikānapi|" iti|

Sarvāṅgasundarā

kaṣāyaḥ-kaṣāyarasādhiṣṭhitadravyajaḥ kaṣāyaḥ, sa pittaśleṣmaharatve+api navajvare,-taruṇajvare, na śasyate| kutaḥ ? ityāha-maletyādi| kaṣāyo hyatra yojito malastambhātkāraṇāt viṣamajvaraṃ-satatādikaṃ, kurute| kaṣāyastambhitā hi malāḥ koṣṭhamapratipannatvāt samyakpākamayāntaḥ sandhistotolīnāḥ kaṣāyapānavihitavegā aśaktatvādviṣamameva jvaraṃ kurvanti| yadi hi teṣāṃ kaṣāyadānena śaktihānirna kṛtā syāt tadā santatameva jvaraṃ kuryuḥ| tasmāt svalpatvāt satatādikaṃ viṣamajvaraṃ kartumeṣāṃ yuktam| nanu, pittaśleṣmaharatvepītyanartham| yataḥ "kaṣāyaḥ pittakaphahā" (hṛ.sū.a.10120) iti pūrvamuktam| astyevaitat| arthaviśeṣajñāpanārthaṃ tu punaruktam| navajvare-ekadoṣaje sannipātaje vātakaphaje vātapittaje, kevalaṃ kaṣāyo na śasto+api tu pittaśleṣmajvare+api na śastaḥ, tasmāt pittakaphaje+api jvare nāyaṃ yojya ityarthaḥ| tathā, kaṣāyo+ayaṃ yojito na kevalaṃ viṣamajvaraṃ karoti, yāvadarucyādīśca karoti| atrāpi malastambhāditi sambadhyate| tena yadyapyādiśabdenāniyatarupāṇāmanekānāvyādhīnāṃ grahaṇaṃ prāptam, tathā+api malastambhādye vyādhaya utpadyante+arucyādirūpāsteṣāmeveha grahaṇārthamevaṃ sambandhaḥ kṛtaḥ| tathā, viṣamajvarārucihṛllāsahidhmādhmānādikānapītyekavibhaktyaiva nirdeśaḥ kartuṃ vyavacchadya pṛthaṅknirdeśo yaḥ kṛtastenedaṃ dyotyate,-kaṣāyaḥ prayojito+avaśyameva viṣamajvaraṃ kurute, arucyādīn punarnāvaśyaṃ kurute, iti| tadevaṃ kaṣāyo rasaviśeṣo malastambhādeva navajvare niṣidhyate, na tu kalpanāvaśāt| tathā ca muniḥ (ca. ci. a. 31160)- "yaḥ kaṣāyaḥ kaṣāyastu sa varjyastaruṇe jvare| na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate||" iti|

Sarvāṅgasundarā

saptāhādanantaramaṣṭame+ahnayauṣadhaṃ-jvaraghnaṃ yathāyogyaṃ ṣṛtādikalpanayā kalpitaṃ, yojyamiti kicidevācāryā āhuḥ| anye tu daśāhādūrdhvamauṣadhaṃ-mustāparpaṭakādikaṃ, yojyamāhuḥ| kecidācāryā laghvannabhuktasya narasyauṣadhaṃ yojyamityāhuḥ| laghvannaśabdena peyādikaṃ bhaṇyate, odanatastasya laṅutvokteḥ| laghvannaṃ bhuktaṃ yenāsau laghvannabhuktaḥ| āhitāgnyāditvānniṣṭhāntasya paranipātaḥ| "paramatamapratiṣiddhamanumatameva" iti sarvametat pramāṇam, avasthāvaśena prayogārhatvāt| āmolbaṇe tu na-āmādhikajvariṇi puruṣe punarauṣadhaṃ jvaraghnaṃ mustāparpaṭakādikaṃ ṣaḍahādūrdhvaṃ saptāhāt daśāhādvā na yojyam| kimiti cet ? āha-

Aṣṭāṅgahṛdayasaṃhitā

saptāhādauṣadhaṃ kecidāhuranye daśāhataḥ||42||
kecillaghvannabhuktasya yojyamāmolbaṇe na tu||42||

Āyurvedarasāyana

uktamauṣadhakālaṃ matāntareṇa nirākurute-saptāhādauṣadhamiti| laghvanna-maṇḍādi, ṣaḍahādanantaraṃ avadhitrayamapyaprayojakam| yāvadāmolbaṇastāvadauṣadhaṃ na yojyam|

Aṣṭāṅgahṛdayasaṃhitā

tīvrajvaraparītasya doṣavegodaye yataḥ||43||
doṣe+athavā+atinicite tandrāstaimityakāriṇi||43||
apacyamānaṃ bhaiṣajyaṃ bhūyo jvalayati jvaram||44||

Āyurvedarasāyana

svasiddhānte yuktimāha-tīvrajvaraparītasyeti| dvividho hyāmolbaṇo jvaraḥ-apakvaḥ pacyamānaśca| tatra prathame+arthe pacyamānasyoktiḥ, apakvasya dvitīye| ubhayorapi prayuktamauṣadhamapacyamānaṃ punarjvaraṃ jvalayati|

Sarvāṅgasundarā

tīvrajvareṇa parītasya jvariṇaḥ puṃso doṣavegodaye doṣasya-āmādyākhyasyolbaṇasya, vego-mustāparpaṭakādinotkleśāt, doṣavegaḥ, tasyodayaḥ-prādurbhāvo, doṣavegodayaḥ| athavā, ulbaṇāmasya vātāderdoṣasya vegodayaḥ, tasmin doṣavegodaye sati| athavā tathaiva doṣe-āmākhye, atinicite-atiśayena sañcayaṃ prāpte, vātādau va doṣa ulbaṇe| ata eva tandrāstaimitye+avaśyaṃ karoti tasmin tandrāstaimityakāriṇi| yato-yasmāt, tadānīmāmacśannapāvakenāpachyamānaṃ bhaiṣajyaṃ-auṣadhaṃ mustāparpaṭakādiśṛtādikalpanākalpitaṃ, tadauṣadhaṃ prayuktaṃ bhūyaḥ-punarapi, jvaraṃ jvalayati-uttejayati na śamayati| tasmādāmolbaṇe jvare na ṣaḍahādūrdhvaṃ nāpi saptāhānna ca daśāhādūrdhvaṃ bhaiṣajyaṃ yojyam| kadā tarhi yojyam ? ityāha-

Aṣṭāṅgahṛdayasaṃhitā

mṛdurjvaro laghurdehaścalitāśca malā yadā||44||
acirajvaritasyāpi bheṣajaṃ yojayettadā||45||

Sarvāṅgasundarā

mṛdurjvaraḥ-upadravamṛdutayā| laghuḥ-paṭuḥ dehaḥ| calitā malāḥ-mūtrapurīṣādayaḥ| mṛdurjvara ityādilakṣaṇāvasthā yadā bhavati tadā+asyāmavasthāyāmacirajvaritasyāpi-anitikrāntaṣaḍahasyāpi, bhaiṣajyaṃ yojyam| apiśabdāt kiṃ punaḥ ṣaḍahe+apyatīte jvaritasyaivaṃlakṣaṇāyāmavasthāyamutpannāyāṃ tadauṣadhaṃ ca na yojyam ? ityevaṃ vyādhyavasthā kālato garīyasītyuktaṃ bhavati| atha tadauṣadhamāha-gh

Āyurvedarasāyana

auṣadhayogyāṃ jvarāvasthāmāha-mṛdujvara iti|

Aṣṭāṅgahṛdayasaṃhitā

mustayā parpaṭaṃ yuktaṃ śuṇṭhyā duḥsparśayā+api vā||45||
pākyaṃ śītakaṣāyaṃ vā pāṭhośīraṃ savālakam||46||
pibettadvcchabhūnimbaguḍūcīmustanāgaram||46||

Sarvāṅgasundarā

mustayā saha parpaṭaṃ yuktamathavā śuṇṭhyā dhanvayāsena yuktaṃ pākyaṃ-śṛtaṃ, śītakaṣāyaṃ-śītakalpanākalpitaṃ, vā kṛtvā pibediti vakṣyamāṇena sambandhaḥ| pāṭhā cośīraṃ ca pāṭhośīraṃ vālakena saha śṛtaṃ śītaṃ vā pibet| svarasakalkaphāṇṭākhyakalpanābhyaḥ śṛtaśītākhyakalpanādvayakalpitasyāsya tathā sāmarthyasya dṛṣṭatvādetatkalpanāyugalamupanyastavān| vā samucchaye bhinnakrame| tadvadityādi| na kevalaṃ mustāparpaṭakaṃ pibet, tathā pāṭhośīraṃ savālakaṃ pibet, yāvadbhūnimbaguḍūcīmustanāgaramapi pibediti|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-auṣadhamāha-mustayā parpaṭaṃ yuktimiti| tacca pañcadhā,- mustāparpaṭam, śuṇṭhīparpaṭam, durālabhāparpaṭam, pāṭhāditrayam bhūnimbādicatuṣṭayaṃ ca| tacca pākyaṃ śītakaṣāyaṃ vā kṛtvā pibet| pākyaḥ-kvāthaḥ|

Āyurvedarasāyana

uktānāmauṣadhānāṃ viṣayaṃ vibhāgaṃ phalaṃ cāha-yathāyogamiti| yathāyogaṃ-yo yatra deśe kāle vā labhyaḥ, yatra jvare vā dravyaśaktiparyālocanayā yogyaḥ, sa tatra yojyaḥ, sa tatra yojyaḥ| siddhayoge tu (jvarādhikāre ślo. 82)- "nāgaraṃ devakāṣṭhaṃ ca dhānyakaṃ bṛahtīdvayam| dadyātpācanakaṃ pūrvaṃ jvaritāya jvarāpaham||" iti| saṅgrahe tu (ci.a. 1)-"pāṭhendrayavabhūnimbamustaparpaṭakāmṛtāḥ| jayantyāmamatīsāraṃ jvaraṃ ca samahauṣadhāḥ|| iti|

Aṣṭāṅgahṛdayasaṃhitā

yathāyogamime yojyāḥ kaṣāyā doṣapācanāḥ||47||
jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ||47||

Sarvāṅgasundarā

ime-pūrvoktā mustāparpaṭakādayaḥ kaṣāyāḥ, yathāyogaṃyogānatikrameṇa, yo yaḥ kaṣāyo yasmin jvare dātuṃ yuktaḥ sa tatra yojya iti yathāyogaṃ yojyāḥ| kiṃkriyā ete syuḥ ? ityāha-doṣapācanāḥ, doṣasya-āmākhyasya pakvaprāyasya, pācanāḥ| tantrāntare coktam-"prayuktaṃ pācayedāmaṃ yatatpācana mucyate| pittādijinnirāmasya yatsyāttacamanaṃ matam||" iti| atra mustāparpaṭasya pūrvamupanyāso jvaranāśanebhyo+anyebhyo+asya mustāparpaṭasya prādhānyapradarśanārthaḥ| tathā cācāryo+agnyāṇāṃ madhye "mustāparpaṭaka jvare" (hṛ. u. a. 40/48) iti nirdekṣyate| tasmānmustāparpaṭasyaiva jvaranāśane jyāyastvamityavehi, vyādhipratipakṣatvāt|

Aṣṭāṅgahṛdayasaṃhitā

kaliṅgakāḥ paṭolasya patraṃ kaṭukarohiṇī||48||
paṭolaṃ sārivā mustā pāṭhā kaṭukarohiṇī||49||
paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ||49||
kirātatiktamamṛtā candanaṃ viśvabheṣajam||50||
dhātrīmustāmṛtākṣaudramardhaślokasamāpanāṇ||50||
pañcate santatādīnāṃ pañcānāṃ śamanā matāḥ||51||

Sarvāṅgasundarā

kaliṅgakādayo+ardhaśokaiḥ samāpanaṃ yeṣāṃ te+ardhaślokasamāpanāḥ pañcaite pañcānāṃ santatādīnāṃ yathāsaṅkhyaṃ śamanā matāḥ munīnāmiti śeṣaḥ|

Aṣṭāṅgahṛdayasaṃhitā

durālabhāmṛtāmustānāgaraṃ vātaje jvare||51||
athavā pippalīmūlaguḍūcīviśvabheṣajam||52||
kanīyaḥ pañcamūlaṃ ca-----------------||52||

Sarvāṅgasundarā

durālabhādi pācanaṃ vātaje jvare, athavā pippalyādikaṃ vātaje jvare, kanīyo-bṛhatyādikaṃ, pañcamūlaṃ ca vātaje jvare, iti yojyam|

Sarvāṅgasundarā

sāmānyapācanānyuktvā viśeṣapācanāni kathayati| tatra vātajvarasyāha-durālabhāmṛtāmustānāgaramiti| durālabhādicatuṣkaḥ pippalīmūlādyaṣṭako vā|

Aṣṭāṅgahṛdayasaṃhitā

-------------------pitte śakrayavāghanam||52||
kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā||53||
sadhanvayāsabhūnimbaṃ---------------------||53||

Sarvāṅgasundarā

pitte-pittajejvare, śakrayavādayaḥ samākṣikā matāḥ| pittaje+api mustāparpaṭakaṃ dhanvayāsakirātatiktābhyāṃ sahita hitam|

Āyurvedarasāyana

pittajvarasyāha-pitte śakrayavāghanamiti| indrayavāditriko mustādicatuṣko vā|

Aṣṭāṅgahṛdayasaṃhitā

------------------vatsakādyo gaṇaḥ kaphe||53||
athavā vṛṣagāṅgeyīśṛṅgaberadurālabhāḥ||54||

Sarvāṅgasundarā

"vatsakamūrvībhārṅgī" (hṛ. sū. a. 15/33) ityādiḥ kaphe mataḥ| athavā vṛṣādiḥ| gāṅgeyī-mustā|

Āyurvedarasāyana

kaphajvarasyāha-vatsakādyo gaṇa iti| "vatsakamūrvābhārṅgī" ityādigaṇaḥ, vṛṣādicatuṣko vā| gāṅgeyīmustā| śṛṅgaberaṃ-śuṇṭhī|

Aṣṭāṅgahṛdayasaṃhitā

rugvibandhānilaśleṣmayukte dīpanapācanam||54||
abhayāpippalīmūlaśamyākakaṭukāghanam||55||

Sarvāṅgasundarā

rugvibandhādiyukte jvare+abhayādighanāvasānaṃ dīpanapācanam|

Sarvāṅgasundarā

saśūlavibandhasya kaphavātajvarasyāha-rugvibandhānilaśleṣmayukta iti| siddhayoge tu (jvarādhikāre ślo. 88)- "bilvādipañcamūlāmbu pācanaṃ vātaje jvare|| kaliṅgaṃ kaṭphalaṃ mustaṃ pāṭhā tiktakarohiṇī| pakvaṃ saśarkaraṃ pītaṃ pācanaṃ paittike jvare|| mātuliṅgaśiphāviśvakāyasthāgranthikodbhavam| kaphajvareśu sakṣāraṃ pācanaṃ vā kaṇādikam|| samsṛṣṭadoṣeṣu hitaṃ saṃsṛṣṭamatha saṃsṛṣṭamatha pācanam|" iti| atha śamanāni| tatra saṅgrahe (ci.a. 1)-"saguḍāḥ sārivādrākṣāśatāhvākaṇareṇukāḥ| kāśmaryasārivādrākṣātrāyamāṇāmṛtāguḍāḥ|| śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ| śarkarāmadhusaṃyuktāḥ samāṃsīmustadhānyakāḥ|| kṛṣṇāpunarnavādrākṣāśatāhvāguḍasārivāḥ| śāliparṇībalādrākṣāsārivācchinnasambhavāḥ|| āragvadho balā rāsnā kāśmaryaṃ madhukaṃ guḍaḥ| śatāvarīchinnaruhāsvaraso vā guḍānvitaḥ|| sakṛṣṇajīrakasitānāgaraścāmṛtārasaḥ| vātajvaraṃ jayatyāśu kevalo vā+amṛtārasaḥ|| bhārgīsaralagāṅgeyīdārukuṣṭhailavālukam| koṣṇaṃ guḍaghṛtopetaṃ pibedvā vātajejvare||' iti| siddhayoge tu (jvarādhikāre ślo.89)- "kirātābdāmṛtodīcyabṛhatīdvayagokṣuraiḥ| sasthirākalaśīviśvaiḥ kvātho vātajvarāpahaḥ||" iti| vaṅgasene tu (jvarādhikāre ślo. 227)-"pañcamūlībalārāsnākulatthaiḥ saha pauṣkaraiḥ| parvabhedaṃ śiraḥkampaṃ nihanti pavanajvaram|| darbhaṃ balāṃ gokṣurakaṃ pācayetpādaśeṣitam| śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham||" iti| iti vātajvaraḥ| atha pittajvaraḥ| tatra saṅgrahe (ci.a. 1)-"paṭolādiguḍūcyādī sūtroktau pittaje jvare| añjanādiḥ sakāśmaryaḥ sārivādiḥ saśakaraḥ|| sitāmadhukakāśmaryaśītośīraparūṣakam| guḍūcīsāritraḥrodhrakamalotpalaśakarāḥ| drākṣābhayātiktaghanaśamyākaphalapapaṭam| śyāmāparpaṭaduḥsparśātiktātikta bṛṣāsitāḥ|| śyāmā-priyaṅguḥ| śarkarātiktakaṭukātrāyamāṇābibhīrakam| guḍūcyāmalakairyuktaḥ kevalo vā+api parpaṭaḥ|| kaṣāyo vā himastiktadrākṣāmadhukanimbajaḥ| pittajvaraghnītiktā vā ślakṣṇapiṣṭā saśarkarā||" iti| vaṅgasene tu (jvarādhikāre ślo. 241)-"paṭolayavadhānyākamadhukaṃ madhusaṃyutam| hanti pittajvara dāhaṃ tṛṣṇāṃ cātipramāthinīm|| drākṣāragvadhayoścāpi kāśmaryasyāthavā jalam| paṭolābhayaniṣkvātho madhunā madhurīkṛtaḥ| tīvrapittajvarāmardī pānāttṛṭdāhanāśanaḥ|| ekaḥ parpaṭakaḥ śreṣṭhaḥ pittajvaradhināśanaḥ kiṃ punaryadi yujyeta candanodīcyanāgaraiḥ|| guḍūcīmustadhānyākamadhuka kaṭurohiṇī| tṛṣṇāśūlārucicchardipittajvaraharo gaṇaḥ| kirātāmṛtadhānyābdacandanośīraparpaṭaiḥ| sapadmakaiḥ kṛtaḥ kvātho hanti pittabhavaṃ jvaram| dāhahṛllāsamarucimutkleśavamathuklamān|| sasito niśi paryuṣitaḥ prātardhānyākataṇḍulakvāthaḥ| pītaḥ śamayatyacirādantardāhaṃ jvaraṃ ghoram|| candanaṃ madhukaṃ drākṣā kaṭukā sadurālabhā| candanādigaṇaḥ prokto hanyāddāhajvarārucīḥ|| mudgānāmañjalīcūrṇaṃ yaṣṭīmadhukamādhitam| pākyaṃ śītakaṣāyaṃ vā pibetpittajvarāpaham|| hnīberaṃ mustakaṃ dhānyaṃ candanaṃ yaṣṭikā+amṛtā| vṛṣośīrayutaḥ kvāthaḥ śarkarāmadhusaṃyutaḥ| raktapitta jayatyugraṃ tṛṣṇādāhajvarāpahaḥ|| bhūnimbātiviṣārodhraṃ mustakendrayavāmṛtam| vāsaka nāgaraṃ bilvaṃ kaṣāyo mākṣikānvitaḥ| saśvāsakāsaviḍbhedaraktapittajvarāpahaḥ|| pathyātailaghrutakṣaudraileho dāhajvarāpahaḥ| kāsāsṛkpittavīsarpaśvāsān hanti vamīrapi||" iti| iti pittajvaraḥ| atha kaphajvaraḥ| tatra saṅgrahe (ci. a. 1)-"kaphaje+ativiṣośīrapaṭolamaricakṣapāḥ| samūrvendrayavadvīpikuṣṭhanimbavacāguḍāḥ|| kṣapā-haridrā| saptacchadāmṛtānimbasphūrjātaṃ mākṣikānvitam| spūrjātaḥ-tindukaḥ| niśā trikaṭukaṃ tiktā nāgapuṣpaṃ kaliṅgakāḥ|| sārivātiviṣākuṣṭhaduḥsparśāmustaguggulu| parūṣa triphalā tiktā bījaṃ vṛkṣakajaṃ ghanaḥ|| nāgaratriphalāmustāmūrvāpāṭhāḥ samākṣikāḥ|" iti| vaṅgasene tu (jvarādhikāre ślo. 264)- "triphalātrivṛtāmustaṃ kaṭukaṃ sakaliṅgakam| paṭolāragvadha caiva rohiṇī citrakaṃ samam| kvāthaḥ kṣaudrayutaḥ śleṣmajvarakāsagalāmaye|| nimbaviśvāmṛtābhīruśaṭhībhūnimbapauṣkaram| pippalī bṛhatī ceti kvātho hanti kaphajvaram|| triphalāpaṭolavāsāchinnaruhātiktarohiṇīṣaḍgranthā| madhunā śleṣmasamutthe daśamūlīvāsakrasya vā kvāthaḥ|| āmalakyabhayā kṛṣṇā citrakaścetyayaṃ gaṇaḥ| sarvajvarakaphātaṅke bhedī dīpanapācanaḥ|| sindhuvāradalakvāthaṃ kaṇāḍhyaṃ kaphaje jvare| jaṅghayośca bale kṣīṇe karṇe ca pihite pibet|| kaṭphalaṃ puṣkaraṃ kṛṣṇā śṛṅgī ca madhunā saha| kāsaśvāsajvaraharaḥ śreṣṭho lehaḥ kaphāntakṛt|| kaphajvarārtastriphalāṃ pippalīṃ ca samākṣikām| kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet|| kaṭphalaṃ puṣkaraṃ śṛṅgī mustakaṃ kaṭukaṃ śaṭhī| samastānyekaśo vā+api ślakṣṇacurṇāni kārayet|| sārdrakasvarasakṣādraṃ lihyātkaphavināśanam| śūlānilārucicchardikāsaśvāsakṣayāpaham|| kṣaudropakulyāsaṃyogaḥ kāsaśvāsajvarāpahaḥ| plīhānaṃ hanti hikkāṃ ca bālānāṃ ca praśasyate|" iti| iti kaphajvaraḥ| atha saṃsargajāḥ| tatra saṅgrahe (ci.a. 1)- saṃsargasannipāteṣu miśrānetānvikalpayet|" iti|

Āyurvedarasāyana

vātapittajvare śamanamāha-drākṣāmadhūketi| mṛṇālaṃ-bisam| cūrṇapalopetamuṣṇodakacatuṣpalaṃ śītaṃ vastrapūtaṃ-phāṇṭaḥ| himaḥ-śītakaṣāyaḥ| madhusitālājānāṃ mithaḥ samānāṃ peyatvānupaṅātena prakṣepaḥ|

Aṣṭāṅgahṛdayasaṃhitā

drākṣāmadhūkamadhukatodhrākāśmaryasārivāḥ||55||
mustāmalakahrīberapadmakesarapadmakam||56||
mṛṇālacandanośīranīlotpalaparūṣakam||56||
phāṇṭo himo vā drākṣādirjātīkusumavāsitaḥ||57||
yukto madhusitālājairjayatyanilapittajam||57||
jvaraṃ madātyayaṃ chardiṃ mūrcchāṃ dāhaṃ śramaṃ bhramam||58||
ūrdhvagaṃ raktapittaṃ ca pipāsāṃ kāmalāmapi||58||

Sarvāṅgasundarā

drākṣādirayaṃ gaṇaḥ phāṇṭaḥ-"sadyo+abhiṣutapūtaḥ" (hṛ. ka. a. 6/11) ityevaṃlakṣaṇaḥ, tathā himaḥ-śīto vā, "rātriṃdrave sthitaḥ" (hṛ. ka. a. 6/10) ityevaṃlakṣaṇaḥ| tathā jātīkusumaiḥ sugandhīkṛto madhusitālājairyukto vātapittajaṃ jvaraṃ jayati, madātyayādiṃśca|

Aṣṭāṅgahṛdayasaṃhitā

pācayetkaṭukāṃ piṣṭvā karpare+abhinave śucau||59||
niṣpīḍito ṅṛtayutastadgaso jvaradāhajit||59||

Sarvāṅgasundarā

kaṭukāṃ pānīyena piṣṭvā karpare-mṛdbhṛṣṭakhaṇḍe, abhinave tathā śucau pācayet| tasyā raso niṣpīḍitaḥ sarpiryukto jvaradāhau jayati|

Āyurvedarasāyana

śamanāntaramāha-pācayetkaṭukāmiti| pāko+atra puṭakāvidhinā| saṅgrahe tu (ci.a. 1)-"gokaṇṭakabalādarbhāḥ sasitā vātapittaje| drākṣāmalakabhūnimbāḥ saguḍūcīśaṭhīguḍāḥ|| trāyāntīsārivādrākṣākāśmaryacśinnajāguḍāḥ| drākṣāmasūratrāyantīguḍūcīsārivābalāḥ||" iti| siddhayoge tu (jvarādhikāre ślo.116)-"triphalāśālmalīrāsnārājavṛkṣāṭārūṣakaiḥ| śṛtamambu harettūrṇaṃ vātapittodbhavaṃ jvaram|| [viśvāmṛtābdabhūnimbaiḥ pañcamūlīsamanvitaiḥ| kṛtaḥ kaṣāyo hantyāśu vātapittodbhavaṃ jvaram||] pañcamūlīhṛsvā| nidigdhikāmṛtārāsnātrāyamāṇābalānvitaiḥ| masūravidalaiḥ kvātho vātapittajvaraṃ jayet|| vidalāḥ-yantradalanajā avayavāḥ| guḍūcī parpaṭaṃ mustaṃ kirātaṃ viśvabheṣajam| vātapittajvare deyaṃ pañcabhadramidaṃ śubham||" iti| vaṅgasene tu (jvarādhikāre ślo. 292)- "balābhārgyamṛtairaṇḍacandanośīraparpaṭaiḥ| upakulyābdahrīberaiḥ kaṣāyaṃ ca pibettataḥ| parvabhedaṃ śiraḥkampaṃ vātapittajvaraṃ jayet|| nīlotpalamuśīraṃ ca balā padmakameva ca| kāśmarī madhukaṃ drākṣā madhūkāni parūṣakam| peyaḥ śītakaṣāyo+ayaṃ vātapittajvarāpahaḥ|| āragvadhaphalaṃ mustaṃ yaṣṭīmadhukameva ca| uśīramabhayā caiva haridrādārusāhvayā|| paṭolaṃ picumandaśca tathā kaṭukarohiṇī|eṣa siddhaḥ kaṣāyaḥ syādvātapittabhave jvare iti| iti vātapittajvaraḥ |

Aṣṭāṅgahṛdayasaṃhitā

kaphavāte vacātiktāpāṭhāragvadhavatsakāḥ||60||
pippalīcūrṇayukto vā kvāthaścśinnodbhavodbhavaḥ||60||

Sarvāṅgasundarā

vātaśleṣmaṇi kaṣāyakalpanayā kalpitā vacādayo matāḥ| athavā, guḍūcīsambhavaḥ kvāthaḥ pippalīcūrṇayuto mataḥ|

Āyurvedarasāyana

atha vātakaphajvaraḥ| tatra śamanamāha-kaphavāta iti| śamanāntaramāha-pippalīcūrṇayukto veti|

Aṣṭāṅgahṛdayasaṃhitā

vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ||61||
vātaśleṣmajvaraśvāsakāsapīnasaśūlajit||61||
pathyākustumbarīmustāśuṇṭhīkaṭtṛṇaparpaṭam||62||
sakaṭphalavacābhārṅgīdevāhvaṃ madhuhiṅgumat||62||
kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ||63||
kaṇṭhāmayāsyaśvayathukāsaśvāsānniyacśati||63||

Sarvāṅgasundarā

vyāghryādikvāthaḥ kaṇācūrṇasaṃyukto vātaśleṣmajvarādijit| sa0-pathyādi pācanaṃ siddhacūrṇaṃ madhuhiṅgubhyāṃ saṃyutaṃ kaphavātajvarādīn parākaroti|

Āyurvedarasāyana

śamanāntaramāha-vyāghrīśuṇṭhyamṛtākvātha iti| ā0 ra0-śamanāntaramāha-pathyākustumbarīti| siddhayoge (jvarādhikāre ślo. 134)- "pippalīpippalīmūlacavyacitrakanāgaraiḥ| dīpanīyaḥ smṛto vargaḥ kaphānilagadāpahaḥ|| pippalībhiḥ śṛtaṃ toyamanabhiṣyandi dīpanam| vātaśleṣmavikāraghnaṃ plīhaghnaṃ jvaranāśanam|| mustaparpaṭaduḥsparśāguḍūcīviśvajaṃ jalam| kaphavātārucicśardidāhaśophajvarāpaham|| daśamūlīrasaḥ peyaḥ kaṇāyuktaḥ kaphānile| avipāke+atinidrāyāṃ pārśvarukśvāsakāsake||" iti| vaṅgasene tu (jvarādhikāre ślo. 335)-"sabhūnimbāmṛtādāru kaṭphalaṃ kaṭukā vacā| kaṣāyaṃ pāyayedāśu vātaśleṣmajvarāpaham| parvabhedaśira śūlakāsārocakapīḍitam|| tṛṣṇānvite vātakaphajvarārte saśvāsakāsāruciviḍvibandhe| hitaṃ jalaṃ pācanadīpanaṃ ca paṭolaśuṇṭhīyavapippalīnām||" iti| iti vātakāphajvaraḥ|

Aṣṭāṅgahṛdayasaṃhitā

āragvadhādiḥ sakṣaudgaḥ kaphapittajvaraṃ jayet||64||
tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ||64||
paṭolātiviṣānimbamūrvādhanvayavāsakāḥ||65||

Sarvāṅgasundarā

"āragvadhendrayavādibhiḥ" (hṛ. sū. a. 15/17) mākṣikasahitaḥ kaphapittajvaraṃ jayati| tathā tiktādayaḥ kaphapittajvaraṃ ṅnanti|

Āyurvedarasāyana

atha pittakaphajvaraḥ| tatra śamanamāha-āragvadhādiriti| śamanāntaramāha-tatheti| saṅgrahe tu (ci.a. 1)- "vṛṣapuṣpacśadarasaḥ śarkarāmākṣikānvitaḥ| pittaśleṣmajvaraṃ hanti sāsṛk pittaṃ sakāmalam|| anantāviśvabhaiṣajyakaṭukātoyatoyadāḥ| jvaratṛṭbhramasammohadhūmakāmlakanāśanāḥ||" iti| anantā-durālabhā| siddhayoge tu (jvarādhikāre ślo. 122)-"kaṇṭakāryamṛtābhārgīnāgarendrayavāsakam| bhūnimbaṃ candanaṃ mustaṃ paṭolaṃ kaṭurohiṇī|| kaṣāyaṃ pāyayedenaṃ pittaśleṣmajvarāpaham| dāhatṛṣṇārucicśardikāsahṛtpārśvaśūlanut|| [guḍūcīnimbadhānyākaṃ padmakaṃ candanānvitam|] eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ| hṛllāsārocakacśardipipāsādāhanāśanaḥ|| saśarkarāmakṣamātrāṃ kaṭukāmuṣṇavāriṇā| pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam|| paṭolaṃ picumandaṃ ca triphalā madhukaṃ valā| sādhito+ayaṃ kaṣāyaḥ syātpittaśleṣmabhave jvare|| dīpanaṃ kaphavicśedi pittavātānulomanam| jvaraghnaṃ pācanaṃ bhedi śṛtaṃ dhānyapaṭolayoḥ||" iti| iti pittakaphajvaraḥ|

Aṣṭāṅgahṛdayasaṃhitā

sannipātajvare vyāghrīdevadāruniśāṅanam||65||
paṭolapatranimbatvaktriphalākaṭukāyutam||66||

Sarvāṅgasundarā

sannipātajvare vyāghryādikaṭukāntaṃ pācanam|

Āyurvedarasāyana

atha sannipātajvaraḥ| tatra śamanamāha-sannipātajvara iti|

Sarvāṅgasundarā

śamanāntaramāha-nāgaramiti| saṅgrahe tu (ci.a.1)-"mustā parpaṭakaṃ pathyā mṛdvīkā kaṭurohiṇī| trāyantīkaṇatanmūladrākṣāpathyāmadhūlikāḥ|| madhūlikā-jalajayaṣṭīmadhuḥ| triphalośīraṣaḍgranthāyaṣṭīmadhuganābalāḥ||" iti| siddhayoge tu (jvarā. ślo. 166)-"pañcamūlī kirātādirgaṇo yojyastridoṣaje| pittotkaṭe ca madhunā kaṇayā vā kaphotkaṭe|| vātapittajvarokto+ayaṃ navāṅgaḥ| ubhayaṃ daśamūlaṃ tu sannipātajvarāpaham| kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate| pippalīcūrṇasaṃyuktaṃ kaṇṭhahṛdgrahanāśanam|| ubhayaṃ-dvipañcamūlātmakam| cirajvare vātakapholbaṇe vā tridoṣaje vā daśamūlamiśraḥ| kirāratiktādigaṇaḥ prayojyaḥ śuddhārthine vā trivṛtāvimiśraḥ|| ādiśabdāt guḍūcīmustāśuṇṭhyaḥ| daśamūlamiśrasyaiva trivṛtāmiśravam| daśamūlī śaṭhī śṛṅgī pauṣkaraṃ sadurālabham| bhārgī kuṭajabījaṃ ca paṭolaṃ kaṭurohiṇī|| aṣṭādaśāṅga ityeṣa sannipātajvarāpahaḥ| kāsahṛdgrahapārśvārtiśvāsahikkāvamīharaḥ|| bhūnimbadārudaśamūlamahauṣadhābdatiktendrabījadhanikebhakaṇākaṣāyaḥ| tandrāpralāpakasanārucidāhamohaśvāsādiyuktamakhilaṃ jvaramāśu hanti|| muktāparpaṭakośīradevadārumahauṣadham| triphalā dhanvayāsaśca nīlī kampillakaṃ trivṛt|| kirātatiktakaṃ pāṭhā balā kaṭukarohiṇī| madhukaṃ pippalīmūlaṃ mustādyo gaṇa ucyate|| aṣṭādaśāṅgamuditametadvā sannipātanut| pittottare sannipāte hitaṃ coktaṃ manīṣibhiḥ| manyāstambha uroghāta uraḥpārśvaśirograhe|| bṛhattyau pauṣkaraṃ bhārgī śaṭhī śṛṅgī durālabhā| vatsakasya ca bījāni paṭolaṃ kaṭurohiṇī| bṛhatyādirgaṇaḥ proktaḥ sannipātajvarāpahaḥ| kāsādiṣu ca sarveṣu hitaḥ sopadraveṣu ca|| śaṭhī puṣkaramūlaṃ ca vyāghrī śṛṅgī durālabhā| guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī|| eṣa śaṭhyādiko vargaḥ sannipātajvarāpahaḥ| kāsahṛdgrahapārśvārtiśvāse tandryāṃ ca śasyate||" iti| vaṅgasene tu (jvarā. ślo. 443)- "daśamūlasya nikvāthaḥ kaṭphalādirajoyutaḥ| tulyārdrakarasaḥ pīto mṛtyukalpaṃ jvaraṃ jayet|| daśamūlīkaṣāyaṃ tu sapauṣkarakaṇānvitam| sannipātajvare deyaṃ śvāsakāsatṛṣānvite|| amṛtādaśamūlābhyāṃ sādhitaṃ vidhivajjalam| sannipātajvaraṃ hanyāntrayodaśavidhaṃ nṛṇām|| viśvaśaṭhīdaśamūlīchinnāpāṭhebhapippalīndrayavāḥ| sakirātatiktavāsāḥ śamayanti hṛtaujasaṃ sadyaḥ|| tryūṣaṇadaśamūlaśaṭhībhārgīchinnodbhavākvāthaḥ| pītaḥ śamayati sahasā jvaramugraṃ sannipātākhyam|| dvipañcamūlīṣaḍgranthāviśvagṛdhranakhīdvayāt| gṛdhranakhīdvayaṃ-kanthārikādvayam| kaphavātaharaḥ kvāthaḥ sannipātaharaḥ paraḥ|| siṃhāsyaparpaṭāriṣṭaṃ yaṣṭīdhānyākanāgaram| dārugragandhendrayavāḥ śvadaṃṣṭrā granthikaṃ tathā|| eṣāṃ kaṣāyamāhṛtya sannipātajvarī pibet| śvāsātisārakāsaghnaṃ śūlāruciharaṃ param|| kaṭphalaṃ triphalā dāru candanaṃ saparūṣakam| kaṭukāpadmakośīraṃ vipacetkārṣikaṃ jalam|| tatsannipātadāhaghnaṃ pītamātreyapūjitam| dīrghākālaprayuktānāṃ jvariṇāmamṛtopamam|| vyoṣābdatriphalāriṣṭapaṭolītiktavatsakaiḥ| sabhūnimbāmṛtāpāṭhaistridoṣajvarajijjalam|| tilvakaṃ trivṛtā dantī samulaṃ caturaṅgulam| pakvaṃ kaṣāyaṃ visrāvya nīlinīcūrṇamiśritam| sasarpiṣkaṃ pibettūrṇam sannipāte virecanam|| (ślo. 392)-vardhanairvā+api hīnasya hāpanairucchritasya vā| kaphasthānānupūrvyā sannipātajvare kriyā|| hīnasya vardhanāddhānirvṛddhayoriti niścayaḥ| hāpanādativruddhasya hīnayorvṛddhisambhavaḥ|| tataḥ samatvaṃ doṣāṇāmuraḥ sthānaṃ kaphasya tu| tatrasthānāṃ kriyā tadvaditi jvaravinirjayaḥ|| yathādoṣocchrayaṃ caiva jvarān śeṣānupakramet| nirharetpittamevādau jvareṣu samavāyiṣu| durnivārataraṃ taddhi jvarārteṣu viśeṣataḥ|| sannipāte kṣudhārtaṃ yo bhojayetpiśitaudanam| sa kathaṃ bhiṣagākhyātiṃ labhenmūḍho narādhamaḥ|| sannipāte tu dāhārtaṃ yaḥ siñcicchītavāriṇā| āturaḥ sa kathaṃ jīvedbhiṣagvā sa kathaṃ bhavet|| sannipāte ca kampantaṃ vilapantaṃ ca yo ghṛtam| pāyayedbhojayedvā+api tau ca syātāmu(tāṃ śu)bhau katham|| sannipātena tṛṣyantaṃ pārśvaruktāluśoṣiṇam| yaḥ pāyayejjalaṃ śītaṃ sa mṛtyurnaravigrahaḥ|| samudrataraṇaṃ hyetadvadanti bhiṣagīśvarāḥ| mṛtyunā saha yoddhavyaṃ sannipātaṃ cikitsitā|| sannipātārṇave magnaṃ yo+abhyuddharati mānavam|| kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so+arhati|| śleṣmanigrahamevādau kuryāvdyādhau tridoṣaje| niraste śleṣmaṇi hyasya srotaḥsūddhāṭiteṣu ca| lāghavaṃ jāyate sadyastṛṣṇā caivopaśāmyati|| laṅganaṃ vālukāsvedo nasyaṃ niṣṭhīvanaṃ tathā| avaleho+añjanaṃ caiva prāk prayojyaṃ tridoṣaje|| surasārjakaniryāsaḥ samadhuvyoṣasaindhavaḥ| mahāśleṣmānilodrekasaṃjñānāśavimokṣaṇaḥ||" [iti| siddhayoge tu (jva. ślo. 153) ]-"madhūkasārasindhūtthavacoṣaṇakaṇāḥ samāḥ| ślakṣṇaṃ piṣṭvā+ambhasā nasyaṃ kuryātsaṃjñāprabodhanam|| (ślo. 151)-mātuliṅgārdrakarasaṃ koṣṇaṃ trilvaṇānvitam| anyadvā siddhivihitaṃ nasyaṃ tīkṣṇaṃ prayojayet|| tena prabhidyate śleṣmā prabhinnaśca prasicyate| śirohṛdayakaṇṭhāsyapārśvaruk copaśāmyati|| (ślo. 147)-ārdrakasvarasopetaṃ saindhavaṃ kaṭukatrayam| ākaṇṭhaṃ dhārayedāsye niṣṭhīvecca punaḥpunaḥ|| tenāsya hṛdaye śleṣmā manyāpārśvaśirogalāt| līno+apyākṛṣyate śuṣko lāghavaṃ cāsya jāyate|| parvabhedo jvaro mūrcchā nidrākāsagalāmayāḥ| mūkhākṣigauravaṃ jāḍyamutkleśaścopaśāmyati|| sakṛddvitricatuḥ kuryāddṛṣṭvā doṣabalābalam| etaddhi paramaṃ prāhurbheṣajaṃ sannipātinām|| svinnamāmalakaṃ piṣṭvā drākṣābhiḥ saha saṃsṛjet| viśvabheṣajasaṃyuktaṃ madhunā saha lehayet|| tenāsya śāmyate mūrcchā kāsaḥ śvāsastathaiva ca|| kaṭphalaṃ pauṣkaraṃ śṛṅgī vyoṣaṃ yāsaśca kāravī| ślakṣṇacūrṇīkṛtaṃ caitanmadhunā saha lehayet|| eṣā+avalehikā hanti sannipātaṃ sudāruṇam| hikkāṃ śvāsaṃ ca kāsaṃ ca kaṇṭharodhaṃ niyacchati| etadyojyaṃ kaphodreke cūrṇamārdrakajai rasaiḥ|| sarveṣu sannipāteṣu na kṣaudramavacārayet| śītopacāri kṣaudraṃ syārcchitaṃ cātra virudhyate|| kriyābhistulyarūpābhiḥ kriyāsaṅkaryamiṣyate| bhinnarūpatayā tāstu na tu kurvanti dūṣaṇam|| (ślo. 154)-śirīṣabījagomūtrakṛṣṇāmaricasaindhavaiḥ| añjanaṃ syātprabodhāya sarasonaśilāvacaiḥ|| yadā tulyānilakaphau tāluklomagalāśritau| kuryāttāvadhikaṃ śoṣaṃ jihvāyāḥ kharatāṃ tathā|| tathā tāṃ sphuṭitāṃ jihvāṃ saṃśuṣkāṃ madhupiṣṭayā| drākṣayā saghṛtaṃ cāsya lepayetsannipātinaḥ|| svedodgame bhṛṣṭakulittha cūrṇanipātanaṃ śastamiti bruvanti|" iti| vaṅgasene tu (jva.ślo. 503)-"durge+ambhasi yathā majjadbhājanaṃ tvarayā budhaḥ| gṛhṇīyāttalamaprāptaṃ tathā+abhinyāsapīḍitam|| kāravīpuṣkarairaṇḍatrāyantīnāgarāmṛtāḥ| daśamūlīśaṭhīśṛṅgīvāsābhārgīpunarnavāḥ|| tulyā mūtreṇa niṣkvāthya pītāḥ srotoviśodhanāḥ| abhinyāsajvarāyāsamāśu ghnanti samuddhatam|| mātuluṅgāśmabhidbilvavyāghrīpāṭhorubūkajaḥ| kvātho lavaṇamūtrādyo+abhinyāsānāhaśūlanut|| vyāghrīdurālabhābhārgīśaṭhīśṛṅgi sapauṣkaram| pakvāmbu śleṣmahṛtpeyamabhinyāsapraśāntaye|| bhārgī puṣkaramūlaṃ ca rāsnā bilvaṃ samustakam| nāgaraṃ daśamūlaṃ ca pippalyāsu ca sādhitam| hiṅgvārdrakarasopetaṃ pippalīcūrṇasaṃyutam|| sannipātajvaraṃ ghoramabhinyāsaṃ ca dāruṇam| hṛtpārśvaśūlamānāhaṃ sadyaḥpītaṃ niyacchati|| bījapūrakabilbāśmabhedakaṃ bṛhatīdvayam| sakeśīkaṃ

Aṣṭāṅgahṛdayasaṃhitā

tathairaṇḍaṃ jale cāṣṭaguṇe śṛtam|| pakvagomūtrasaṃyuktaṃ biḍasauvarcalānvitam| hṛdbastiśūle sānāhe+apyabhinyāsajvare hitam|| dantīṃ dravantīṃ bṛhatīṃ sairaṇḍaṃ [ bījapūrakam| śyāmāṃ vyāghrīṃ ca niṣkvāthyābhinyāse bahuvarcasi|| siṃhī vyāghryamṛtā drākṣā ajājī sakaṭutrikam| śṛṅgīviḍaṅga ca samaṃ paktvā visrāvya sādhayet|| ghṛtāktaistaṇḍulairbhṛṣṭaiḥ peyāmuṣṇāṃ jvarī pibet| hikkī śvāsī ca kāsī ca tathā+abhinyāsapīḍitaḥ| vibaddhavātaviṇmūtre pānamasya prayojayet|| bṛhatī pauṣkaraṃ bhārgī śaṭhī śṛṅgī durālabhā| paktvā pānaṃ praśaṃsanti śleṣmā tenāsya śāmyati|| trivṛddhiśālātriphalākaṭukāragvadhaiḥ kṛtaḥ| sakṣāro bhedanaḥ kvāthaḥ peyaḥ sarvajvarāpahaḥ|| tiktā+abhayā trivṛttīrṇā trāyantī rājavṛkṣakaḥ| kṣārāḍhyaḥ saindhavopetaḥ kvātho bhedī jvarāpahaḥ|| śirīṣabījaṃ maricaṃ bastamūtreṇa tatsamam| añjanaṃ tadabhinyāse saṃjñābodhanamiṣyate|| mātuluṅgarasaṃ tasya hiṅguśuṇṭhīyutaṃ mukhe| dadyātprabodhanaṃ tīkṣṇaṃ kaṭutiktopasaṃhitam|| tvagelāpatrasuṣavībṛhatīkaṇṭakārikāḥ| marīcaṃ pippalī bilvaṃ ciribilvaṃ sacitrakam|| karañjabījaṃ mañjiṣṭhā trāyantī viśvabheṣajam| galaprabodhanaṃ śreṣṭhamabhinyāsajvarāpaham|| karañjavahnimañjiṣṭhātrāyantīviśvakūlakam| kūlakaṃ-paṭolam| bṛhatyau suṣavī vyoṣaṃ kvāthaḥ syādgalaśodhanaḥ|| ityabhinyasa uddiṣṭaḥ sarūpaḥ sacikitsitaḥ| cikitsite kṛte+apyevaṃ [yasya saṃjñā na jāyate| lalāṭe pādayorvā+api ] tasya dāhaḥ praśasyate|| (ślo. 490)-jyotiṣmatyāstathā tailaṃ mūlaṃ piṇḍālukasya ca| tandrīvināśanaṃ śreṣṭhaṃ nasya karmaṇi yojitam|| saindhavaṃ śvetamaricaṃ sarṣapaṃ kuṣṭhameva ca| bastamūtreṇa piṣṭāni nasyaṃ tandrīnivāraṇam|| asurāhnapataṅgasya viṭ cūrṇaṃ madhusaṃyutam| añjanādbodhayenmugdhaṃ tandritaṃ sannipātinam|| jātīpuṣpaṃ pravālaṃ ca rohiṇī maricaṃ vacā| saindhavaṃ bastamūtreṇa tandrīnāśanamuttamam|| ayorajaḥ śvetarodhramañjanaṃ maricaṃ tathā| gopittena samāyuktaṃ tandrīnāśanamuttamam||" iti| iti sannipātajvaraḥ|

Aṣṭāṅgahṛdayasaṃhitā

nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā||66||
sakāsaśvāsapārśvārtau vātaśleṣmottare jvare||67||

Sarvāṅgasundarā

nāgarādipācanaṃ vātaśleṣmādhike jvare kāsādīnnihanti|

Sarvāṅgasundarā

madhūkapuṣpādikaṃ kāle-śāstrokte, śītakaṣāyaṃ piban jvarān sarvān-ekadoṣadvidoṣajān, apohati| "upasargādasyatyūhyorveti vācyam" iti parasmaipadam| jātipallavā āmalakāni mustaṃ dhanvayāsakaṃ tadvat-pūrvavacśitakaṣāyaṃ kalpayitvā piban sarvān jvarān hanti| dhanvayavāsakaṃ ceti caśabdo+atra lupto draṣṭavyaḥ| tadetaiścaturbhirdravyairetat pācanam| kecittu dhanvayavāsakaṃ pṛthagevecśanti| tasmādetatkṛto+api kaṣāyaḥ pūrvavadvodhyaḥ|

Aṣṭāṅgahṛdayasaṃhitā

madhūkapuṣpamṛdvīkātrāyamāṇāparūṣakam||67||
sośīratiktātriphalākāśmaryaṃ kalpayeddhimam||68||
kaṣāyaṃ taṃ piban kāle jvarān sarvānapohati||68||
jātyāmalakamustāni tadvaddhanvayavāsakam||69||

Āyurvedarasāyana

atha jvarasāmānyam| tatra śamanamāha-madhūkapuṣpeti| tacca tridhā-madhukapuṣpādidaśakaṃ jātyāditrikaṃ dhanvayāsakaṃ ceti| trayo+api śītakaṣāyāḥ |

Aṣṭāṅgahṛdayasaṃhitā

baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam||69||

Sarvāṅgasundarā

tathā ca baddhaviṭ puruṣaḥ kaṭukādikaṃ kaṣāyaṃ pibediti vartate, na tu himamiti| śītasya malastambhahetutvādasya cauṣadhasya śodhanarūpatvāt| guḍā-sudhā, guḍa ityanye|

Āyurvedarasāyana

baddhaviṭkasya śodhanamāha-baddhaviḍiti| śītakaṣāye guḍaprakṣepaḥ| iti jvarauṣadhāni|

Aṣṭāṅgahṛdayasaṃhitā

jīrṇauṣadho+annaṃ peyādyamācaret-----------||70||

Sarvāṅgasundarā

jīrṇaṃ-pariṇataṃ, auṣadhaṃ yasya sa jīrṇauṣadhaḥ san, peyādyameva pūrvoktamannaṃ bhuñjīta| adyata ityannam, iti kṛtvā peyāderapyannatvam| ādiśabdena yūṣādiparigrahaḥ|

Āyurvedarasāyana

atha jvarauṣadhānantaraṃ pathyāni| tatra peyādyaṃ pathyamāha-jīrṇauṣadho+annamiti| tacca laṅghanānantarauṣadhadānaviṣayam| peyādyanantarauṣadhadāne rasaudanaparyantapathyasevāniṣpatteḥ punaḥ peyādikramasyānucitatvāt| ādyaśabdādyūṣaudanādayaḥ| siddhayoge tu (jva.ślo. 84)-"anulomo+anilaḥ svāsthyaṃ kṣuttṛṣṇā sumanaskatā| laghutvamindriyodgāraśuddhirjīrṇauṣadhākṛtiḥ| klamo dāho+aṅgasadanaṃ bhramo mūrcchā śirorujā| aratirbalahāniśca sāvaśeṣauṣadhākṛtiḥ|| auṣadhaśeṣe bhuktaṃ pītaṃ ca tathauṣadhaṃ ca śeṣe+anne| na karoti gadopaśamaṃ prakopayatyanyarogāṃśca||" iti|na ca sarvaḥ kaścitpeyādikramācaredityāha|

Aṣṭāṅgahṛdayasaṃhitā

---------------------------------śleṣmavānna tu||70||
peyā kaphaṃ vardhayati paṅkaṃ pāṃsuṣu vṛṣṭivat||70||

Sarvāṅgasundarā

śleṣmavānna tu-jīrṇauṣadho+api śleṣmavānnaraḥ peyādikaṃ nā śnīyāt| kim ? ityāha-peyetyādi| yataḥ peyā kaphaṃ vardhayati--vilīnarupasya kaphasya styānabhāvatāmutpādayantī saṃsthānaviśeṣamuparyuparibhāvatayopacayamutpādayati, na tu sā kaphaṃ sākṣādvardhayati, iti vardhayaterarthaḥ, anekārthatvāddhātūnāmiti, eṣacārtho+anurūpatantrakāradṛṣṭāntadarśanādavagamyate| tathā cāhapaṅkaṃ pāṃsuṣu vṛṣṭivaditi| yathā,-pāṃsuṣu vṛṣṭiḥ patitā na tu paṅkaṃ vardhayati-śithilarūpatāṃ pāṃsūnāmapāsya nibiḍarūpatāmiva teṣāmutpādayati| na pāṃsūn vṛṣṭirvardhayati-ādhikyaṃ nayati, na vardhayate+atrā(tyetya)rthaḥ| tantrakārasyārtha evaṃ vivakṣito bhaviṣyat tadānīmatraivaṃ spaṣṭameva dṛṣṭantamadarśayiṣyat| yathā-"peyā kaphaṃ vardhayati yathā vṛṣṭirnadījalam|" iti| tacca tantrakāro+amunaivānusāreṇāha-

Āyurvedarasāyana

śleṣmajvare peyāṃ niṣedhayati-śleṣmavānna tviti| peyāniṣedhe yuktimāha-peyā kaphaṃ vardhayati paṅkaṃ pāṃsuṣu vṛṣṭivat| śleṣmābhiṣavadehānāmiti| yathā pāṃsuṣu patitā vṛṣṭiḥ paṅkaṃ varddhāyati tathā śleṣmābhiṣave-kaphaklinne dehe, patitā peyā kaphaṃ varddhayati|

Aṣṭāṅgahṛdayasaṃhitā

śleṣmābhiṣyaṇṇadehānāmataḥ prāgapi yojayet||71||
yūṣān kulatthacaṇakakalāyādikṛtān laghūn||71||
rūkṣāṃstiktarasopetān hṛdyān rucikarān paṭūn||72||

Sarvāṅgasundarā

ābhiṣyaṇṇa iti, abhipūrvātsyandeḥ sravaṇārtho vyutpāditaḥ| śleṣmaṇā-srutirūpeṇaiva, abhiṣyaṇṇaḥ-klinna iva, deho yeṣāṃ te śleṣmābhiṣyaṇṇadehāḥ, teṣām, ato jvariṇāṃ prāgapi prathamapathyāvasare+api, yūṣān yojayet| kimuta śleṣmavataḥ puṃso jīrṇauṣadhasya yūṣānna yojayet ? ityapiśabdasyarthaḥ| kimbhūtān ? kulatthādikṛtān| tathā, laghūn| nanu, kulatthādīnāṃ laghutvāttatkṛtā yūṣā laghava eva bhaviṣyanti| tatkiṃ laghūnityanena ? atrocyate| śambīdhānyānāṃ madhye guravo+api rājamāṣamāṣādayaḥ santi, tannivṛttyarthametat| api ca, laghūnityanena yūṣaprakṛtidravyairalpaparimāṇaiḥ kṛtāniti dyotayati| yato+alpaparimāṇaiḥ kulatthādibhiḥ kṛtā laghutarāḥ syuḥ, tasmāllaghūniti yuktam| tathā, rūkṣān-ghṛtabharjanakādirahitān| tathā, tiktarasayuktān| tathā, hṛdyān-iṣṭarasagandhavarṇasparśayuktatvāccetasa āhlādakarān| tathā, rucikarān-jvariṇo+anyasya vā rociṣṇūn| tathā, paṭūn-salavaṇān|

Āyurvedarasāyana

peyāsthāne yūṣamāha-ataḥ prāgapīti| prāgapi-"yuktaṃ laṅghitaliṅgaistu taṃ peyābhirupācaret|" (ślo. 24) ityatrāpi| laghūn-samyakpākena| rūkṣān-akṛtatvena dhānyasyānavatvena [ ca ]| paṭūn-saindhavayogena|

Aṣṭāṅgahṛdayasaṃhitā

raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ||72||
śleṣmottare vītatuṣāstathā vāṭīkṛtā yavāḥ||73||

Sarvāṅgasundarā

raktādyāḥ-"rakto mahān sakalamaḥ" (hṛ.sū.a.6/9) ityādayaḥ| tathā, ṣaṣṭikā vrīhyādayo+api, jīrṇāḥ-purāṇāḥ, hitāḥ-pathyāḥ| śleṣmottare-prabhūtaśleṣamaṇi jvare, vītatuṣāḥ-apanītatvaco, yavāśca pathyāḥ| kīdṛśāḥ ? vāṭīkṛtāḥ-bhṛṣṭavidalīkṛtā ityarthaḥ|

Āyurvedarasāyana

pathyayogyaṃ dhānyamāha-raktādyā iti| vāṭīkṛtāḥ-bādhatvaṃ nītāḥ| bādhatvaṃ-bhṛṣṭasya śakalīkaraṇam|

Āyurvedarasāyana

odanavidhimāha-odanastairiti| taiḥ-raktaśālyādibhiḥ, dvistrirvā sruto-yūḷitaḥ(?), udakāntaraprakṣepeṇa|

Aṣṭāṅgahṛdayasaṃhitā

odanastaiḥ sruto dvistriḥ prayoktavyo yathāyatham||73||
doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ||74||

Sarvāṅgasundarā

odanastaiḥ-raktāśālyādibhiḥ pūrvoktaiśca, kṛto jvariṇo yathāyathaṃ yo yasya dāne yogyaḥ sa tasya prayoktavyaḥ| kimbhūtaḥ ? dvistriḥ sruto-dvau vārau trīn vārān vā jalaṃ dattvā dhātaḥ| kathaṃ prayojyaḥ ? doṣadūṣyādibalena| jvaraghnaiḥ-jvarāpahairdravyaiḥ, kvāthaṃ kṛtvā, tena kvāthena sādhitaḥ| doṣasya-vātāderbalaṃ tathā dūṣyasya rasāderbalamapekṣya, ādigrahaṇāddeśakālavayaḥ sattvasātmyaśarīrāhārabalaṃ gṛhyate| ekāhādikānāṃ jvariṇāmakṛtapeyānāmeva kulatthamudgacaṇakādiyūṣā uktāḥ| samprati sāmānyena jvariṇāṃ kṛtapeyānāṃ yūṣādīnāha-

Aṣṭāṅgahṛdayasaṃhitā

mudgādyairlaghubhiryūṣāḥ kulatthaiśca jvarāpahāḥ||74||

Sarvāṅgasundarā

mudgādyaiḥ-śimbīdhānyaiḥ, laghubhiḥ kṛtā yūṣāstathā kulatthaiḥ kṛtā yūṣā jvaraghnāḥ| mudgādyairityādiḥ prakāre| tena sujarā mudgacaṇakakulatthamakuṣṭamasūrādayo gṛhyante| mudgaśabdasyādau nirdeśa idaṃ bodhayati,-yūṣasādhye vyādhau bāhulyena mudgayūṣaḥ kāryaḥ, mudgānāṃ pathyatamatvāt| tathā covāca muniḥ (cha.sū.a.25/38)- "mudgaḥ śimbīdhānyānāṃ pathyatve śreṣṭhatamaḥ|" iti| nanu, mudgādyairityādiśabdenaiva kulatthā gṛhitā eva, kiṃ pṛthaṅnirdeśena ? brūmahe| kulatthayūṣasya jvaraviṣaye viralaḥ prayogaḥ kārya iti sūchayituṃ pṛthakkṛto nirdeśa iti| tathā cha kulatthā evaṃguṇāḥ (hṛ.sū.a.6/19)- "uṣṇāḥ kulatthāḥ pāke+amlāḥ śukrāśmaśvāsapīnasān| kāsārśaḥ kaphavātāṃśca ghnānti pittāsradāḥ param|| iti| evamuṣṇatvādamlavipākitvādatipittāsrakāritvāt kulatthānāṃ yūṣo bahudravyaparimāṇo bahumātropayukto jvarasya na śāntaye sampadyate, pratyuta vṛddhaye syāditi sambhāvyate, pittaviruddhatvāt| tasmādalpaparimāṇadravyasādhito+alpamātrayā kulatthayūṣaḥ śleṣmādyupaśamakṛdyāvanmātraḥ syāttāvāneva prayojyata iti sthitam|

Āyurvedarasāyana

yūṣadravyāṇyāha-mudgādyairiti|

Aṣṭāṅgahṛdayasaṃhitā

kāravellakakarkoṭabālamūlakaparpaṭaiḥ||75||
vārtākanimbakusumapaṭolaphalapallavaiḥ||75||
atyantalaṅubhirmāṃsairjāṅgalaiśca hitā rasāḥ||76||
vyāghrīparūṣatarkārīdgākṣāmalakadāḍimaiḥ||76||
saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ||77||
sitāmadhubhyāṃ prāyeṇa saṃyutā vā kṛtākṛtāḥ||77||

Sarvāṅgasundarā

kāravellakādibhī rasā jvare hitāḥ| munistu kāravellakādīnāṃ śākatvamevecśati (ca.ci.a.31187)| kharaṇāde+apyuktam-"paṭolaṃ saphalaṃ nimbaṃ karkoṭakakaṭhillakam| śākaṃ parpaṭakaṃ ca syāt" iti| tathā jāṅgalaiḥ-jāṅgaladeśaprāṇijaistadabhāvāttattulyairanyadeśaprāṇijairapi, maṃsairhitā rasā vyāghryādibhiḥ saṃskṛtāstathā pippalyādibhiḥ saṃyutā iti vakṣyamāṇena sambandhaḥ| saṃskāramātrayogabhājaḥ pippalyādayo+atra yojya ityarthaḥ| prāyeṇa kecideva sitāmadhubhyāṃ yuktā avasthāvaśāt, na tu sarva eva| kimbhūtā rasā yūṣāścaivaṃvidhāḥ kāryāḥ ? kṛtākṛtāḥ| pānakadāḍimājājīśuṇṭhyādyairapi saṃskṛtā yūṣā rasāśca-kṛtāḥ| viparītāstvataḥ-akṛtāḥ|

Āyurvedarasāyana

khaladravyāṇyāha-kāravellaketi| nimbasya kusumam| paṭolasya phalaṃ pallavaśca| rasā iti vakṣyamāṇamatrayojyam| khalatvaṃ tu dhānyamāṃsetarakṛtatvāt|| rasadravyāṇyāha-atyantalaṅubhiriti| yūṣādīnāmupakaraṇadravyāṇyāha-vyāghrīparūṣeti| tāni ca vyāghryādīni trayodaśa| prayeṇaitānyanyānyapyavasthāvaśāt prayojyāni| te tu yūṣādayaḥ saṃskṛtāḥ saṃyutā vā kāryāḥ| prakṣepyāpanayanena saṃskṛtatvam, anapanayanena saṃyutatvam| prakṣepaśca yathāyogaṃ kvathanakāle kvathanānantaraṃ vā| snehena viśiṣṭāḥ-kṛtāḥ, aviśiṣṭāḥ-akṛtāḥ, kaṭupaṭvamlānāmuktatvāt|

Aṣṭāṅgahṛdayasaṃhitā

anamlatakrasiddhāni rucyāni vyañjanāni ca||78||
acśānyanalasampannāni-----------------------||78||

Sarvāṅgasundarā

anamlena takreṇa siddhāni| tathā, rucyāni-abhyavahartumabhilaṣitāni| tathā, acchāni-tanūni na ghanāni| tathā, analasampannāni-vahnipakvāni| keciddhi takramapakvamevācchīkṛtya saṃskṛtya ca śuṇṭhījīrakādinā+abhyavaharanti tanniṣedhāyaitaduktam| evaṃvidhāni vyañjanāni-temanāni rasakaṣāyāṇī, odanena sahābhyavahartavyāni|

Āyurvedarasāyana

vyañjanavidhimāha-anamlatakrasiddhānīti| vyañjanāni-śākāni| acchāni-ghanāni| analasampannāni-supakvāni|

Āyurvedarasāyana

anupānānyāha-anupāne+apīti| tāni-vyañjanāni pānayogyāni kṛtāni|

Aṣṭāṅgahṛdayasaṃhitā

---------------------anupāne+api yojayet||78||
tāni kvathitaśītaṃ ca vāti madyaṃ ca sātmyataḥ||79||

Sarvāṅgasundarā

anupāne+api-āturasya paścātpāne+api, tāni yojayet| tathā kvathitaśītaṃ ca vāri madyaṃ ca, sātmyataḥ-sātmyavaśāt, anupāne+api yojayet|

Sarvāṅgasundarā

sajvaraṃ naraṃ dinānte bhojayet,-athavā jvaramuktaṃ-acirakālajvaratyaktam| kimbhutaṃ bhojanaṃ bhojayet ? laghu,-mātrayā svabhāvāt (ca) ubhayathā yallaghu| kimityetasmin kāle laghu bhojayet ? ityāha-śleṣmetyādi| tadā-tasmindināntākhye kāle, śleṣmakṣayo yastena vivṛddha ūṣmā-svasvabhavo, yasyānalasya jāṭharāgrerasau śleṣmakṣayavivṛddhoṣmā+analaḥ| ata eva balavān tadā paktuṃ śaktaḥ|

Aṣṭāṅgahṛdayasaṃhitā

sajvaraṃ jvaramuktaṃ vā dinānte bhojayellaghu||79||
śleṣmakṣayavivṛddhoṣmā balavānanalastadā||80||

Āyurvedarasāyana

pathyagrahaṇakālamāha-sajvaraṃ jvaramuktaṃ veti| jvaramuktaṃ tu-ābalalābhāt| dinānte-pañcadaśe muhūrte| laghu-alpamātram| tadā-dinānte|

Aṣṭāṅgahṛdayasaṃhitā

yathocite+athavā kāle deśasātmyānurodhataḥ||80||

Sarvāṅgasundarā

athavā yathocite kāle sajvaraṃ jvaramuktaṃ vā+a+aturaṃ bhojayet| yasya yasya ya ucitaḥ-sātmyaḥ, āhārakālastasmin bhojayet| yathocite hi kāle prāyaḥ kṣudupagamo jāyate| kathaṃ bhojayet ? ityāha-deśetyādi| deśasātmyavaśāt taṃ bhojayet, naivameva| nanu, evaṃ yasya pūrvāhṇe kāle bhojanamucitaṃ tadā tasya bhojane dīyamāne ko guṇaḥ syāt ? ityāha-

Āyurvedarasāyana

dināntasyāpavādamāha-yathocite+athaveti| deśo-bhūmirdehaśca|

Aṣṭāṅgahṛdayasaṃhitā

prāgalpavahnirbhuñjāno na hyajīrṇena pīḍyate||81||

Sarvāṅgasundarā

yasmādalpavahniḥ-mandāgniḥ, pūrvāhṇe bhuñjāno+ajīrṇena na piḍyate-na bādhyate| adhunā sarpiḥpānakālaṃ nirūpayati-

Āyurvedarasāyana

apavādāpavādamāha-prāgalpavahniriti| yo+alpavahniḥ prāk-dinānte, bhuñjāno hi-sphuṭaṃ, ajīrṇena na bādhyate, anyathā bādhyate, tasmāddinānta eva bhuñjīta| amandavahniṃ prati pūrvo+apavādaḥ|

Aṣṭāṅgahṛdayasaṃhitā

kaṣāyapānapathyānnairdaśāha iti laṅghite||81||
sarpirdadyātkaphe mande vātapittottare jvare||82||
pakveṣu doṣeṣvamṛtaṃ tadviṣopamamanyathā||82||
daśāhe syādatīte+api jvaropadravavṛddhikṛt||83||
laṅghanādikramaṃ tatra kuryādākaphasaṅkṣyāt||83||

Sarvāṅgasundarā

kaṣāyasya-mustāparpaṭakādeḥ, pānaṃ kaṣāyapānam, tena| tathā, pathyānnaiḥ-peyāyūṣādibhiḥ, daśāha iti-anena prakāreṇa, laṅghite-atikrānte| tatheti prāyeṇa kṣīṇaḥ kaphaḥ sambhāvyate+ato daśāhe laṅghita ityuktam| āmajvarasaṃjñānivṛttistu ṣaḍahādūrdhvaṃ saptame+ahnyaṣṭame vā+ahani jvarasya jāyate| tathā ca muniḥ (ca. ci. a. 3/272)- "saptāhena hi pach \yante saptadhātugatā malāḥ| nirāmaścāpyataḥ prokto jvaraḥ prāyo+aṣṭame+ahani||" iti| tasmāt kaṣāyapānapathyānnairityādito daśāhe laṅghite kaphe mande-kṣīṇaprāye, sarpidadyāt| kimbhūte jvare ? vātapittottare,- vātapittādhike| asyāmavasthāyāṃ pakveṣu-nirāmeṣu vātādidoṣeṣu, sarpirdadyāt| pakveṣu sarpirdattamamṛtaṃ-mahāguṇamityarthaḥ| anyathā punaḥ apakveṣu doṣeṣu kaphottare, tatsarpirdattaṃ viṣopamaṃ-viṣatulyaṃ, daśāhe+atikrānte+api syāt| ato+asyāmavasthāyāṃ sarpirdattaṃ jvarasya tadupadravāṇāṃ ca vṛddhiṃ karoti, tasmādasyāmavasthāyāṃ sarpiḥpānamayuktam| tatra-kaphottare jvare sati, laṅghanādikramaṃ kuryāt| kiyantaṃ kālam ? ākaphasaṅkṣyāt,- yāvatkaphasya-jvarakāriṇo+adhikasya, saṅkṣyaḥ-samyak kṣayaḥ, na dhātukṣayo+api yāvat| yataḥ kaphajvare+api viḍaṅgādisarpirvakṣyati (ślo. 93)| atha jīrṇajvaracikitsāmāha-

Āyurvedarasāyana

asarpiṣkasya bhojanasyāvadhimāha-kaṣāyapānapathyānnairiti| pakveṣu doṣeṣu daśāhe+anatīte+apyamṛtopamaṃ sarpiḥ| apakveṣvatīte+api viṣopamam, jvaropadravavardhanāt| tatra-tathāvidhe cirapākajvare, laṅghanādikramameva kuryāt, na sasarpiṣkabhojanādiṣṭaṃ [bṛṃ]haṇakramam| siddhayoge tu pathye viśeṣa uktaḥ (jvarādhikāre ślo. 42)- "śramopavāsānilaje hito nityaṃ rasaudanaḥ|| mudgayūṣaudanaścāpi deyaḥ kaphasamutthite| sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ|| mudgāmalakayūṣastu vātapittātmake hitaḥ| mudgāmalakayūṣastu gāḍhaviṭke vidhīyate|| śuṣkamūlakayūṣastu kaphavātātmake hitaḥ| nimbakūlakayūṣastu hitaḥ pittakaphātmake|| kūlakaḥ-paṭolam| laghunā pañcamūlena pippalyā saha dhānyayā| mahatyā pañcamūlyā tu vyāghrīduḥsparśagokṣuraiḥ|| siddhāni bhiṣagannāni prayuñjīta yathākramam| vātapitte śleṣmapitte kaphavāte tridoṣaje|| (ślo. 164)-yavakolakulatthānāṃ mudgamūlakaśuṇṭhayoḥ| ekaikaṃ muṣṭimāhṛtya pacedaṣṭaguṇe jale|| pañcamuṣṭika ityeṣa vātapittakaphāpahaḥ| śasyate gulmaśūle ca śvāse kāse kṣaye jvare|| mūlakaśuṇṭhaḥ-śuṣkamūlakam| pañcamuṣṭikayūṣeṇa trikaṇṭakakṛtena vā| ādoṣaśamanātpathyaṃ trikaṇṭenaiva sādhayet|| mahādāho vidhātavyo yūṣaścaṇakasambhavaḥ| mustāparpaṭakairāto niryūhena prasādhitaḥ|| kaphapittajvaraharo yūṣo dhānyapaṭolayoḥ| (vaṅgasene jvarā. ślo. 416)-yavakoḷakulatthaistu mudgamūlakaśuṇṭhakaiḥ|| dhānyākaviśvaiḥ saṃyuktairyūṣo vātakaphāpahaḥ| saptamuṣṭika ityeṣa sannipātajvarāpahaḥ|| kaphavātāmadoṣaghnaḥ kaṇṭhahṛdvaktrośodhanaḥ||" iti| iti navajvaraḥ|

Aṣṭāṅgahṛdayasaṃhitā

dehadhātvabalatvācca jvaro jīrṇo+anuvartate||84||

Sarvāṅgasundarā

jīrṇaḥ-purāṇo jvaraḥ, anuvartate-anubadhnāti| kutaḥ ? dehadhātvabalatvāt| dehadhātavaḥ-tadārambhakā rasarudhirādayaḥ, dehagrahaṇādvātapittaśleṣmāṇo+api dhāraṇāddhātava ucyante| dehadhātūnāmabalatvaṃ-svalpatvam| tasmācca jīrṇo jvaro+anubadhnāti, na svabhāvamātrādeva, iti caśabdasyārthaḥ| jīrṇajvarasya śāntyarthaṃ dehabalādhānārthaṃ ca sarpiḥpānaṃ hitamiti pratipādayannāha-

Āyurvedarasāyana

atha jīrnajvaraḥ| tatra jīrṇajvarānuvṛttau hetumāha-dehadhātvabalatvācceti| dehasyābalavattvaṃ-srotasāmadṛḍhatvam| dhātūnāmabalatvaṃ-svasrotobhisañcaraṇāśaktiḥ|

Aṣṭāṅgahṛdayasaṃhitā

rūkṣaṃ hi tejo jvarakṛttejasā rūkṣitasya ca||84||
vamanasvedakālāmbukaṣāyalaṅubhojanaiḥ||85||
yaḥ syādatibalo dhātuḥ sahacārī sadāgatiḥ||85||
tasya saṃśamanaṃ sarpirdīptasyevāmbu veśmanaḥ||86||

Sarvāṅgasundarā

rūkṣaṃ yattejastajjvarakṛt| rūkṣamiti vacanāddehoṣmā jāṭharo+analo gṛhyate, tasyaiva jvarakṛttvāt| tathoktam (hṛ.ni.a.2/3)- "malāstatra svaiḥsvairduṣṭāḥ" ityādi yāvat| "jvaraṃ nirvartayanti te|" ityādi jāṭharānalasyaiva jvarakṛtatvam| tena jvarakṛtā rūkṣeṇa tejasā rūkṣitasya ca puṃsaḥ sarpiḥ saṃśamanam| caśabdāccānyasyāpi| ata evāha-vamanetyādi| vamanādibhī raukṣyakṛdbhiḥ kṛtaistadānīṃ yaḥ syāt-bhavet, atibalaḥ-pravṛddhatvādatisamartho dhātuḥ| ko dhātuḥ ? sahacārī,-yaḥ saha carati tacśīlo vātākhyo dhāturagninā saha carati| nanu, evaṃ parasparasahacarabhāvatve+agnirapi vāyunā saha carati, tato+agnisvabhāvatvāt pittākhyo+api dhāturiha sahacārī prāptaḥ, tannivṛttyarthaṃ sadāgatirityāha| sadāgatitvaṃ vāyorevānvarthatvenopapadyata iti pittasyāgrahaṇam| kiṃ kasya yathā saṃśamanam ? ambu veśmano-gṛhasya, dīptasya-jvalitasya, jalaṃ yathā|

Āyurvedarasāyana

sarpiḥprayoge yuktimāha-rūkṣamityādi| hi-yasmāt, jīrṇāvasthāyāṃ nirāmaṃ tejo jvaraṃ karoti| tena ca tejasā rūkṣitasya jvariṇaḥ, tathā vamanādibhirnavajvaropakramai rūkṣitasya, sahacārī-sakhā, punastadeva vardhayati| tato dhātūn nayati| tasya-tathānuvṛttasya jīrṇajvarasyānuvṛttau pradhānabhūtasya vāyoḥ, sarpiḥ saṃśamanam|

Āyurvedarasāyana

sarpirdānaṃ vidhatte-vātapittajitāmagnyamiti| yata evaṃ atastatsarpirdadyāt| sarpirpo+api tailaṃ vātaharamiti cettatrāha-vātapittajitāmagnyaṃ pittasaṃsṛṣṭaśśa(vā)tāyu(?)| jīrṇajvare tailamapyauṣadhasādhitaṃ tatheti cettatrāha-saṃskāraṃ cānurudhyate sutarām| ata eva yathāsvauṣadhasādhitamityuktam|

Aṣṭāṅgahṛdayasaṃhitā

vātapittajitāṃgryaṃ saṃskāraṃ cānurudhyate||86||
sutarāṃ taddhyato dadyādyathāsvauṣadhasādhitam||87||

Sarvāṅgasundarā

yasmāddhṛtaṃ sarveṣāṃ vātapittajitāmagryaṃ yathā na tathā+anyānyauṣadhāni vātapittajintīti| ata eva prāgabhyadhāt (ślo. 82)- "sarpirdadyātkaphe mande vātapittottare jvare|" ityādi| yasmāccha ghṛtaṃ saṃskāramanurudhyate-anuvartate| guṇāntarādhānaṃ-saṃskāraḥ| taṃ ca yasmāddhṛtaṃ suṣṭvatiśayavailakṣaṇyādanurudhyate-ātmasātkaroti| tailādirapi snehaḥ saṃskāramanuvartate| na tu yathā ghṛtaṃ svaśaityamajahadeva saṃskāramanuvartata iti| etaccha snehavidhau pratipāditameva| amumeva cha nyāyamaṅgīkṛtya munirapyavocat (ca.ni.a.1/40)-"nānyaḥ snehastathā kaścit saṃskāramanuvartate| yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam||" iti| hi-yasmāt, sutarāṃ saṃskāramanurudhyate ghṛtam, tasmāddhṛtaṃ jīrṇe vātapittottare nirvikalpaṃ dadyāt| kīdṛśam ? yathāsvauṣadhasādhitam,-yathāyathaṃ vyādhipratipakṣairauṣadhaiḥ pakvam|

Aṣṭāṅgahṛdayasaṃhitā

viparītaṃ jvaroṣmāṇaṃ jayetpittaṃ ca śaityataḥ||87||
snehādvātaṃ ghṛtaṃ tulyaṃ yogasaṃskārataḥ kapham||88||

Sarvāṅgasundarā

ghṛtaṃ viparītaṃ jvaroṣmāṇaṃ jayet| jvaranirvartaka ūṣmājāṭharo+analo, rūkṣatīkṣṇādiguṇaḥ sa paktisthānānnirasto jvaranirvartako ghṛtasya snigdhaśītatvādiguṇayogādviparītaḥ, evaṃ viparītaṃ jvaroṣmāṇaṃ ghṛtaṃ jayet| pittaṃ ca śaityataḥ-śaityāddhṛtaṃ jayet, na snehāt, "pittaṃ sasneha" (hṛ.sū.a.1/11) iti vacanāt| snehāt-snigdhatvāt, ṛtaṃ vātaṃ jayet na tu śaityāt, "śīto+anilaḥ" (hṛ.sū.a.1/11) iti vachanāt| kaphaṃ snigdhaśītatvādinā tulyaṃ yogasaṃskārābhyāṃ jayet| yogo-yuktiḥ kaphajvaraharairdravyaiḥ saha yojanā, saṃskāro-guṇādhānam, yogaśca saṃskāraścha yogasaṃskārau, tābhyāṃ ghṛtaṃ kaphaṃ jayet| nanu, viparītaṃ jvaroṣmāṇaṃ ghṛtaṃ jayediti na ghaṭate, ghṛtasyāgnivṛddhihetutvāt| tathā ca vakṣyati (hṛ.chi.a.10/68)-"snehameva paraṃ vidyāddurbalānaladīpanam| nālaṃ snehasamiddhisya śamāyānnaṃ sugurvapi||" iti| atrācakṣmahe| ghṛtaṃ snehanatvadīpanatvābhyāṃ vātaśamanaṃ kurvañjvaroṣmākṣepatvaṃ vātasya vinirvāya jvaroṣmaṇo+api raukṣyataikṣṇyādiyutasya ghṛtaṃ viparītaguṇatvācchamaṃ karoti, na vṛddhim| nanu, yathā snehādvātaṃ śamayati tathā tata eva snehātkimiti ghṛtaṃ samānaguṇatvāt pittaṃ śamayati ? bṛmaḥ| jīrṇajvare laṅghanādibhiratirūkṣeṇa jvaroṣmaṇā pittaṃ rūkṣmeva sampannaṃ snehabhāgaparikṣayānna sasneham, ataḥ kathaṃ kṛtvā jvarayatu ?| tacca ghṛtaṃ pittameva śamayati, na vātaṃ kopayati, dravyaprabhāvatvātsasnehanatvācca|

Āyurvedarasāyana

sarpiṣo vyādhiviparītatvaṃ hetuviparītatvaṃ cāha-viparītaṃ jvaroṣmāṇamiti| viparītaṃ-uṣṇam| jvaraṃ vātamapi viparītam| kaphastu śītatvāt snigdhatvācca tulyaḥ, tamapyuṣṇarūkṣayogasaṃskārājjayet|

Aṣṭāṅgahṛdayasaṃhitā

pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam||88||

Sarvāṅgasundarā

pūrve kaṣāyāḥ-prāguktāni pācanāni, saha ghṛtena prayuñjyāt| katham ? yathāmalaṃ-doṣānatikrameṇa|

Āyurvedarasāyana

uktaiḥ kvāthaiḥ sarpiḥpānamāha-pūrve kaṣāyā iti| yathāmalaṃ-yathādoṣam, vātajvare vātajvaraghnā ityādi| ye tu prāgeva sasarpiṣkā uktāḥ, te na jvare dānārtham, tatra ca na sarpiḥ pradhānaṃ cūrṇādyā vā, etatprayogāt| iha tu pradhānam, ata eva samena kvāthena peyam, bhāgānuktau samatvāt|

Aṣṭāṅgahṛdayasaṃhitā

triphalāpicumandatvaṅmādhukaṃ bṛhatīdvayam||89||
samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā||89||

Sarvāṅgasundarā

tripalādīni masūradalāni caiṣa kvātho ghṛtena sahopayojito jvarakāsahā syāt|

Āyurvedarasāyana

kāsopadravake jvare sarpiḥprayogamāha-triphaleti| masūradalāntāni kvāthyāni|

Āyurvedarasāyana

pippalyādisiddhaṃghṛtamāha-pippalīti| dhāvanī-kaṇṭakārī| tāmalakī-bhūmyāmalakī| himaṃ-candanam| pālanī-trāyamāṇā| sevyaṃ-uśīraṃ| atra ghṛte dravamudakam, pippalyādīnāṃ kalkaḥ|

Aṣṭāṅgahṛdayasaṃhitā

rdrākṣayā+ativiṣayā sthirayā ca||90||
ghṛtamāśu nihanti sādhitaṃ jvaramagniṃ viṣamaṃ halīmakam||91||
rvamathuṃ pārśvaśirorujaṃ kṣayam||91||

Sarvāṅgasundarā

pippalītyādibhirdravyaiḥ kalkīkṛtairghṛtacaturthāṃśaistoyena caturguṇena ghṛtāpekṣayā sādhitaṃ ghṛtamāśu jvaraṃ hanti, viṣamā gnyādīṃśca|

Āyurvedarasāyana

tailavakādighṛtānyatidiśati-tailvakamiti| tailvakaṃ-vātavyādhicikitsitoktaṃ "palāṣṭakaṃ tilvakato varāyāḥ" (a. 21/32) ityādi| tatra ca trivṛduktā, sā pratyākhyātā| tiktakādīni trīṇi pittajvare| tacca tiktakaṃ-kuṣṭhacikitsitoktaṃ "paṭolanimbakaṭukā" (a. 19/2) ityādi| vṛṣaghṛtaṃ-raktapittacikitsitoktaṃ "samūlamustakaṃ kṣuṇṇaṃ" (a. 2/40) ityādi| pālanikāghṛtaṃ-vidradhicikitsitoktaṃ "kuḍavaṃ trāyamāṇāyāḥ" (a. 13/13) ityādi|

Aṣṭāṅgahṛdayasaṃhitā

tailvakaṃ pavanajanmani jvare yojayetrivṛtayā viyojitam||92||
tiktakaṃ vṛṣaghṛtaṃ ca paittike yacca pālanikayā śṛtaṃ haviḥ||92||

Sarvāṅgasundarā

tailvakaṃ ghṛtaṃ-vātavyādhicikitsitoktaṃ (a.21/32), trivṛtayā rahita [ vātike jvare ] pibet| paittike jvare tiktakaṃ kuṣṭhacikitsitoktaṃ (a.19/2), tathā vṛṣaghṛtaṃ-raktapittacikitsitoktaṃ (a.2/40), atraiva vā vakṣyamāṇaṃ (ślo.94), yojayet| pālanikayā-trāyantyā, yaddhṛtaṃ pakvaṃ tacca pittajvare yojayet|

Aṣṭāṅgahṛdayasaṃhitā

vyoṣāgnisindhūdbhavayāvaśūkaiḥ||93||
palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacejjīrṇakaphajvaraghnam||93||

Sarvāṅgasundarā

viḍaṅgādibhiḥ palapramāṇaurghṛtaprasthaṃ kṣīratulyaṃ caturguṇajalaṃ pacet| taccopayuktaṃ jīrṇo yaḥ kaphajvarastaṃ hanti|

Āyurvedarasāyana

kaphajvaraghnaṃ ghṛtamāha-viḍaṅgasauvarcaleti| viḍaṅgādīnāṃ daśānāṃ kalkīkṛtānāṃ pratyekaṃ palam| ghṛtasya prasthaṃ-dvātriṃśatpalāni|

Aṣṭāṅgahṛdayasaṃhitā

guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya ca||94||
mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracśidaḥ||94||

Sarvāṅgasundarā

guḍūcyādīnāṃ pañcānāṃ pṛthkpṛthagrasakalkābhyāṃ siddhāḥ pañca snehāḥ jvaracśido-jīrṇajvaraghnāḥ syurityarthaḥ|

Sarvāṅgasundarā

guḍūcīghṛtādipañcakamāha-guḍūcyā rasakalkābhyāmiti| saṅgrahe tu (ci.a. 2)-"vāsāguḍūcītriphalātrāyamāṇāyavāsakāt| kvāthe kṣīre ca vipacejjvaraghnaṃ kalkitairghṛtam|| pippalīmustamṛdvīkācandanotpalanāgaraiḥ| balādurālabhāmustātrāyantīnimbaparpaṭam|| pañcamūlaṃ kanīyaśca kvāthayitvā ghrutaṃ pacet| sakṣīraṃ kalkitairdrākṣāmedāmalakaṣauṣkaraiḥ|| śaṭhītāmalakīyuktaistacca jvaraharaṃ param| kṣayakāsaśiraḥpārśvahṛcchūlāṃsābhitāpanut|| kulatthakolatriphalādaśamūlayavān pacet| dvipalān saliladroṇe pūte piṣṭvā+akṣikān kṣipet|| pañcakolakasaptāhvavayasthānimbatumbarūn| śaṭhīpuṣkaramūlārkamūlaprativiṣāvacāḥ|| kirātatiktakaṃ mustaṃ karkaṭākhyāṃ durālabhām| naktamālamubhe pāṭhe kaṭukāśigrutejinīḥ|| somavalkadvirajanīkaṇṭakīkaṇṭakārikāḥ| paṭolīhiṅgugojihvākembukaṃ madanājjaṭām|| lavaṇāni palāṃśāni kṣārānarddhapalonmitān| prasthaṃ cājyasya tatsiddhaṃ dīpanaṃ kaphavātajit|| hṛtplīhagrahaṇīgulmaśvāsakāsārśasaṃ hitam| dīrghajvarābhibhūtānāṃ jvariṇāmamṛtopamam|| vayasthā-guḍūcī| tejinī-mūrvā| somavalkaḥ-kaṭphalaḥ| kaṇṭakīvikaṅkataḥ| madano-rāṭhaḥ| kṣārān-yavakṣārasvarjikākṣāraṭaṅkaṇakṣārān| mañjiṣṭhātiviṣāpathyāvacānāgararohiṇīḥ| devadāru haridrāṃ ca droṇe+apāṃ pālikān pacet|| kvāthe+asmin sādhayetpiṣṭairghṛtaprasthaṃ picūnmitaiḥ| śṛṅgaverakaṇāhiṅgudvikṣārapaṭupañcakaiḥ|| tatkaphāvṛtasarvotthajvariṇāmamṛtopamam| vardhmahidhmāruciśvāsakāsapāṇḍuvikāriṇām|| galagrahapramehārśaḥplīhāpasmāraśoṣiṇām| udāvartaparītānāṃ mandāgnikrimikoṣṭhinām||" iti| siddhayoge tu (jvarādhikāre ślo. 253)- "daśamūlīrase sarpiḥ sakṣīre pañcakolakaiḥ| sakṣārairhanti tatsiddhaṃ jvarakāsāgnimandatām| vātapittakaphavyādhīn plīhānaṃ capi pāṇḍutām|| asya ṣaṭpalena datvā(?)sarpiḥ prastham, ṣaṭpalaḥ kalkaḥ, kṣīraṃ samam, arthāddaśamūlīrasastriguṇaḥ| pañcakolaiḥ sasindhūtthaiḥ pālikaiḥ payasā samam| sarpiḥprasthaṃ śṛtaṃ plīhaviṣamajvaragulmanut||" iti| vaṅgasene tu (jvarādhikāre ślo.731)- "kalyāṇakaṃ ṣaṭpalaṃ vā ghṛtaṃ jīrṇajvare pibet|| kukkuṭaṃ taruṇaṃ sadyaḥ śakṛtpādāsyavarjitam| tasya māṃsasya kurvīta śṛtaṃ palaśataṃ bhiṣak|| bṛhatī kaṇṭakārī ca śṛṅgī karkaṭakasya ca| badarāṇi kulitthāśca bhārgī hyāmalakaṃ tathā|| śakaṭī puṣkaraṃ mūlaṃ pañcamūlaṃ mahattathā| etattulāṃ ca saṅgṛhya taddvidroṇe+ambhasaḥ pacet|| pādaśeṣaṃ parisrāvya kaṣāyaṃ grāhayedbhiṣak| ṣaḍguṇaṃ kṣīramāhṛtya vipacettu ghṛtāḍhakam|| tatra kalkīkṛtaṃ dadyādāśvatthaṃ pañcamūlakam| tatsādhusiddhaṃ vijñāya śubhe bhāṇḍe nidhāpayet|| tasya kāle pibenmātrāṃ balaṃ doṣamavekṣya ca| jīrṇe tasmiṃstu bhuñjīta raktaśālyodanaṃ mṛdu|| jīrṇajvaropasṛṣṭānāṃ śuṣyatāṃ śvāsakāsinām| prayojyaṃ kaukkuṭaṃ sarpairyakṣmiṇāṃ viṣamajvare| lekhanaṃ bṛṃhaṇīyaṃ ca balavarṇāgnivardhanam|| pañcamūlakaṃ-pañcāṅgam| vāsāriṣṭāmṛtābhārgīpañcamūlaphalatrikaiḥ| sayāsamadhukadrākṣākāśmaryairakṣasammitaiḥ|| ghṛtaprasthaṃ vipaktavyamebhirmātrāmataḥ pibet| vṛddhavāsāghṛtaṃ proktametatsarvajvarāpaham|| māgadhīcūrṇakuḍavaṃ tasmādaṣṭaguṇaṃ haviḥ| jale caturguṇe siddhaṃ jvaraghnaṃ plīhanāśanam||" iti|

Aṣṭāṅgahṛdayasaṃhitā

jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam||95||
balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam||95||

Sarvāṅgasundarā

ghṛte ca pariṇate sati mṛdu-atīkṣṇaṃ māṃsarasāśanaṃ bhuñjīta| hi-yasmāt, alaṃ balaṃ jātaṃ doṣaharaṃ bhavati| taccarasāśanaṃ atiśayena balakaraṃ syāt|

Āyurvedarasāyana

ghṛtānantaraṃ pathyamāha-jīrṇe ghṛte ceti| hiyasmāt, balamatyarthaṃ doṣaharam| tacca-māṃsaṃ, atyarthaṃ balapradam|

Aṣṭāṅgahṛdayasaṃhitā

kaphapittaharā mudgakāravellādijā rasāḥ||96||
prāyeṇa tasmānna hitā jīrṇe vātottare jvare||96||
śūlodāvartaviṣṭambhajananā jvaravardhanāḥ||97||

Sarvāṅgasundarā

ata eva tasmātkāraṇāt mudgakāravellādijā rasāḥ kaphapittaharā jīrṇajvare vātottare prāyeṇa na hitāḥ| te hyupayuktāḥ śūlādikṛto jvaravardhanāśca syuḥ|

Āyurvedarasāyana

yūṣakhalayorniṣedhamāha-kaphapittaharā iti| mudgādirasāḥ-yūṣaḥ| kāravellādirasāśca-khalaḥ| iti jīrṇajvaraṅṛtāni|

Aṣṭāṅgahṛdayasaṃhitā

na śāmyatyevamapi cejjvaraḥ kurvīta śodhanam||97||
śodhanārhasya, vamanaṃ prāguktaṃ tasya yojayet||98||
āmāśayagate doṣe balinaḥ pālayanbalam||98||

Sarvāṅgasundarā

evamapi kṛte sati yadi jvaro na śāmyati tadā śodhanārhasya narasya prāguktaṃ-"pippalībhiryutān gālān" (ślo.6) ityādikaṃ, vamanaṃ yojayet| kadā ? doṣe āmāśayagate sati, balavataḥ puṃso vamanaṃ yojayet, balaṃ pālayan-rakṣayan|

Āyurvedarasāyana

atha jīrṇajvaraśodhanāni| tatra śodhanakālamāha-na śāmyatīti| vamanamāha-vamanaṃ prāguktamiti| prāguktaṃ-"pippalībhiryutān gālān" ityādi| saṅgrahe tu (ci.a. 2) "santarpaṇotthe vamanaṃ pippalīlavaṇāmbunā| śarkarāmākṣikāmbhobhirdāhatṛṣṇolbaṇe jvare||" iti|

Āyurvedarasāyana

\_virecanamāha-pakve tviti| śyāmā-śyāmamūlā trivṛt| trivṛt-aruṇamūlā| kesaraṃ-nāgakesaram| sitayā modakaṃ kṛtvā madhunā lihyāt| vyoṣādyaṃ virecanamatidiśati-vyoṣādyaṃ veti| tacca virecanakalpoktaṃ "vyoṣatrijātakāmbhoda" ityādi| virecanaṣaṭkamāha-drākṣādhātrīrasaṃ tadvaciti| tatra trīṇi dhātrīharītakyāragvadhairdrākṣāyuktaiḥ| trīṇyāragvadhatriphalātrāyamāṇābhiḥ payoyuktābhiḥ| saṅgrahe tu (ci.a. 2)-"rasamāmalakānāṃ vā ghṛtabhṛṣṭaṃ jvarāpaham| lihyādvā trivṛtaścūrṇaṃ kṛṣṇātriphalayostathā|| sarpirmadhubhyāṃ triphalāṃ pibeddrākṣārasena vā| saghṛtaṃ triphalākvāthaṃ sarpiṣā vā vinā ghṛtam|| payonupānamuṣṇaṃ vā mṛdvīkāsvarasaṃ pibet|" iti| vaṅgasene tu (jvarādhikāre ślo. 727)- "madhukāragvadhadrākṣātiktāyāsaphalatrikaiḥ| sapaṭolairjalaṃ bhedi jvaraṃ hanti tridoṣajam|| arocake gātrasāde vaivarṇye+aṅgamalādiṣu| śāntajvaro+api śodhyaḥ syādanubandhabhayānnaraḥ||" iti|

Aṣṭāṅgahṛdayasaṃhitā

pakve tu śithile doṣe jvare vā viṣamadyaje||99||
modakaṃ triphalāśyāmātrivṛtpippalikesaraiḥ||99||
sasitāmadhubhirdadyāhyoṣādyaṃ vā virecanam||100||
(lihyādvā traivṛtaṃ saṃyuktaṃ madhusarpiṣā||100||
) drākṣādhātrīrasaṃ tadvatsadrākṣāṃ vā harītakīm||100||
āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā||101||
triphalāṃ trāyamāṇāṃ vā payasā jvaritaḥpibet||101||

Sarvāṅgasundarā

pakve punardoṣe tathā śithile-aviṣṭabdhe, athavā viṣajemadyotthe vā jvare, modakaṃ triphalādibhirvirecanaṃ dadyāt| vyoṣādyaṃ vā-"vyoṣatrijātakāmbhodakṛmighnāmalakaistrivṛt| sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ||" (hṛ.ka.a. 2/21) iti vā, dadyāt| athavā payasā-kṣīreṇa, mṛdvīkānāṃ rasena vā, āragvadhaṃ virecanaṃ dadyāt| triphalāṃ trāyantī vā payasā jvarī pibet|

Aṣṭāṅgahṛdayasaṃhitā

viriktānāṃ ca saṃsargī maṇḍapūrvā yathākramam||102||

Sarvāṅgasundarā

viriktānāṃ jvariṇāṃ caśabdādvamitānāṃ ca yathākramaṃkramānatikrameṇa, saṃsargī kartavyetyadhyāhāryam| maṇḍaḥ pūrvaḥ-prathamo, yasyāṃ saivam| maṇḍaṃ prathamaṃ dattvā+anantaraṃ peyāvilepyādayo yathākramaṃ deyāḥ| kṛtavamanavirecanānantaraṃ yaḥ peyādyavacāraṇākramaḥ sa saṃsargītyucyate|

Āyurvedarasāyana

virecanānantaraṃ pathyamāha-viriktānāṃ ceti| saṃsargī-peyādikramaḥ, "peyāṃ vilepīṃ (hṛ.sū.a. 18/29) ityādikaḥ|

Aṣṭāṅgahṛdayasaṃhitā

cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā||102||
pakvo+api hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ||103||

Āyurvedarasāyana

svayaṃpravṛtteḥ stambhanaṃ niṣedhayati-cyavamānamiti|

Sarvāṅgasundarā

jvareṇotkliṣṭaṃ-utkleśitaṃ jvarotkliṣṭaṃ, malaṃ-purīṣākhyaṃ, cyavamānaṃ-patantaṃ, sadā upekṣeta-na tadvidhāraṇe prayatnaṃ kuryāt| nanu, auṣadhāni (dhena) kimityasau na vidhnīyate ? ityāha-pakvo+apītyādi| doṣaḥ-purīṣākhyo, yataḥ pakvaḥ| apiśabdātkimutāpakvaḥ ? koṣṭhe-āmapakvāśayāśrayākhye, kṛtaṃ-gṛhītaṃ, āspadaṃ-avasthitiḥ, yena sa evaṃbhūto vikurvīta-vikāraṃ kuryāt|

Aṣṭāṅgahṛdayasaṃhitā

atipravartamānaṃ vā pācayan saṅgrahaṃ nayet||103||
āmasaṅgrahaṇe doṣā doṣopakrama īritāḥ||104||

Āyurvedarasāyana

[ ati ] pravṛttau pācanapūrvakaṃ stambhanaṃ kāryamityāha-atipravartamānaṃ veti|

Sarvāṅgasundarā

atipravartamānaṃ vā taṃ malaṃ apakvaṃ pācayan saṅgrahaṃ nayet- na tvāma eva saṅgṛhītavya ityāha-āmasaṅgrahaṇa ityādi| āmaśabdaḥ purīṣākhyasya doṣasya pacyamānāvasthopalakṣaṇārthaḥ| āmasya-apakvasya doṣasya, saṅgrahaṇamāmasaṅgrahaṇaṃ tasminnāma saṅgrahaṇe ye doṣā bhavanti te doṣokrame-doṣopakramaṇīye+adhyāye, īritāḥ-uktāḥ| tathā ca tatroktam (hṛ.sū.a.13/31)- "utkliṣṭanadha ūrdhvaṃ vā na cāmān vahataḥ svayam| dhārayedauṣadhairdoṣān vidhṛtāste hi rogadāḥ||" iti| tasmādāmasaṅgrahaṇārthamauṣadhaṃ na deyam| tathā, āmajvare+apyāmanirharaṇārthamauṣadhaṃ na deyam, itipratipādayannāha-

Sarvāṅgasundarā

turvyatireke bhinnakramaḥ| yastu mohāt-ajñānāt, bhiṣakpāpo doṣaharaṇamāmajvare pāyayet sa svayamanarthakārī suptaṃ kṛṣṇasarpaṃ karasyāgreṇa parāmṛśet-spṛśet| atipratyavāyaṃ paśyataivamuktaṃ tantrekṛtā| tatra ca vākye rūpakākhyo+alaṅkāraḥ| tasya hyetallakṣaṇam-"tadaparamaupamye sati yasmin syādvākyayoryogaḥ|" asyodāharaṇam-"yaḥ sevate kunṛpatiṃ kurute badhirasya karṇajāpaṃ saḥ iti|

Aṣṭāṅgahṛdayasaṃhitā

pāyayeddoṣaharaṇaṃ mohādāmajvare tu yaḥ||104||
prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet||105||

Āyurvedarasāyana

āmajvare śodhanaṃ niṣedhayati-pāyayeddoṣaharaṇamiti|

Sarvāṅgasundarā

jvareṇa kṣīṇasya puṃso na vamanaṃ hitaṃ na ca virecanaṃ hitam| tarhi kathaṃ doṣanirharaṇaṃ tasya ? ityāha-

Aṣṭāṅgahṛdayasaṃhitā

jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam||105||

Āyurvedarasāyana

jvarakṣīṇasya śodhanaṃ niṣedhayati-jvarakṣīṇasyeti|

Aṣṭāṅgahṛdayasaṃhitā

kāmaṃ tu payasā tasya niruhairvā harenmalān||2||

Sarvāṅgasundarā

tasya kāmaṃ-yatheṣṭaṃ kṛtvā, payasā nirūhairvā malān haret|

Āyurvedarasāyana

jvarakṣīṇasya payaḥpānaṃ bastikarma ca śodhanārthaṃ vidhatte-kāmaṃ tviti|

Aṣṭāṅgahṛdayasaṃhitā

kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛṅvataḥ||106||
kṣīraṃ pittānilārtasya pathyamapyatisāriṇaḥ||107||

Āyurvedarasāyana

payaḥpāne+adhikāriṇamāha-kṣīrocitasyeti| atisāriṇo+api-kiṃ punaḥ śodhyasya|

Sarvāṅgasundarā

kṣīramucitaṃ-sātmyaṃ, yasya tasya kṣīrocitasya, tathā prakarṣeṇa kṣīṇaḥ śleṣmā yasya tasya prakṣīṇaśleṣmaṇaḥ, tathā dāhaśca tṛṭ ca te vidyete yasya tasya dāhatṛḍvataḥ, ata eva pittānilābhyāmārtasya-pīḍitasya, kṣīraṃ pathyam| atisāriṇo+apipathyam, kiṃ punaḥ prakṣīṇaḥ śleṣmā yasya tasya kṣīrocitasya pūrvoktaviśeṣaṇaviśiṣṭasya kṣīraṃ na pathyam ? ityapi śabdārthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

tadvapurlaṅghanottaptaṃ pluṣṭaṃ vanamivāgninā||107||
divyāmbu jīvayettasya jvaraṃ cāśu niyacchati||108||

Āyurvedarasāyana

kṣīraguṇānāha-tadvapuriti| divyāmbu-vṛṣṭyambu, yathā dagdhaṃ vanaṃ jīvayet tathā kṣīraṃ vapurjīvayet|

Sarvāṅgasundarā

tacca-kṣīraṃ, laṅghanottaptaṃ vapurjīvayet-kāyasya saprāṇatāmutpādayet| kiṃ kimiva ? agninā-dāvena, pluṣṭaṃ vanaṃ yathā divyāmbu jīvayet-pratohayet, tathā vapuḥ kṣīramiti| laṅghanaśabdenātra sāmānyaṃ laṅghanavācyaṃ vastu bhaṇyate| "śarīralāghavakaraṃ yaddravyaṃ karma vā punaḥ| tallaṅghanamiti jñeyam" ityevaṃlakṣaṇam, na tu viśiṣṭamupavāsalakṣaṇam, yogyatāvaśāt| tasyajvariṇaḥ puṃsaḥ, tat-kṣīraṃ, āśu jvaraṃ ca niyacchati| na kevalaṃ vapurjīvayediti cārthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

saṃskṛtaṃ śītamuṣṇaṃ vā tasmāddhāroṣṇameva vā||108||
vibhajya kāle yuñjīta jvariṇaṃ hantyato+anyathā||109||

Sarvāṅgasundarā

yata evaṃ mahāguṇaṃ kṣīraṃ tasmāddhetoḥ saṃskṛtaṃ-dravyāntareṇa, tathā śītamuṣṇaṃ veti kṛtvā, athavā dhāroṣṇameva kāle vibhajya, yuñjīta-yathāviṣayaṃ kāle prayojayet| ataḥ-yathānirūpitāt kṣīropayogaviṣayāt, anyathā-anyena prakāreṇa, prayuktaṃ kṣīraṃ jvariṇaṃ hanti|

Āyurvedarasāyana

kṣīraviśeṣe niyamamāha-saṃskṛtamiti| saṃskṛtaṃ-auṣadhasiddham| tacca śītamuṣṇaṃ vā doṣavaśāt| dhāroṣṇaṃ tūṣṇameva| tadvat-saṃskṛtasamaphalam|

Aṣṭāṅgahṛdayasaṃhitā

payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam||109||
śṛtaśītaṃ madhuyutaṃ tuḍdāhajvaranāśanam||110||

Sarvāṅgasundarā

kṣīraṃ śuṇṭhyādiyutaṃ śṛtamanantaraṃ śītaṃ madhuyutaṃ tṛḍdāhajidityarthaḥ|

Āyurvedarasāyana

saṃskṛtaṃ kṣīramāha-paya iti| tasya śuṇṭhyādibhistribhiḥ pākaḥ, śarkarāghṛtayoḥ pakvoṣṇe prakṣepaḥ, madhunaḥ pakvaśīte|

Āyurvedarasāyana

kṣīrāntaramāha-tadvaditi| tadvat-śarkarādiyutam| kṣīradvayamāha-caturguṇenāmbhaseti|

Aṣṭāṅgahṛdayasaṃhitā

tadvad drākṣābalāyaṣṭīsārivākaṇacandanaiḥ||110||
caturguṇenāmbhasā vā pippalyā vā śṛtaṃ pibet||111||

Sarvāṅgasundarā

tenaiva pūrvoktena payasā tulyaṃ-tadvat| yathā pūrvoktaṃ śṛtaśītaṃ tṛḍdāhajvarahṛt tathā drākṣādibhiḥ śṛtamanantaraṃ śītaṃ madhuyutaṃ tṛḍādijidityarthaḥ| athavā kṣīraṃ caturguṇena jalena śṛtaṃ pibet| athavā pippalyā śṛtaṃ pibet|

Aṣṭāṅgahṛdayasaṃhitā

kāsācśvāsācśiraḥśūlātpārśvaśūlāccirajvarāt||111||
mucyate jvaritaḥ pītvā||111||
pañcamūlīśṛtaṃ payaḥ||112||

Sarvāṅgasundarā

pañcamūlena śṛtaṃ kṣīraṃ pītvā kāsādibhyo mucyate| mucyata iti karmakartari taṅ| cirajvaro-dīrṅakālānubandhī jvaraḥ|

Āyurvedarasāyana

kṣīrāntaramāha-kāsācśvāsāditi|

Aṣṭāṅgahṛdayasaṃhitā

śṛtameraṇḍamūlena bālabilvena vā jvarāt||112||
dhāroṣṇaṃ vā payaḥ pītvā vibaddhānilavarcasaḥ||113||
saraktapicśātisṛteḥ satṛṭśūlapravāhikāt||113||

Āyurvedarasāyana

kṣīratrayamāha-śṛtameraṇḍamūleneti| atisṛtiḥ-atisāraḥ, saraktapicśayoḥ picśā atastūdakavat(?)|

Sarvāṅgasundarā

eraṇḍamūlenāthavā bālabilvena śṛtamathavā dhāroṣṇaṃ kṣīraṃ pītvā puruṣo jvarādvimucyate| kimbhūtājjvarāt ? vibaddhā nilavarcasaḥ| vibaddhe-viśeṣeṇa baddhe, asamyakpravartanādanilavarcasī yasmin jvare sa vibaddhānilavarcāḥ, tasmājjvarādvimucyate| tathā, raktaṃ ca picśā ca raktapicśe, tābhyāmupalakṣitā ati sṛtiḥ-atīsāraḥ, saha tayā vartate yo jvaraḥ, tasmāttathāvidhājjvarāt tathā saha tṛṣā saha śūlena tathā pravāhikayā-nischārikāparasaṃjñayā, vartate yastamāt tathāvidhājjavarāt pramucyate|

Aṣṭāṅgahṛdayasaṃhitā

siddhaṃ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ||114||
śophamūtraśakṛdvātavibandhajvarakāsajit||114||

Sarvāṅgasundarā

śuṇṭhyādibhiḥ sādhitaṃ payaḥ śophādijit|

Āyurvedarasāyana

kṣīrāntaramāha-siddhamiti| guḍena pakvoṣṇaprakṣiptena siddhatvam

Aṣṭāṅgahṛdayasaṃhitā

vṛścīvabilvavarṣābhūsādhitaṃ jvaraśophanut||115||

Sarvāṅgasundarā

vṛścīvādibhiḥ sādhitaṃ payo jvaraśophanuditi| vṛścīvaḥ-sūkṣmapunarnarvaḥ| sthūlapunarnavastu-varṣābhūḥ| punarnavadvayaṃ bilvaṃ cātra yojyam|

Āyurvedarasāyana

kṣīrāntaramāha-vṛścīveti| vṛścīvavarṣābhvaupunarnave|

Aṣṭāṅgahṛdayasaṃhitā

śiṃśipāsārasiddhaṃ ca kṣīramāśu jvarāpaham||115||

Āyurvedarasāyana

kṣīrāntaramāha-śiṃśapāsārasiddhaṃ ceti|

Sarvāṅgasundarā

śiṃśipāsāreṇa siddhaṃ-śṛtaṃ kṣīramupayuktaṃ, āśu-na tu ca, jvarahṛt| kṣīrasya śravaṇe vidhiratīsāracikitsitoktaḥ (hṛ. chi. a. 9/39)-"payasyutkvāthya mustānāṃ viṃśati" ityanusāreṇānukalpyaḥ| tantrāntare tvevamuktam-"dravyādaṣṭaguṇaṃ kṣīraṃ kṣīrāttoyaṃ caturguṇam| kṣīrāvaśeṣaḥ kartavyaḥ kṣīrakvāthe tvayaṃ vidhiḥ||" iti| nanu, kiṃ vātapittottare jvare jvare ṅṛtaṃ pradhānamā śrīyatāṃ pūrvavacanaprāmāṇyāt ? athavā kṣīraṃ pradhānametadvacanaprāmāṇyāt ? ityatra saṃśayaḥ| atrocyate| ubhayamapīdaṃ ṅṛtaṃ kṣrīraṃ cha vātapittottare jvare pradhānam, avasthāvaśāt sātmyavaśāchcha kvacitkiñcidupayujyate|

Aṣṭāṅgahṛdayasaṃhitā

niruhastu balaṃ vahniṃ vijvaratvaṃ mudaṃ rucim||116||
doṣe yuktaḥ karotyāśu pakve pakvāśāyaṃ gate||116||
pittaṃ vā kaphapittaṃ vā pakvāśayagataṃ haret||117||
sraṃsanaṃ trīnapi malān bastiḥ pakvāśayāśrayān||117||

Sarvāṅgasundarā

nirūho yukto doṣe pakve tathā pakvāśayaṃ gate sati balādīn drāgeva karoti| pittaṃ kevalaṃ kaphapittaṃ vā pakvāśayāśritaṃ sraṃsanaṃ-virecanaṃ, haret| bastiḥ prayojitastrīnapi malānvātādyān haret| kīdṛśān ? pakvāśayamāśritān|

Āyurvedarasāyana

nirūhaguṇānāha-nirūhastviti| pakvāśayāśrayān-pakvāśayamāśritya, malāṃstu-sarvagatān, haret| ayaṃ tu pakvāśayagatānityapakarṣa eva, pakvāśayādūrdhvaṃ hi pittāśayaḥ|

Aṣṭāṅgahṛdayasaṃhitā

prakṣīṇakaphapittasya trikapṛṣṭhakaṭigrahe||118||
dīptāgnerbaddhaśakṛtaḥ prayuñjītānuvāsanam||118||

Sarvāṅgasundarā

prakṣīṇe kaphapitte yasya puṃsastathā dīptāgnerbaddhavarcasstrikpṛṣṭhakaṭigrahe satyanuvāsanaṃ prayuñjīta|

Aṣṭāṅgahṛdayasaṃhitā

ā0 ra0-nirūhāṅge+anuvāsane+adhikāriṇamāha-prakṣīṇakaphapittasyeti|

Aṣṭāṅgahṛdayasaṃhitā

paṭolanimbacchadanakaṭukācaturaṅgulaiḥ||119||
sthirābalāgokṣurakamadanośīravālakaiḥ||119||
payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam||120||
kalkitairmustamadanakṛṣṇāmadhukavatsakaiḥ||120||
basti madhughṛtābhyāṃ ca pīḍyejjvaranāśanam||121||

Sarvāṅgasundarā

paṭolādibhiḥ kvāthaṃ kṣīre+ardhodake kṣīraśeṣaṃ tathāmiśritaṃ kalkīkṛtairdravyairmustādibhirmadhughṛtābhyāṃ ca yojitaṃ bastiṃ jvaranāśanaṃ dadyāt|

Āyurvedarasāyana

nirūhamāha-paṭolanimbeti| paṭolanimbayoścśadanaṃ-patram| payaso dvau bhāgau paṭolādikvathitasyodakasyaiko bhāga ityardhodakatvam| na syāpyu(du)ktarasāmityādivacanāt(?)samatve prāpte+ardhatvavidhiḥ|

Aṣṭāṅgahṛdayasaṃhitā

catasraḥ parṇinīryaṣṭīphalośīranṛpadrumān||121||
kvāthayetkalkayedyaśṭīṣatāhvāphalinīphalam||122||
mustaṃ ca bastiḥ saguḍakṣaudrasarpirjvarāpahaḥ||122||

Sarvāṅgasundarā

mudgaparṇī māṣaparṇī śāliparṇī pṛśrniparṇītyādi(ceti)-casraḥ parṇīnīḥ yaṣṭīphalādīṃśca kvāthayet| phalaṃ-madanaphalam| tathā, yaṣṭyādīn kalkayet, ityeṣa saguḍādirbastirjvarahṛt|

Āyurvedarasāyana

nirūhāntaramāha-catasraḥ parṇinīriti| catasraḥ parṇīnīḥ-mudgamāṣaśālapṛśnipūrvāḥ| phalaṃ-madanaphalam| nṛpadrumaḥ-āragvadhaḥ| phalinī-priyaṅguḥ| phalaṃ-madanaphalam| saṅgrahe tu (ci.a. 2)-"trāyamāṇāmṛtāyaṣṭīmadanāṃśumatīdvayaiḥ| sabalācandanavṛṣairjāṅgalaiśca mṛgadvijaiḥ|| kvāthe kṛte kṣipetpiṣṭvā phalayaṣṭikaṇāṅanam| sa sadyojvarahā bastiḥ sājyakṣaudro+alpasaindhavaḥ|| āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukitpalam| svarṇagairikamañjiṣṭhāmṛṇālāñjanapadmakam|| kṣīreṇa kalkitaṃ bastiṃ śītaṃ samadhuśarkaram| dāhajvaraharaṃ dadyāt siddhaṃ taiścānuvāsanam||" iti|

Āyurvedarasāyana

anuvāsanamāha-jīvantīmiti| kṣīrasya catvāro bhāgāḥjalasya catvāraḥ, sarpiṣa ekaḥ, tailasyaikaḥ, kalkasya sārdhaḥ, ityekatra-militaṃ, sādhayet| snehaḥ-śarīrasnigdhatvam, tadanusāreṇa malānusāreṇa ca kalpanā| saṅgrahe tu (ci.a. 2)-"candanāgarukāśmaryapaṭolamadanotpalaiḥ| paṭolāriṣṭamadanaguḍūcīmadhukairapi||" iti|

Aṣṭāṅgahṛdayasaṃhitā

jīvantīṃ madanaṃ medāṃ pippplīṃ madhukaṃ vacām||123||
ṛddhiṃ rāsrāṃ balāṃ bilvaṃ śatapuṣpāṃ śatāvarīm||123||
piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ caikatra sādhitam||124||
jvare+anuvāsanaṃ dadyādyathāsnehaṃ yathāmalam||124||

Sarvāṅgasundarā

jīvantyādīni dravyāṇi snehasya caturbhāgamātrāṇi jalena piṣṭvā kṣīraṃ snehasamaṃ tailātsarpiṣaśca caturguṇaṃ jalaṃ ca tailasarpirdravyāccaturguṇamityekatra sādhitaṃ pakvametat jvare+anuvāsanaṃ dadyāt| yathāsnehaṃ yathāmalaṃ-yo yasmin jvare doṣe-vātādau, yaḥ sneho yogyastatra taṃ, dadyāt|

Aṣṭāṅgahṛdayasaṃhitā

ye ca siddhiṣu vakṣyante bastayo jvaranāśanāḥ||125||

Sarvāṅgasundarā

ye ca bastayaḥ siddhiṣu-bastikalpādhyāye, vakṣyante jvaranāśanāste ca, 'deyāḥ' iti śeṣaḥ|

Āyurvedarasāyana

bastyantaramatidiśati-ye ca siddhiṣviti| siddhiṣu-kalpasthāne| te ca yojyā iti śeṣaḥ| iti jīrṇajvaraḥ|

Aṣṭāṅgahṛdayasaṃhitā

śiroruggauravaśleṣmaharamindriyabodhanam||125||
jīrṇajvare rucikaraṃ dadyānnasyaṃ virecanam||126||
snaihikaṃ śūnyaśiraso dāhārte pittanāśanam||126||

Sarvāṅgasundarā

jīrṇajvare virecanākhyaṃ nasyaṃ dadyāt| kīdṛśaṃ tannasyaṃ syāt ? śiraso rujaṃ gauravaṃ ca śleṣmāṇaṃ ca harati tacśīlaṃ tat| tathā, indriyāṇāṃ-vakṣurādīnāṃ, ca bodhanam| tathā, rucikṛt| śūnyaśirasaḥ puṃsaḥ snehikaṃ-snehena miśraṃ snigdhaṃ, nasyaṃ dadyāt| dāhārte śirasi pittaharaṃ nasyaṃ dadyāt|

Āyurvedarasāyana

atha jvaropadrvāḥ| tatra śiraḥśūlādiṣu nasyamāha-śiroruggauravaśleṣmaharamiti| virecanaṃ-śodhanam| snaihikaṃ-bṛṃhaṇam| pittanāśanaṃ-śamanam|

Aṣṭāṅgahṛdayasaṃhitā

dhūmagaṇḍūṣakavalān yathādoṣaṃ ca kalpayet||127||
pratiśyāyāsyavairasyaśiraḥ kaṇṭhāmayāpahān||127||

Sarvāṅgasundarā

dhūmādīṃśca yathādoṣaṃ kalpayet| kimbhūtān ? pratiśyāyādiṅnān|

Āyurvedarasāyana

pratiśyāyādau dhūmādīnāha-dhūmagaṇḍūṣakavalāniti|

Aṣṭāṅgahṛdayasaṃhitā

arucau mātuluṅgasya kesaraṃ sājyasaindhavam||128||
dhātrīdrākṣāsitānāṃ vā kalkamāsyena dhārayet||128||

Sarvāṅgasundarā

arucau satyāṃ bījapūrakasya kesaraṃ saṅṛtasaindhavamāsyena dhārayediti sambandhaḥ| athavā dhātryādīnāṃ kalkaṃ dhārayet|

Sarvāṅgasundarā

arucau kavala(kalka)dvayamāha-arucāviti| vaṅgasene tu (jvarādhikāre ślo. 231)-"śarkarādāḍimābhyāṃ ca drākṣādāḍimayostathā| vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā ghṛtam|| (ślo. 259)-harītakī priyaṅguśca pippalī lodhrameva ca| dārvī haridrā tejohvā sakṣaudraṃ mukhadhāvanam|| etena kaṭubhāvaśca mukharogaśca śāmyati| vaktraṃ viśadatāmeti bhaktacśandaśca jāyate|| (ślo. 280)-ajājīśarkarāyuktodāḍimasvarasena tu| ruciṣyo madhunā yuktaḥ kartavyaḥ kavalagrahaḥ||" iti|

Aṣṭāṅgahṛdayasaṃhitā

yathopaśayasaṃsparśān śītoṣṇadravyakalpitān||129||
abhyaṅgālepasekādīn jvare jīrṇe tvagāśrite||129||
kuryādañjanadhūmāṃśca tathaivāgantuje+api tān||130||

Sarvāṅgasundarā

tvagāśrite jīrṇajvare+abhyaṅgādīn kuryāt| yathopaśayaṃ-yathāsukhāvahaṃ, saṃsparśo yeṣāṃ, tān, tathā śītavīryairuṣṇa vīryaiśca dravyaiḥ kalpitān-yojitān| tathā, añjanaṃdhūmāṃśca kuryāt| añjanadhūmānāgantuje+api jvare tathaiva kuryāt| sadyogatvādāgantuje+apyete+aniṣiddhā eva| tāniti punaḥ kṛtamatiśayārtham| viśeṣeṇāgantuje+api jvare-bhūtaviṣādyudbhave, tān kuryādityarthaḥ|

Āyurvedarasāyana

tvaggate jvare+abhyaṅgādīnāha-yathopaśayasaṃsparśāniti| te ca śītābhilāṣiṇaḥ śītairdravyaiḥ śītasparśāḥ kalpyāḥ, uṣṇābhilāṣiṇa uṣṇairuṣṇasparśāḥ| ādiśabdādavagāhādayaḥ| añjanadhūpāṃśca tvaggate kuryāt| prasaṅgādāgantuje nasyādīnāha-tathaivāgantuje+apīti| vaṅgasene tvabhyaṅgatailānyuktāni (jvarādhikāre ślo. 777)-"lājāmadhukamañjiṣṭhāmūrvācandanasārivāḥ| tailaṃ ṣaṭcaraṇaṃ nāma hyabhyaṅgājjvaranāśanam|| lākṣā niśā kuṣṭhaśuṇṭhī mañjiṣṭhā ca suvarcikā| mūrvā ca candanaṃ siddhaṃ tailaṃ takre+atha ṣaḍguṇe|| abhyaṅgena praśamayeddāhaṃ śītajvaraṃ nṛṇām| (ślo. 628)-dadhnaḥ sasārakasyātra takraṃ kaṭṭaramiṣyate|| (ślo. 719)- svarjikākuṣṭhamañjiṣṭhā [lākṣāmūrvāmahauṣadhaiḥ| sakṣīraiḥ sādhitaṃ tailamabhyaṅgāddāhaśītanut|| balāmadhukamañjiṣṭhā ] padmāpadmakacandanaiḥ| samudraphenahnīberarajanīsārivotpalaiḥ|| piṣṭaistailaṃ pacedetairajākṣīraṃ caturguṇam| vātapittajvarājjīrṇāttenābhyakto vimucyate||" iti|

Aṣṭāṅgahṛdayasaṃhitā

dāhe sahasradhautena sarpiṣā+abhyaṅgamācaret||130||

Sarvāṅgasundarā

dāhe sati sarpiṣā sahasradhautenābhyaṅgamācaret|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-dāhasyauṣadhānyāha-dāhe sahasradhauteneti| sahasradhautena-sahasrakṛtvo dhautena| yāvati majjati tāvacśītodake ṅṛtaṃ prakṣipya hastena mardayet, tadudakaṃ srāvayet, ityeko vāraḥ, evaṃ sahasram|

Aṣṭāṅgahṛdayasaṃhitā

sūtroktaiśca gaṇaistaistairmadhurāmlakaṣāyakaiḥ||131||
dūrvādibhirvā pittaghnaiḥ śodhanādigaṇoditaiḥ||131||
śītavīryairhimasparśaiḥ kvāthakalkīkṛtaiḥ pacet||132||
tailaṃ sakṣīramabhyaṅgātsadyo dāhajvarāpaham||132||
śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet||133||
tatkvāthena parīṣekamavagāhaṃ ca yojayet||133||
tathā+a+aranālasalilakṣīraśuktaghṛtādibhiḥ||133||

Āyurvedarasāyana

abhyaṅgārthaṃ tailamāha-sūtroktaiśceti| taistairityagaṇapaṭhitairapi| taireva-tailadravyaiḥ, tatkvāthenāranālādibhirvā pṛthak pariṣeko+avagāhaśca|

Sarvāṅgasundarā

sūtroktaiḥ-sūtrasthānoditaiḥ, madhurāmlakaṣāyakairgaṇaiḥ| tatra madhuro gaṇo-"ghṛtahema" (hṛ.sū.a. 10/22) ityādiḥ, amlo gaṇo-"dhātrīphalāmlīkā" (hṛ. sū. a. 10/25) ityādiḥ, kaṣāyo gaṇaḥ-"pathyā+akṣaṃ" (hṛ. sū. a. 10/31) ityādiḥ, tatra caitairmadhurāmlakaṣāyairvargaiḥ| tatra dūrvādidibhirgaṇaiḥ- "dūrvā+anantā" (hṛ.sū.a. 15/6) iti nirdiṣṭa ekaḥ, "nyagrodhādiḥ" (hṛ. sū. a. 15/42) dvitīyaḥ, tṛtīyastu "padmakapuṇḍrau" (hṛ. sū. a. 15/12) ityādiḥ, caturthaḥ "sārivośīra" (hṛ. sū. a. 15/11) ityādiḥ, etai pūrvoktairgaṇaiḥ pittaghnaiḥ śodhanādigaṇasaṅgrahoktaiḥ śītavīryairhimasparśairbheṣajaistathā sparśato vīryataśca śītaguṇaiḥ, akvāthāḥ kvāthāḥ kṛtāḥ, akalkāḥ kalkāḥ kṛtāḥ, taiḥ kvāthakalkīkṛtairetairgaṇaistailaṃ kṣīreṇa saha pacet| tacca pakvamabhyaṅgāt-mrakṣaṇāt, sadyo-na cireṇa kālena, dāhajvaraṃ jayet| na kevalametairgaṇaistailaṃ paceddāhajvaraśāntyai, yāvattaireva śiro-mūrdhānaṃ, gātraṃ ca nātipiṣṭaiḥ-kiñcitpiṣṭaiḥ, pralepayet| supiṣṭairhyaitaiḥ pratyuta dāha utpadyate| tathā coktam (saṅgrahe sū. a. 7)- "ślakṣṇaśuṣkaghano lepaścandanasyāpi dāhakṛt| tvaggatasyoṣmaṇo rodhācchīkṛttvanyathā+aguroḥ|| iti| anenaivābhiprāyeṇa śītajvare vakṣyati (ślo. 141)- "taiḥ supiṣṭaiśca lepayet|" iti| gātragrahaṇenaiva śirograhaṇe labdhe punaḥ śirograhaṇaṃ viśeṣārtham| viśeṣeṇa śiro lepayet, tasya viśeṣeṇa jvarāśrayatvāt| tathā coktam-"vimuktasyāpi hi śiro jvaro yasya na muñcati| avimuktaḥ sa vijñeyā jvaraḥ punarupaiti tam||" iti| tasmācchiraso viśeṣeṇa lepanārthaṃ pṛthagupādānam| teṣāṃ gaṇānāṃ kvāthastatkvāthaḥ, tena pariṣekamavagāhaṃ ca kvāthapūrṇāyāṃ droṇyāṃ yojayet| tathā, āranālādibhiḥ pariṣekādi yojayet|

Aṣṭāṅgahṛdayasaṃhitā

kapitthamātuluṅgāmlavidārīrodhradāḍimaiḥ||134||
badarīpallavotthena phenenāriṣṭakasya vā||135||
lipte+aṅge dāharuṅmohāśracśardistṛṣṇā ca śāmyati||135||

Sarvāṅgasundarā

kapitthādibhirbadarīpallavodbhavena vā phenena lipte+aṅge sati dāhādayaḥ śāmyanti|

Āyurvedarasāyana

dāhaghnaṃ lepatrayamāha-kapittheti| mātuluṅgasyāmlaṃ kesaram| ariṣṭako-rakṣāphalaḥ| vaṅgasene tu (jvarā. ślo. 258)-"jihvātālugalaklomaśoṣe mūrdhni tu dāpayet| kesaraṃ mātuluṅgasya madhusaindhavasaṃyutam||' iti|

Aṣṭāṅgahṛdayasaṃhitā

yo varṇitaḥ pittaharo doṣopakramaṇe kramaḥ||136||
taṃ ca śīlayataḥ śīghraṃ sadāho naśyati jvaraḥ||136||

Sarvāṅgasundarā

yaśca doṣopakramaṇīyādhyāye pittaharaḥ kramo varṇitaḥ-uktaḥ, taṃ ca-kramaṃ, śīlayataḥ-abhyasataḥ, jvaro dāhena saha naśyati|

Āyurvedarasāyana

sūtroktaṃ pittakramamatidiśati-yo varṇita iti|

Aṣṭāṅgahṛdayasaṃhitā

vīryoṣṇairuṣṇasaṃsparśaistagarāgurukuṅkumaiḥ||137||
kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ||137||
nakharāsnāpuravacācaṇḍailādvayacorakaiḥ||138||
pṛthvīkāśigrusurasāhiṃsrādhyāmakasarṣapaiḥ||138||
daśamūlāmṛtairaṇḍadvayapattūrarohiṣaiḥ||139||
tamālapatrabhūtīkaśallakīdhānyadīpyakaiḥ||139||
miśimāṣakulatthāgniprakīryānākulīdvayaiḥ||140||
anyaiśca tadvidhairdravyaiḥ śīte tailaṃ jvare pacet||140||
kvathitaiḥ kalkitairyuktaiḥ surāsauvīrakādibhiḥ||141||
tenābhyañjayātsukhoṣṇena, taiḥ supiṣṭaiśca lepayet||141||
kavoṣṇaistaiḥ parīṣekamavagāhaṃ ca kalpayet||142||
kevalairapi tadvacca suktagomūtramastubhiḥ||142||
āragvadhādivargaṃ ca pānābhyañjanalepane||143||
dhūpānagarujān yāṃśca vakṣyante viṣamajvare||143||
agnyanagnikṛtān svedān svedi bheṣajabhojanam||144||
garbhabhūveśmaśayanaṃ kuthakambalarallakān||144||
nirdhūmadīptairaṅgārairhasantīśca hasantikāḥ||145||
madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodgavān||145||
saṃśīlayedvepathumān yaccānyadapi pittalam||146||
dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ||146||
yauvanāsavamattāśca tamāliṅgeyuraṅganāḥ||147||
vītaśītaṃ ca vijñāya tāstato+apanayetpunaḥ||147||

Sarvāṅgasundarā

vīryoṣṇairuṣṇasaṃsparśaiḥ-ubhayathā vīryataḥ sparśataścoṣṇaistagarādibhirdravyaiḥ, [ anyaiśca- ] aparairapi, tadvidhaiḥ-uṣṇavīryaiḥ uṣṇasaṃsparśaiśca, kvāthīkṛtaiḥ kalkīkṛtaiśca surādibhiḥ-amlapākarasaiḥ, [śīte-] śītajvaraetadviṣaye, tailaṃ pacet| tena-tailena, sukhoṣṇenābhyañjayāt-mrakṣayet| taiśca-pūrvoktairdravyaiḥ, supiṣṭaiḥ-atiślakṣṇaiḥ, lepayet| taiśca kiñciduṣṇaiḥ pariṣekamavagāhaṃ ca kalpayet-yojayet| tadvacca-tathaiva, suktādibhiḥ kevalaiśca pariṣekādikaṃ kalpayet| "āragvadhendgava" (hṛ. sū. a. 15/17) ityādi ca pānābhyañjanalepane kalpayet| agarujām dhūpān kalpayet| yāṃśca dhūpān viṣamajvare vakṣyante tāṃśca kalpayet| tathā svedān śīlayet| kimbhūtān ? agnikṛtānanagnikṛtāṃścasvedaviddhyuktān | tathā-svedayati sādhu svedi yadbheṣajaṃ bhojanaṃ ca tacca saṃśīlayet| tathā garbhe-garbhagṛhābhyantare, yadbhūveśma-bhūmigṛhaṃ, tatra śayanaṃ-śayyām, tathā kuthādīnāvaraṇaviśeṣān, tathā hasantikāḥ-vahniśakaṭikāḥ, śīlayet| kimbhūtāḥ ? nirdhūmadīptairaṅgārairhasantīriva| tathā, madyādīṃśca śīlayet| vepathumantamaṅganā āliṅgayeyurdayitādiguṇayuktaḥ| gataśītaṃ ca viditvā tatastāḥ-yoṣāḥ, punarapanayet| etacca bruvaṃstābhiḥ sambhogābhilāṣaṃ nivārayati| adhunā sannipātacikitsitaṃ brūte-

Āyurvedarasāyana

śītasyauṣadhānyāha-vīryoṣanairiti| puro-gugguluḥ| pṛthvīkā-bāhlikā| dhyāmakaṃ-kattṛṇam| tamālapatraṃ-patrakam| [ bhūtīkaṃ-] bhūstṛṇam| prakīryā-karañjaḥ| kvathitaiḥ kalkitaiśca tagarādibhiḥ surāsauvīrakādyamladravayuktaiḥ| tena-tailena| taiḥ-tailadravyaiḥ| kevalaiḥ-jalapiṣṭaiḥ| apiśabdāt surādipiṣṭaiḥ śuktādibhiḥ, tadvat-tagarādiyuktaiḥ kevalairapi| saṅgrahe tu (ci.a. 2)-"kuṅkumāgarukastūrīnakhailāsuradārubhiḥ| śaileyacaṇḍātvagvakrarāsnākapipurāmayaiḥ|| pṛthakpradehāḥ sarvairvā śītaṅnā dṛḍhakalkitāḥ| vakraṃ-tagaram| kapiḥ-sihlakaḥ| āmayaṃ-kuṣṭham| yavacūrṇaṃ ṅṛtābhyaktaṃ pacet kṣīre caturguṇe| darvīpralepinaṃ lepaṃ taṃ jvarārtasya yojayet||" iti| vakṣyate ācāryaḥ| hasantī-hāsyamiva kurvantī| hasantikāśakaṭikā| satryūṣaṇaṃ madyādipañcakam| saṅgrahe tu (ci. a. 2)-"ajājyāḥ saguḍaṃ kalkaṃ saguḍaṃ vā+amṛtārasam| rasaṃ vārtākaphalajaṃ pibedvā madhusaṃyutam|| madhukāgurukauntīnāṃ kalko vyāghranakhasya ca| madyena pītaḥ sakṣaudrastīvraśītajvarāpahaḥ|| ānāhe kālavitkuryātkriyāmalasakoditām| pippalīpippalīmūlayavānīcavyasādhitām|| yavāgūṃ pāyayeccainamanilasyānulomanīm| sopadravo+api cedevaṃ jvaraḥ śīto na śāmyati|| atyudīrṇe+anilakaphe sve sthāne pittadhāmni vā| takrānupānaṃ trapusaṃ bhakṣayitvā+analaṃ bhajet|| āsvedasambhavastiṣṭhetprāvṛtastadvadātape| tato vimṛditaḥ snāto yuktāśī syādgate jvare|| śamaṃ tau pittavṛdhdyaiva prapadyete svadhāma ca| nivartate tataḥ śīghraṃ vātaśleṣmodbhavo jvaraḥ||" iti|

Sarvāṅgasundarā

dāhaśītayorekajvaropadravayorauṣadhamāha-vardhaneneti| yadā dāho+alpaḥ śītamadhikaṃ tadā dāhahetorvardhanena śītahetoḥ kṣapaṇena vā śītajayaḥ, paścāddāhajayaḥ| yadā śītamalpaṃ dāho+adhikaḥ tadā śītahetorvardhanena dāhahetoḥ kṣapaṇena vā dāhajayaḥ, paścācśītajayaḥ| yadā dāhaśīte tulye tadā tulyakakṣān malān kaphānupūrvyā vā sthānānupūrvyā jayet| kaphapittavātānāṃ kramājjayaḥ-kaphānupūrvī| uraḥkoṣṭhabastīnāṃ kramājjayaḥ-sthānānupūrvī| uktaṃ ca saṅgrahe (ci.a. 2)- "vamanaiśca virekaiśca bastibhiśca yathākramam| jvarānupacareddhīmān kaphapittānilodbhavān|| saṃsṛṣṭaiḥ sannipatitairekanaikolbaṇaiḥ samaiḥ| jvarān doṣaiḥ kramāpekṣī yathoktairauṣadhairjayet|| vardhanenaikadoṣasya kṣapṇenocśritasya vā| kaphasthānānupūrvyā vā sannipātajvaraṃ jayet||" iti| tathā (saṃ.ci.a. 2)-"nidrānivāraṇopāyaḥ sannyāse+abhihito hitaḥ| sannipāte viśeṣeṇa dāruṇo+ayamupadravaḥ|| kampaḥ pralapanaṃ yasya saṃjñānāśaśca dāruṇaḥ| rasaistu lāvavartīrakulīraśaśataittiraiḥ|| tarpayetprāk purāṇena sarpiṣā+ayaṃ jayedapi| balārāsnāguḍūcyādyaistailaiśca pariṣecayet||" iti|

Aṣṭāṅgahṛdayasaṃhitā

vardhanenaikadoṣasya kṣapaṇenocśritasya vā||148||
kaphasthānānupūrvyā vā tulyakakṣāñjayenmalān||148||

Sarvāṅgasundarā

hīnādhikabhāvatvena viṣamadoṣaje sannipāte vardhanenaikadoṣasyārthāt kṣīṇasya kṣīṇayorvā, ucśritasyocśritayorvā kṣapaṇena, deśakālabalānmalān jayet| kathaṃ viṣamadoṣaje sannipāte vardhanenaikadoṣasya sannipātajvarasyopaśānti ? tasmādvardhanamayuktam| atrācakṣmahe| sannipātasthena kṣīṇena doṣeṇa satā+akṣīṇau doṣau jvarakāriṇau| na tau sukhena jetuṃ śakyete, viṣamāśrayatvāt| kṣīṇasya tu doṣasya vardhanena doṣasāmyamutpādyaikarūpayā kriyayā sannipātaḥ sukhena jetuṃ śakyate| tasmādvardhanenaikadoṣasyeti vaktuṃ yuktam| tathā ca,-vātākhye yato doṣe śītalaṅurūkṣādirupairdravyairvṛddhirbhavati| vardhamānena ca tatrasthau pittakaphāvapyevaṃ prāyeṇa kiñcit kṣayaṃ yātaḥ, tatkṣyāccāsau jvaro+apya mṛdutāṃ gataḥ sukhena ṣakyate jetuṃ iti| evaṃ doṣatrayasyāpi jvarakāraṇe tathā yuktyā pratīkāraḥ kṛto bhavati| evamucśritasyāpi kṣapaṇaire(ṇenai)karūpayā kriyayā sukhena sannipāto jīyate| tadevaṃ vdyulbaṇaikolbaṇairdoṣairjanite sannipāte cikitsākrama uktaḥ| samprati samadoṣaje sannipāte cikitsākramaṃ darśayitumāha-kaphetyādi| sthitiḥ-sthānam, kaphaśca sthānaṃ ca kaphasthāne, tayorānupūrvī-kramaḥ, tayā ca tulyakakṣān-samān sannipātān, jvare malān jayet| tatra kaphaḥ prāgjetavyastataḥ pittaṃ tato vāyuriti kaphānupūrvītyucyate| uktaṃ ca (saṅgrahe sū.a.21)-"sthānataḥ kecidicśanti prāk tāvacśleṣmaṇo vadham| śirasyurasi kaṇṭhe ca pralipte+annaruciḥ kutaḥ|| tadabhāve kathaṃ bhojyapānadravyāvacāraṇam| asatyabhyavahāre ca kuto doṣasya nigrahaḥ|| tasmādādau kapho dhātyaḥ kāyadvārārgalo hi saḥ| madhyasthāyi yataḥ pittamāśukāri ca cintyate|| ato vātasasvasyāsya kuryāttadanu nigraham| adhaḥsthāyī ca tadanu nigrāhyaḥ syātsamīraṇaḥ||" iti| suśrutastvāha(?) (saṅgrahe sū.a. 21)-"[suśrutaśca na sarvatra matametadbravīti tu|] jayejvare+atisāre ca kramātpittakaphānilān|| prāyeṇa tāpātmatayā jvare tejo viśiṣyate| viśaśca saratā pittāttathā ca mṛdukoṣṭhatā|| tasya cānubalaḥ śleṣmā gauravāpaktijāḍyakṛt| vāyuśca vardhate+avaśyaṃ yastvahaḥsu tayoḥ kṣaye|| jvarātisārayostasmādeṣa doṣajaye kramaḥ| kaphapittānilānanye kramādāhustayorapi|| yasmādāmāśayotkleśādbhūyiṣṭhaṃ tatsamudbhavaḥ| krameṇādyena tatrāpi pravṛddhān svāśaye sthitān| svāśayeṣu praduṣṭānāṃsthitaiva hyāśukāritā| vijñāya karmabhiḥ svaiḥ sverdoṣodrekaṃ yathāmalam| bheṣajaṃ yojayettattu svīkuryānna kramaṃ bhiṣak|" iti| anye tvāhuḥ (saṃ.sū.a. 21)-"kramānmarutpittakaphāḥ sarvatra sadṛśe bale| vātādīnāṃ yathāpūrvaṃ yataḥ svābhāvikaṃ balam|| ūce parāśaro+apyarthamamumeva pramāṇayan| yathopanyāsataḥ prāptamādau doṣabhiṣagjitam| netṛabhaṅgena dṛṣṭau hi samaṃ sainyaparājayaḥ||" iti| sthānānupūrvyā vā doṣāṃstulyakakṣān jayet| sthānaṃ ca yadyapyaviśeṣeṇaiva sambhavati tathā+apīha jvarakāridoṣaprastāvādāmāśayo gṛhyate| tenāmāśayastho doṣaḥ prāgjetavyastataḥ pakvāśayasthaḥ, iti sthānānupūrvī-sthānamāhātmyasya cikitsākramaḥ, kāryaḥ| tathā ca prāgadhyagīṣṭa (hṛ. sū. a. 17/13)-"āmāśayagatevāyau kaphe pakvāśayāśrite| rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ||" iti| tadevaṃ kaphasthānānupūrvyā vā tulyakakṣān malān jayet| anye tvevaṃ vyākhyānayanti,- kaphasya sthānaṃkaphasthānam, kaphasthānalakṣaṇā cāsāvānupūrvī ca, tayā kapha sthānānupūrvyā vā tulyakakṣān malān jayet| yadyapi kaphasthānāni kaṇṭhādīnyapi tathā+apīha jvarakāridoṣaprastāvādāmāśayogṛhyate| tathā coktam (ślo.1)-"āmaśayastho hatvā+agniṃ somo mārgān pidhāya yat| vidadhāti jvaraṃ doṣastasmātkurvīta laṅṅanam||" iti| tadevaṃ rūkṣoṣṇapācanādiḥ kramo+atra kārya ityavatiṣṭhate| nanu, kaphasthānānupūrvyā vetyetanna vācyam, yatastulyakālaṃ tridoṣaharairdravyaiḥ sannipātasya kriyā kāryā| dravyāṇi doṣaghnāni| atrocyate| jvaranāśanāni dravyāṇi tridoṣaghnāni viralāni| ekadoṣaghnāni punarjvarahantṛṇi tridoṣaghnebhyaḥ samartharāṇi bahutarāṇīti kaphasthānānupūrvyā vetyuktam| api ca doṣakālādivaśāccikitsāprakārāntaro+ayamupayujyata iti| sannipātacikitsāprakramādidamapyāha-

Aṣṭāṅgahṛdayasaṃhitā

sannipātajvarasyānte karṇamūle sudāruṇaḥ||149||
śophaḥ sañjāyate yena kaścideva vimucyate||149||

Sarvāṅgasundarā

sannipātajvarasyāvasāne karṇamūlapradeśe suṣṭha dāruṇaḥ śophaḥ sañjāyate| yena-śophenotpannena, kaścideva vimucyate| kaścidevetyamenāsya rogasya nāvaśyamasādhyateti brūte| ata eva cikitsāmatrāha-

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-karṇamūlopadravamāha-sannipātajvarasyānta iti|

Aṣṭāṅgahṛdayasaṃhitā

raktāvasecanaiḥ śīghraṃ sarpiḥpānaiśca taṃ jayet||150||
pradehaiḥ kaphapittaghnairnāvanaiḥ kavalagrahaiḥ||150||

Sarvāṅgasundarā

raktāvasecanādibhiḥ kavalagrahāntairāśu taṃ jayet| pradehaḥ-pralepaḥ|

Āyurvedarasāyana

karṇamūlauṣadhamāha-raktāvasecanairiti| vaṅgasene tu (jva. ślo. 532)-"gairikaṃ pāṃsujaṃ śuṇṭhī vacākaṭphalakāñjikam| karṇaśothaharo lepaḥ sannipātajvare bhṛśam||" iti|

Aṣṭāṅgahṛdayasaṃhitā

śītoṣṇasnigdharūkṣādyairjvaro yasya na śāmyati||151||
śākhānusārī tasyāśu muñcedvāhvoḥ kramācśirām||151||

Sarvāṅgasundarā

ādiśabdena stambhasvedanādayo gṛhyante| śītoṣṇādibhirupakramairyathāyathaṃ pṛthagvātapittaśleṣmasaṃsargasannipātajvarapraśamanaiḥ samyak prayojitairjvaro yasya narasya śamaṃ na gacśati, tasya śākhānusāritvāddhetorbāhvoḥ kramāt-ekaikasmin na yugapad dvayorbhujayoḥ, śirāṃ muñcet| śākhāśabdenātra kevalaṃ raktaṃ vivakṣitam, na māṃsādayaḥ| ata eva raktasyaiva cikitsānuvāca muñcecśirāmiti| māṃsajānāṃ hi śastrakṣārāgnikarmādicikitsā| tasmācśākhāśabdena raktasyaiva grahaṇaṃ yuktam|

Āyurvedarasāyana

raktasrāvasādhyaṃ jvaramāha-śītoṣṇasnigdharūkṣādyairiti| "śākhā-raktādayastvakca bāhyarogāyanaṃ hi sā (hṛ. sū. a. 12/44)|" tadanusārī-tavdyāpī| atha viṣamajvaraḥ| tatra śamanānyāha-kaliṅgakā iti| saṅgrahe tu (ca.ci.a 1)-"paṭolendrayavāriṣṭabhadramustāmṛtādvayam| sārivādvitayaṃ pāṭhā trāyantī kaṭurohiṇī|| paṭolāriṣṭamṛdvīkāśamyākatriphalāvṛṣāḥ| candanośīradhānyābdaguḍūcīviśvabheṣajam|| devadāru sthirā śuṇṭhī vāsā dhātrī harītakī| pañca pañca jvarān ghnanti yogā madhusitotkaṭāḥ||" iti| ariṣṭo-nimbaḥ| amṛtādvayaṃ-guḍūcīharītakyau|

Aṣṭāṅgahṛdayasaṃhitā

ayameva vidhiḥ kāryo viṣame+api yathāyatham||152||
jvare vibhajya vātādīn yaścānantaramucyate||152||

Sarvāṅgasundarā

ayameva-pūrvokto, vidhirviṣame+api-viṣamajvare satatakādau, yathāsvaṃ vātādīn vibhajya kāryaḥ| anantaramadhunaiva ca yo vidhirucyate paṭolakaṭukādibhiḥ, so+api viṣamajvare kāryaḥ|

Āyurvedarasāyana

atideśamāha-ayameveti| ayaṃ-santatajvaroktaḥ|

Aṣṭāṅgahṛdayasaṃhitā

paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ||153||
tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ||153||

Sarvāṅgasundarā

paṭolādibhistribhiścaturbhiḥ pañcabhirvā kṛtāḥ kvāthā viṣamajvaraghnāḥ|

Āyurvedarasāyana

kvāthanāha-paṭoleti|

Aṣṭāṅgahṛdayasaṃhitā

yojayetriphalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak||154||
taistairvidhānaiḥ saguḍaṃ bhallātakamathāpi vā||154||

Sarvāṅgasundarā

triphalāṃ vā pathyāṃ vā guḍūcīṃ pippalīṃ vā pṛthak pṛthak yojayet satatakādike viṣamajvare| athavā taistaiḥ-rasāyanādyuktairvidhibhiḥ, guḍasahitaṃ bhallātakaṃ vā yojayet|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-triphalādirasāyanānyāha-yojayentriphalāmiti| taistaiḥ-rasāyanavidhyuktaiḥ| bhallātakarasāyanaṃ tu saguḍameva|

Aṣṭāṅgahṛdayasaṃhitā

laṅghanaṃ bṛṃhaṇaṃ vā+a+adau jvarāgamanavāsare||155||

Sarvāṅgasundarā

yadi vā jvarāgamanadivase ādau-prathamaṃ, laṅghanaṃ bṛṃhaṇaṃ vā yojayet|

Sarvāṅgasundarā

jvarotpattidene abhojanaṃ gurusnigdhamadhurabhojanaṃ vā kāryamityāha-laṅghanaṃ bṛṃhaṇaṃ veti|

Aṣṭāṅgahṛdayasaṃhitā

prātaḥ satailaṃ laśunaṃ prāgbhakraṃ vā tathā ṅṛtam||155||
jīrṇaṃ tadvaddadhi payastakraṃ sarpiśca ṣaṭpalam||156||
kalyāṇakaṃ pañcagavyaṃ tiktākhyaṃ vṛṣasādhitam||156||

Sarvāṅgasundarā

viṣamajvare prage sahatailena laśunaṃ yojayet| prāgbhaktamityādi| bhaktātprathamaṃ prātarvāghṛtaṃ ca jīrṇaṃ-purāṇaṃ, yojayet| tathaiva dadhi, tathā payaḥ, tathā takraṃ, ṣaṭpalaṃ ca sarpiḥkṣayacikitsitoktaṃ (hṛ. ci. a. 5/28) , prātaḥ prāgbhaktaṃ vā yojayedityarthaḥ| kalyāṇakaṃ-unmādapratiṣedhoktaṃ (hṛ. u. a. 6/26) , pañcagavyaṃ-apasmārapratiṣedhoktaṃ (hṛ. u. a. 7/19), tiktākhyaṃ-kuṣṭacikitsitoktaṃ (hṛ. ci. a. 19/2), tathā vṛṣasādhitaṃ-raktapittacikitsitoktaṃ (hṛ. ci. a. 2/40), prātaḥ prāgbhaktaṃ vā yojayet| ṣaṭpalādīnyatidiśati-sarpiśceti|

Āyurvedarasāyana

laśunapurāṇaghṛtadadhikṣīratakrāṇi pṛthak satailāni prātaḥkāle bhojanādau vā prayojyānītyāha-prātaḥ satailamiti| ṣaṭphalādīnyatidiśati-sarpiśceti|

Aṣṭāṅgahṛdayasaṃhitā

triphalākolatarkārīkvāthe dadhnā śṛtaṃ ghṛtam||157||
tilvakatvakkṛtāvāpa viṣamajvarajitparam||157||

Sarvāṅgasundarā

triphalādikvāthe caturguṇe sarpirdadhisamaṃ śāvararoghnatvakkṛtāvāpamatiśayena viṣamajvarajit|

Āyurvedarasāyana

ghṛtāntaramāha-triphalākolatarkārīkvātha iti|0

Aṣṭāṅgahṛdayasaṃhitā

surāṃ tīkṣṇaṃ ca yanmadyaṃ śikhitittiridakṣajam||158||
māṃsaṃ medyoṣṇavīryaṃ ca sahānnena prakāmataḥ||158||
sevitvā tadahaḥ svapyādathavā punarullikhet||159||

Sarvāṅgasundarā

surāṃ ca tīkṣṇaṃ ca yanmadyaṃ śikhitiridakṣajaṃ ca māṃsaṃ medhyo(dyo)ṣṇavīryamannena saha bahu sevitvā tadahaḥ svapyāt| yasmin dine tadbhuktaṃ taṃ divasaṃ śayīta| tadahaḥ svapyāditi "kālādhvanoratyantasaṃyoge" iti dvitīyā| athavā pūrvoktapītabhuktabhakto naraḥ punarullikhet-udvamet|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-prayogāntaramāha-surāmiti| surāmanyadvā tīkṣṇaṃ madyaṃ, śi(khītitirikukkuṭānmāṃsaṃ,]... anyadvā medhyo9dyo) [ṣṇavīryaṃ-a](ṅī)yoṣṇamāṃsaṃ, annena saha jvarotpattidine sevitvā svapyāt| na jīryati cedullikhet-vamet|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-sarpirvamanamāha-sarpiṣa iti|

Aṣṭāṅgahṛdayasaṃhitā

sarpiṣo mahatīm mātrāṃ pītvā vā śhardayetpunaḥ||159||

Sarvāṅgasundarā

sarpiṣo vā mahatīm-uttamāṃ, mātrāṃ pītvā punaśśhardayet udvamet|

Aṣṭāṅgahṛdayasaṃhitā

nīlinībhajagandhāṃ ca trivṛtāṃ kaṭurohiṇīm||160||
pibejjvarasyāgamane snehasvedopapāditaḥ||160||

Sarvāṅgasundarā

nīlinyādīn pṛthagjvarāgamanavāsare kṛtasnehasvedaḥ pibet|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-virecanamāha-nīlinīmiti| sadyaḥsnehanaṃ svedaṃ ca kṛtvā nīlinyādicatuṣṭayaṃ jvarotpattidine pibet|

Aṣṭāṅgahṛdayasaṃhitā

manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam||162||
yojyaṃ-------------------------------------------------||162||

Sarvāṅgasundarā

manohvādikaṃ tailena nayanāñjanaṃ yojyam| añjanaśabdo mrakṣaṇe+api dṛśyata itinayanaśabde+atra prayuktaḥ|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-añjanamāha-manohveti|

Aṣṭāṅgahṛdayasaṃhitā

--------------hiṅgusamā vyāghrīvasā nasyaṃ sasaindhavam||161||
purāṇasarpiḥ siṃhasya vasā tadvatsasaindhavā||162||

Sarvāṅgasundarā

hiṅgutulyā vyāghrīvasā nasyaṃ sasaindhavaṃ yojyam| vyāghrīti strīliṅganirdeśaḥ striyā grahaṇārtho+acintyatvātprabhāvasya, anyathā puṃliṅgenaiva nirdeśaṃ kuryāt| yathā vakti-"purāṇasarpiḥ siṃhasya vasā tadvatsasaindhavā|" iti|

Āyurvedarasāyana

nasyamāha-hiṅgusamā vyāghrīvasā nasyamiti| vyāghrī-vyāghrajātistrī, tasyāḥ vasā| nasyāntaramāha-sasaindhavam| purāṇasarpiriti| nasyāntaramāha-siṃhasya vasā tadvat sasaindhaveti|

Aṣṭāṅgahṛdayasaṃhitā

palaṅkaṣā nimbapatraṃ vacā kuṣṭhaṃ harītakī||162||
sarṣapāḥ sayavāḥ sarpirdhūpo viḍvā biḍālajā||163||

Sarvāṅgasundarā

palaṅkaṣādidhūmaḥ sarveṣu jvareṣu kāryaḥ| athavā biḍālājjātā viḍālajā viṭ|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-dhūpamāha-palaṅkaṣeti| palaṅkaṣā-gugguluḥ| dhūpāntaramāha-viḍvā biḍālajeti| viḍālajā viṭmārjāraviṣṭhā|

Aṣṭāṅgahṛdayasaṃhitā

puradhyāmavacāsarjanimbārkāgarudārubhiḥ||163||
dhūpo jvareṣu sarveṣu kāryo+ayamaparājitaḥ||164||

Sarvāṅgasundarā

purādibhiḥ sahāparājitākhyo+ayaṃ dhūpo jvareṣu kāryaḥ|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-aparājitaṃ dhūpamāha-purādhyāmeti| purogugguluḥ| dhyāmakaṃ-tṛṇam| sarjo-rālā|

Aṣṭāṅgahṛdayasaṃhitā

dhūpanasyāñjanostrāsā ye coktāścittavaikṛte||164||

Sarvāṅgasundarā

ye ca cittavaikṛte-unmādāpasmāre, dhūmādaya uktāste ca viṣamajvare yojyāḥ| vikṛtameva vaikṛtam| prajñāditvātsvārthe+aṇ|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-unmādādiṣūktān dhūpādīnatidiśati-dhūpanasyāñjanontrāsā iti| untrāsaḥ-akasmādbhayotpādanam| cittavaikṛtaṃ-unmādo+apasmāraśca, tatra ye uktāste kāryāḥ|

Aṣṭāṅgahṛdayasaṃhitā

daivāśrayaṃ ca bhaiṣajyaṃ jvarān sarvān vyapohati||165||
viṣeṣādviṣamān prāyaste hyāgantvanubandhajāḥ||165||

Aṣṭāṅgahṛdayasaṃhitā

saṃ-na kevalaṃ dhūpādayo jvaraṃ nāśyanti| daivāśrayaṃ cauṣadhaṃ maṇimaṅgalabalyupahāraprāyaścittajapadānasvastyayanahomādikaṃ sarvān jvarān-āgantūnnijāṃśca, vyapohati| "upasargādasyatyūhyorvā vacanam (rveti vācyam)" iti taṅabhāvaḥ| viśeṣeṇa viṣamān vyapohati| yasmātte-viṣamajvarāḥ, āgantunāṃ-bhūtādīnāṃ, anubandhajjātāḥ|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-daivavyapāśrayamauṣadhamāha-daivāśrayaṃ ceti| daiṅāśrayaṃ-japahomādi| hi-yasmāt, prāyo-bāhulyena, te viṣamāḥ, āgantvanubandhajāḥ-grahāveśādisambhavāḥ|

Aṣṭāṅgahṛdayasaṃhitā

yathāsvaṃ ca sirāṃ vidhyedaśāntau viṣamajvare||166||

Sarvāṅgasundarā

viṣamajvarāśāntau satyāṃ yathāsvaṃ-doṣādyapekṣayā, sirāṃ vidhyet| saṅgrahe ca rasādidhātusthe jvare cikitsoktā| yathā (ci.a.2)-"rasasaṃsthe tu sarvasmin kuryādvamanalaṅghane| sekasaṃśamanāleparaktamokṣamasṛkūsthite|| tīkṣṇaṃ virekaṃ māṃsāsthe, medoghnaṃ medasi sthite| asthisthe vātaśamanamabhyaṅgasvedamardanam|| jvare vātārtiśamanaṃ viśeṣādbūstikarma ca|" iti| majjasthaśukrasthayorjvarayorasādhyatvāttatra cikitsā noktā|

Āyurvedarasāyana

śirāvyadhamāha-yathāsvaṃ ceti| "tṛtīyarke+asayormadhye skandhasyādhaścaturthake|" (hṛ. sū. a. 27/13) ityādi-yathāsvam| saṅgrahe tu (ci.a. 2)-"pañcagavyasya mahato vidhinā pañcamāhiṣam| pañcājaṃ caturaiṣṭraṃ vā siddhaṃ siddhaṃ ghṛtaṃ tathā|| caturauṣṭraṃ-payodadhimūtraghṛtaiḥ| kaṭurohiṇimañjiṣṭhāvṛṣagranthikacitrakaiḥ| pāṭhāsvaguptādviniśaiḥ pañcagavyasya pañcasu|| prastheṣu saṃyutaiḥ sevyaṃ viṣamajvarajitparam| vāksvarasmṛtimedhāgnibalārogyavṛṣatvakṛt|| śṛtakṣīraghṛtakṣaudrasitākṛṣṇāḥ khajāhatāḥ| viṣamajvarahṛdrogakṣatakāsakṣayāpahāḥ|| āsthāpanaṃ vā tadahardadyātsvinnasya yāpanam| payasā vṛṣadaṃśasya śakṛtdvā tadahaḥ pibet|| mastunā vā vṛṣaśakṛt surayā vā sasaindhavam|| sahadevāvacābhadrānākulībhiḥ prayojayet| dhūpanodvartanālepān sarvajvaranibarhaṇān||" iti| siddhayoge tu (jva. ślo. 230)- "mustāmalakaguḍūcīviśvauṣadhakaṇṭakārikākvāthaḥ| pītaḥ sakaṇācūrṇaḥ samadhurviṣamajvaraṃ hanti|| apāmārgajaṭā kaṭyāṃ lohitaiḥ saptatantubhiḥ| baddhā vāre ravestūrṇaṃ jvaraṃ hanti tṛtīyakam|| gaṅgāyā uttare kūle aputrastāpaso mṛtaḥ| tasmai tilodakaṃ dadyānmuñcatvekāhiko jvaraḥ|| agastyanpatrasvarasena nasyaṃ nihanti cāturthakamugravīryam|| somaṃ sanucaraṃ devaṃ samātṛgaṇamīśvaram| pūjayan prayataḥ śīghraṃ mucyate viṣamajvarāt|| viṣṇuṃ sahasramūrdhānaṃ carācarapatiṃ vibhūm| stuvannāmasahasreṇa jvarānsarvān vyapohati|| mūlaṃ bhūmijayantyāśca sahadevodbhāvaṃ tathā| taṇḍulīyakamūlaṃ vā baddhaṃ murdhni jvarāpaham|| śāntiṃ nayentrivṛdvā+api sakṣaudrā viṣamajvaram| madhunā cābhayā līḍhā hantyāśu viṣamajvaram|| (ślo. 228) ajājī guḍasaṃyuktā viṣamajvara nāśinī| guḍapragāḍhāṃ triphalāṃ lihyādvā viṣamajvarī||" [iti| vaṅgasene tu (jva. ślo. 573)-] "śailūṣamaṇḍanarajaḥ puruṣānurūpaṃ śubhrāṅgavatsasurabhīpayasā nipītam| ādityavārabhavapālidine nareṇa cāturthakaṃ sucirajaṃ jayati kṣaṇena|| śailūṣamaṇḍanaṃ-harītālam| puruṣānurūpaṃ-puruṣākṛti| kalkaḥ śirīṣapuṣpasya rajanīdvayasaṃyutaḥ| nasyaṃ sarpiḥ samāyogājjvaraṃ cāturthakaṃ jayet|| sitavarṣābhūmūlaṃ payasa pītaṃ ca paittikaṃ jayati| cāturthakaṃ sucirajaṃ tāmbūlenaiva bhakṣaṇādathavā|| kṛṣṇāmalakīrāmaṭhadārvivacārājasarṣaparasonaiḥ| chāgalamūtranipiṣṭairnasyaṃ tvekāhikādiharam|| kṣīrāvikārajanimardakasatrapāṇāṃmūlaṃ jvarāpahamavaśyamidaṃ śikhāyām| baddhaṃ divākaradine yadi vā+aṣṭamīṣu rātrijvaraṃ harati rañjitasūtrabaddham||" iti| iti viṣamajvaraḥ|

Aṣṭāṅgahṛdayasaṃhitā

kevalānilavīsarpavisphoṭābhihatajvare||166||
sarpiḥpānahimālepasekamāṃsarasāśanam||167||
kuryādyathāsvamuktaṃ ca raktamokṣādi sādhanam||167||

Sarvāṅgasundarā

kevalānilādibhirjvare sarpiḥpānādikaṃ kuryāt| yacca raktamokṣādi sādhanaṃ yathāsvamuktaṃ tacca kuryāt|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-athāgantujvaraḥ| tatrābhiṅātajanmauṣadhamāha-kevalānileti| kevalanilajo visarpajo visphoṭajaśca jvarastulyauṣadhatvāduktaḥ| kintvasāvāgantuḥ| kintu nijabhedaḥ kevalaḥ-pittakaphāmairasaṃspṛ(sṛ)ṣṭaḥ|

Aṣṭāṅgahṛdayasaṃhitā

grahotthebhūtavidyoktaṃ balimantrādi sādhanam||168||

Sarvāṅgasundarā

grahotthe jvare bhūtavidyoktaṃ balimantrādi sādhanaṃ cikitsitam|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-grahāveśajasyauṣadhamāha-grahottha iti| bhūtavidyā-uttarasthānoktaṃ grahaprakaraṇam|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-auṣadhīgandhajasyauṣadhamāha-auṣadhīgandhaja iti|

Aṣṭāṅgahṛdayasaṃhitā

Oṣadhīgandhaje pittaśamanaṃ------------------||168||

Sarvāṅgasundarā

oṣadhīgandhaje pittaśamanaṃ cikitsitam|

Aṣṭāṅgahṛdayasaṃhitā

---------------------------viṣajidviṣe||168||

Sarvāṅgasundarā

viṣe-viṣaje jvare, viṣajiccikitsitam|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-viṣajasyauṣadhamāha-viṣajadviṣa iti|

Aṣṭāṅgahṛdayasaṃhitā

iṣṭairarthairmanojñaiśca yathādoṣaśamena ca||169||
hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet||169||
krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ||170||
bhayośokodbhavau tābhyāṃ bhīśokābhyaṃ tathetarau||170||

Sarvāṅgasundarā

krodhādijaṃ jvaramiṣṭaiḥ-abhimataiḥ, arthaiḥ-viṣayaiḥ, tathā manojñaiḥ-ramyaiḥ, tathā yathādoṣaṃ yaḥ śamaḥ-śamanaṃ tena, tathā hitāhitavivekaiśca jayet| ādiśabdo+atra bhīśokādi parigrahārthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-krodhādijasyauṣadhamāha-iṣṭairthairiti| iṣṭaiḥ-bhoktuguṇena manojñaiḥ svaguṇena vā|

Aṣṭāṅgahṛdayasaṃhitā

śāpātharvaṇamantrotthe vidhirdaivavyapāśrayaḥ||171||
te jvarāḥ kevalāḥ pūrvaṃ vyāpyante+anantaraṃ malaiḥ||171||
tasmāddoṣānusāreṇa teṣvāhārādi kalpayet||172||
na hi jvaro+anubadhnāti mārutādyairvinā kṛtaḥ||172||

Sarvāṅgasundarā

śāpādyutthe jvare daivavyapāśrayo vidhiḥ kāryaḥ| śāpomunipitrādibhiḥ sakrordhairdattaḥ| [te-] oṣadhyādyutthā jvarāḥ pūrvaṃ kevalā bhavanti| anantaraṃ malaiḥ-vātādibhiḥ, vyāpyante| tasmāddhetosteṣu-jvareṣu, doṣānusāreṇāhārādi kalpayet| nanu, śāpādyuttheṣu vātādikopo nāśaṅkyata eva| tatkimiti teṣvāhārādikaṃ doṣānusāreṇa kalpyate ? ityāha-na hītyādi| yasmādvātādīnantareṇa vinā kṛto jvaro nānubadhnāti, tasmādavaśyaṃ teṣvapi vātādikopaḥ sambhāvyate| ata eva ca tadanusāreṇāhāradikalpanam|

Aṣṭāṅgahṛdayasaṃhitā

ā0 ra0-śāpajābhicārajayorauṣadhamāha-śāpāthavarṇamantrottha iti| ............vaṅgasene tu (jvara. ślo. 541)-"auṣadhīgandha[viṣajau viṣapittaprabādhanaiḥ| jayetkaṣāyairmatimān sarvagandhakṛtairbhiṣak|| ]" iti| ityāgantujvaraḥ| atha dhātujvaraḥ| [ saṅgrahe tu (ci. a. 2)-] "rasasaṃsthe tu sarvasmin kuryādvamanalaṅṅane| sekasaṃśamanāleparaktamokṣānasṛksthite|| tīkṣṇān virekān māṃsasthe medoghnaṃ medasi sthite| asthisthe vātaśamanamabhyaṅgasvedamardanam|| jvare vātārtiśamana viśeṣādbastikarma ca|" iti|

Aṣṭāṅgahṛdayasaṃhitā

jvarakālasmṛtiṃ cāsya hāribhirviṣayairharet||173||

Sarvāṅgasundarā

jvarakālaṃ ca vegaṃ ca yaścintayan jvaryate, asya cajvariṇo, jvarakālasmaraṇaṃ hāribhiḥ-manoharaiḥ, viṣayaiḥ-śabdādibhiḥ, haret-vismārayet|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-atha sarvajvarasādhāraṇāni| tatra manoharasevāmāha-jvarakālasmṛtimiti| jvarakālo-jvaravegakālaḥ, tasya smṛtiḥ-asminkāla ādhattā iti smaraṇam|

Aṣṭāṅgahṛdayasaṃhitā

karuṇārdraṃ manaḥ śuddhaṃ sarvajvaravināśanam||173||

Sarvāṅgasundarā

śuddhaṃ-rāgadveṣādyanupahataṃ, tathā karuṇayā+a+adraṃ-kṛpāparaṃ, cetaḥ sarvajvaravināśanaṃ syāt|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-manasaḥ śuddhatvaṃ karuṇārdratvaṃ cāha-karuṇārdramiti|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-vyāyāmādivarjanamāha-tyajediti|

Aṣṭāṅgahṛdayasaṃhitā

tyajedābalalābhācca vyāyāmasnānamaithunam||174||
gurvasātmyavidāhyannaṃ yaccānyajjavarakāraṇam||174||

Sarvāṅgasundarā

balalābhādā-balalābhamavadhīkṛtya, vyāyāmādi tyajet-nācaret| snānaṃ ca yadyapi dīpanādiguṇayuktaṃ prāgadhītaṃ, tathā+api prabhāvajjavaraṃ karotīti tadvarjanam| evaṃ vyāyāmādiṣvapicintyam| [anyat]-aparamanuktamapīha yajjvarakāraṇaṃ, tadapi tyajet| khāraṇāde+apyktam-"piṣṭānnaṃ haritaṃ śākaṃ māṃsaṃ śuṣkaṃ tilān dadhi| grāmyānūpaudakājāvigavyasūkarabhāhiṣam|| māṃsaṃ śuṣkāṇi śākāni sarvameva tyajejjavarī|" tathoktam-"jvaritai sthittirikrauñcaśikhivartakakukkuṭāḥ| guruṣṇatvādvivarjyāḥ syuratra sopadrave jvare||" iti|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-sahasā+a+ahāravṛddiṃ niṣedhati-na vijvaro+apīti| sarvānnamatīti sarvānnīnaḥ| niṣedhātikrame doṣamāha-nivṛtto+apīti|

Aṣṭāṅgahṛdayasaṃhitā

na vijvaro+api sahasā sarvānnīno bhavettathā||175||
nivṛtto+api jvaraḥ śīṅraṃ vyāpādayati durbalam||175||

Sarvāṅgasundarā

tathā vijjvaro+api-pūrvānubhūtajvaraḥ, sahasā-akrameṇaiva, sarvānnabhakṣo na syāt| sarvānnīna ityupapadasarvānnetyādinā khaḥ| yato nivṛtto+api-apagato+api, jvaraḥ śīghrameva durbalaṃ vyāpādayati|

Aṣṭāṅgahṛdayasaṃhitā

sadyaḥ prāṇaharo yasmāttasmāttasya viśeṣataḥ||176||
tasyāṃ tasyāmavasthāyāṃ tattatkuryādbhīṣagjitam||176||

Sarvāṅgasundarā

yasmācca jvaraḥ sadya eva prāṇahṛdbhavati, tasmātkāraṇāttasya-jvariṇo, viśeṣeṇānyarogebhyaḥ sakāśāttasyāṃ tasyāṃsāmapacyamānapakvājīrṇaviṣamaciranivṛttajvarādyavasthāyāṃ ca, tattat-laṅghanasvedanayavāgūpācanakṣīrasarpiḥpānādikaṃ, bhiṣagjitaṃ-auṣadhaṃ, kuryāt|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-jvaracikitsāyāmādaraṃ vidhatte-sadyaḥ prāṇahara iti|

Aṣṭāṅgahṛdayasaṃhitā

auṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ||177||
prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaramugram||177||

iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitā yāmaṣṭāṅgahṛdayasaṃhitāyāṃ caturthe cititsitasthāne jvaracikitsitaṃ nāma prathamo+adhyāyaḥ||1||

Sarvāṅgasundarā

oṣadhyādayo viṣṇukṛtamapyugraṃ jvaraṃ ghnānti| kiṃ punarapacārādikṛtaṃ jvaraṃ na ghnānti ? ityapiśabdārthaḥ| bhau tu bhāgāviti dodhakametat| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī- kāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne jvaracikitsitaṃ nāma prathamo+adhyāyaḥ samāptaḥ|| 1||

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-siddauṣadhādidhāraṇamāha-auṣadhaya iti| saṅgrahe tu (ci.a. 2)-"kṛtyā trivargasaṃyuktā ruḍnidrādivinodinī| śāstraṃ vicitraṃ śṛṇuyānna pretavyādhitāśrayam|| manobhirāmaviṣayaṃ vacanaṃ hlādi dakṣiṇam| mātaraṃ pitaraṃ devān vaidyān viprān haraṃ harim|| pūjayecśīlayeddānadamasatyadayārjavān| dhārayecca śucirmūrdhnā maṇiratnamahauṣadhīḥ|| āryāvalokitaṃ parṇaśabarīmaparājitām| praṇamedāryatārāṃ ca sarvajvaranivṛttaye| japaṃstathā gatoṣṇīṣaṃ sarvavyādhicikitsitam| āgantudoṣasahajaiḥ sarvarogairvimucyate||" iti|| iti hemādriṭīkāyāmāyurvedarasāyane| jvaraprakaraṇaṃ nāma samastyena nirūpitam|| 1||