Sarvāṅgasundarā

tato-vamanādanantaraṃ virekauṣadhaṃ kramaśo-na sahasā, yojayet| kimbhūtaṃ virekadravyam ? hṛdyaṃ-hṛdayāya hitam| kaiḥ saha ? madyaiḥ-mārdvīkādibhiḥ| tathā, phalāmbubhiḥ-śobhanadrā kṣādiphalaniṣpāditavāribhiḥ| athavā, kṣīraiḥ-gokṣīrādibhiḥ saha| kimevaṃ syāt ? ityāha-sa hyūrdhvamityādi| yasmātsaḥ-virekaḥ, ūrdhvaṃ gataṃ doṣaṃ śardyanugamadho nayati| na kevalaṃ śodhanaṃ-vamanaṃ virecanaṃ vā, tatra yojayet| yāvacśamanamapi yadauṣadhaṃ tadapi tatra yojayet| rūkṣadurbalasya punaḥ puṃsastadeva-śamanameva, yojayet, śodhanāsahatvāt|