Sarvāṅgasundarā

kevalaṃ-ṣuddhaṃ , tathā nirupastambhaṃ-anyenādhānakena samīpasambhavinā+anādhāritaṃ , īdṛṣaṃ vāyuṃ snehairādāvevopācaret| katham ? ityāha-sarpirityādi| nanu, tailasya pavanavijaye prādhānyādevaṃ nirdeṣaḥ kartuṃ yuktaḥ , tailavasāmajjasarpiḥpānairiti| yuktamāha bhavān| kintu, ājanmasātmyāt sarpiḥ pradhānamanavaratamiti sarpiḥ prāgupanyastam| sarpiḥpānādibhistāvat snehayet yāvat "snehodvegaḥ klamaḥ " (hṛ. sū. a. 16|30) ityādi snehalakṣaṇaṃ syāt| snehaklāntaṃ ca naraṃ payobhiḥ samāṣvāsya punaryūṣādibhiḥ snehānvitaiḥ snehayet| tathā tarpaṇaiṣcānnaiḥ susnigdhaiḥ snehayet| tataḥ-anantaraṃ , suṣṭvabhyaktaṃ antaṃ ṣaṅkarādyaiḥ-svedaiḥ svedavidhigaditaiḥ, punaḥ punaḥ svedayet| eva svedite sati yo guṇaḥ syāttamāha-