568
Ah.6.5.017a duṣṭa-vraṇonmāda-tamo-niśāndhān udbandhakān vāri-nimagna-dehān |
Ah.6.5.017c digdhāhatān darpita-sarpa-daṣṭāṃs te sādhayanty añjana-nasya-lepaiḥ || 17 || 1934
Ah.6.5.018a kārpāsāsthi-mayūra-pattra-bṛhatī-nirmālya-piṇḍītaka- || 18a ||
Ah.6.5.018b -tvaṅ-māṃsī-vṛṣa-daṃśa-viṭ-tuṣa-vacā-keśāhi-nirmokakaiḥ || 18b ||
Ah.6.5.018c nāgendra-dvi-ja-śṛṅga-hiṅgu-maricais tulyaiḥ kṛtaṃ dhūpanaṃ || 18c ||
Ah.6.5.018d skandonmāda-piśāca-rākṣasa-surāveśa-jvara-ghnaṃ param || 18d || 1935
Ah.6.5.019a tri-kaṭuka-dala-kuṅkuma-granthika-kṣāra-siṃhī-niśā-dāru-siddhārtha-yugmāmbu-śakrāhvayaiḥ || 19a ||
Ah.6.5.019b sita-laśuna-phala-trayośīra-tiktā-vacā-tuttha-yaṣṭī-balā-lohitailā-śilā-padmakaiḥ || 19b ||
Ah.6.5.019c dadhi-tagara-madhūka-sāra-priyāhvā-viṣākhyā-viṣā-tārkṣya-śailaiḥ sa-cavyāmayaiḥ kalkitaiḥ || 19c ||
Ah.6.5.019d ghṛtam a-navam a-śeṣa-mūtrāṃśa-siddhaṃ mataṃ bhūta-rāvāhvayaṃ pānatas tad graha-ghnaṃ param || 19d ||
Ah.6.5.020a nata-madhuka-karañja-lākṣā-paṭolī-samaṅgā-vacā-pāṭalī-hiṅgu-siddhārtha-siṃhī-niśā-yug-latā-rohiṇī- || 20a ||
Ah.6.5.020b -badara-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhāmarāṅkolla-kośātakī-śigru-nimbāmbu dendrāhvayaiḥ || 20b ||
Ah.6.5.020c gada-śukataru-puṣpa-bījogra-yaṣṭy-adrikarṇī-nikumbhāgni-bilvaiḥ samaiḥ kalkitair mūtra-vargeṇa siddhaṃ ghṛtaṃ || 20c ||
Ah.6.5.020d vidhi-vinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarva-grahonmāda-kuṣṭha-jvarāṃs tan mahā-bhūta- rāvaṃ smṛtam || 20d || 1936
Ah.6.5.021a grahā gṛhṇanti ye yeṣu teṣāṃ teṣu viśeṣataḥ |
Ah.6.5.021c dineṣu bali-homādīn prayuñjīta cikitsakaḥ || 21 ||
Ah.6.5.022a snāna-vastra-vasā-māṃsa-madya-kṣīra-guḍādi ca |
Ah.6.5.022c rocate yad yadā yebhyas tat teṣām āharet tadā || 22 || 1937
Ah.6.5.023a ratnāni gandha-mālyāni bījāni madhu-sarpiṣī |
Ah.6.5.023c bhakṣyāś ca sarve sarveṣāṃ sāmānyo vidhir ity ayam || 23 || 1938
Ah.6.5.024a surarṣi-guru-vṛddhebhyaḥ siddhebhyaś ca surālaye |
Ah.6.5.024c diśy uttarasyāṃ tatrāpi devāyopahared balim || 24 ||
Ah.6.5.025a paścimāyāṃ yathā-kālaṃ daitya-bhūtāya catvare |
Ah.6.5.025c gandharvāya gavāṃ mārge sa-vastrābharaṇaṃ balim || 25 ||
Ah.6.5.026a pitṛ-nāga-grahe nadyāṃ nāgebhyaḥ pūrva-dakṣiṇe |
Ah.6.5.026c yakṣāya yakṣāyatane saritor vā samāgame || 26 || 1939
  1. Ah.6.5.017v/ 5-17av duṣṭa-vraṇonmāda-tamo-niśāndhyam 5-17bv udbaddhakān vāri-nimagna-dehān 5-17dv tān sādhayanty añjana-nasya-lepaiḥ 5-17dv te sādhayanty añjana-pāna-lepaiḥ
  2. Ah.6.5.018v/ 5-18av kārpāsāsthi-mayūra-piccha-bṛhatī-nirmālya-piṇḍītaka- 5-18bv -tvag-vāṃśī-vṛṣa-daṃśa-viṭ-tuṣa-vacā-keśāhi-nirmocanaiḥ 5-18bv -tvag-vāṃśī-vṛṣa-daṃśa-viṇ-nakha-vacā-keśāhi-nirmocanaiḥ 5-18bv -tvaṅ-māṃsī-vṛṣa-daṃśa-viṭ-tuṣa-vacā-keśāhi-nirmocanaiḥ 5-18dv skandonmāda-piśāca-rākṣasa-surāveśa-graha-ghnaṃ param
  3. Ah.6.5.020v/ 5-20av nata-madhuka-karañja-lākṣā-paṭolī-samaṅgā-vacā-pāṭalā-hiṅgu-siddhārtha-siṃhī-niśā-yug-latā-rohiṇī- 5-20bv -badara-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhā-surāṅkolla-kośātakī-śigru-nimbāmbudendrāhvayaiḥ 5-20bv -madana-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhāmarāṅkolla-kośātakī-śigru-nimbāmbudendrāhvayaiḥ 5-20bv madana-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhā-surāṅkolla-kośātakī-śigru-nimbāmbudendrāhvayaiḥ 5-20bv -madana-kaṭu-phala-trikā-kāṇḍa-dāru-kṛmighnājagandhāmṛtā-kola-kośātakī-śigru-nimbāmbudendrāhvayaiḥ 5-20dv vidhi-van nihitam āśu sarvaiḥ kramair yojitaṃ hanti sarva-grahonmāda-kuṣṭha-jvarāṃs tan mahā-bhūta- rāvaṃ smṛtam 5-20dv cira-vinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarva-grahonmāda-kuṣṭha-jvarāṃs tan mahā-bhūta-rāvaṃ smṛtam
  4. Ah.6.5.022v/ 5-22av snānaṃ vastraṃ vasā māṃsaṃ 5-22bv madyaṃ kṣīra-guḍāni vā
  5. Ah.6.5.023v/ 5-23av raktāni gandha-mālyāni 5-23cv bhakṣāś ca sarve sarveṣāṃ
  6. Ah.6.5.026v/ 5-26av pitṛ-nāma-grahe nadyāṃ