Sarvāṅgasundarā

kevalānilajaṃ kāsaṃ-doṣāntarāsaṃsṛṣṭaṃ, snehaiḥ-vātaghnasiddhaiḥ, ādāvupācaret| nanu,śuddhasya vātasya snehaireva pradhānopakrama ādimadhyāvasāneṣu, na punaranya upakramaḥ, tasmādādāviryanena nārthaḥ| atrocyate| vātaḥ kevalo doṣāntarāvṛtamārgaḥ kāsasya kāraṇam, na tvanāvṛtamārgaḥ| tathā ca kāsasamprāptāvuktam (hṛ. ni. a. 3119)-tatrādho vihato+anilaḥ| ūrdhvaṃpravṛttaḥ" ityādi| evaṃ vātasya vihatau yo doṣaḥ kāraṇaṃ kaphādiḥ, tasya rūkṣādyupakrameṇaiva śamaṃ kṛtvā+anantaraṃ kāsena sahopakramamasya bhiṣajaḥ kuryuriti teṣāṃ bhrāntinirasāṛthamādāvityuktam| tathā, peyādibhirupācaret| tathā, baddhau viḍvātau yasminkāse taṃ bastibhirupācaret| sapittaṃ ca vātakāsamūrdhvabhaktikaiḥ-bhaktasamanantaraṃ pīyamānairṅṛtairbhojayet kṣīraiśca| ūrdhvabhaktikairiti ūrdhvabhaktādibhiḥ| mayuravyaṃsakāditvāt samāsaḥ, adhyātmādigvāṭhṭhañ| tathā, vātaghnasiddhairityeṣvapi yojyam| tathā, sakaphaṃ vātakāsaṃ snehavirecanairupācaret| atha snehānāha