Āyurvedarasāyana

rogādyāpekṣayetyasyāmāha-tṛṣyanniti| rogavirodhe+api jalaṃ deyamityarthaḥ| upadravarūpāyā apyupasargajāyāḥ (?) prādhānyamāhatvaritamiti| sātmyagrahaṇaṃ yadyupaśete tattadyuktinirapekṣamapi deyamityevamarthaḥ| vaṅgasene (tṛṣā. ślo. 41)- "mūrcśācśarditṛṣādāhastrīmadyabhṛśakarśitāḥ| pibeyuḥ śītalaṃ toyaṃ raktapitte madātyaye|| tṛṣito mohamāyāti mohātprāṇān vimuñjati| tasmātsarvāsvavasthāsu na kvacidvāri vāryate|| annenāpi vinā jantuḥ prāṇān dhārayate ciram| toyābhāvātpipāsārtaḥ kṣaṇātprāṇairvimucyate||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| tṛṣṇārogapraśamanaṃ sāmastyena nirūpitam||