Sarvāṅgasundarā

tathā, suhṛdāṃ-bandhūnāṃ, darśanam| gītasya vāditrāṇāṃ tathotsavasya-putrajanmavivāhādeḥ, saṃśravaṇam| tathā, bastayaḥ kṣīrasarpīṣi-kṣīrāṇāṃ ghṛtāni, madyamāṃsānāṃ suśīlatā| tathā, daivavyapāśrayaṃ-balimaṅgalahomaprāyaścittādikam| tathā, athavoktaṃ-atharvavedavihitaṃ yāgādikaṃ ca, pūjitaṃ-praśastametadatretyarthaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne rājayakṣmādicikitsitaṃ nāma pañcamo+adhyāyaḥ samāptaḥ|| 5||