587
Ah.6.9.027a paṭola-musta-mṛdvīkā-guḍūcī-tri-phalodbhavam |
Ah.6.9.027c śiśos tu likhitaṃ vartma srutāsṛg vāmbu-janmabhiḥ || 27 ||
Ah.6.9.028a dhātry-aśmantaka-jambūttha-pattra-kvāthena secayet |
Ah.6.9.028c prāyaḥ kṣīra-ghṛtāśi-tvād bālānāṃ śleṣma-jā gadāḥ || 28 ||
Ah.6.9.029a tasmād vamanam evāgre sarva-vyādhiṣu pūjitam |
Ah.6.9.029c sindhūttha-kṛṣṇāpāmārga-bījājya-stanya-mākṣikam || 29 ||
Ah.6.9.030a cūrṇo vacāyāḥ sa-kṣaudro madanaṃ madhukānvitam |
Ah.6.9.030c kṣīraṃ kṣīrānnam annaṃ ca bhajataḥ kramataḥ śiśoḥ || 30 || 2035
Ah.6.9.031a vamanaṃ sarva-rogeṣu viśeṣeṇa kukūṇake |
Ah.6.9.031c saptalā-rasa-siddhājyaṃ yojyaṃ cobhaya-śodhanam || 31 ||
Ah.6.9.032a dvi-niśā-lodhra-yaṣṭy-āhva-rohiṇī-nimba-pallavaiḥ |
Ah.6.9.032c kukūṇake hitā vartiḥ piṣṭais tāmra-rajo-'nvitaiḥ || 32 ||
Ah.6.9.033a kṣīra-kṣaudra-ghṛtopetaṃ dagdhaṃ vā loha-jaṃ rajaḥ |
Ah.6.9.033c elā-laśuna-kataka-śaṅkhoṣaṇa-phaṇijjakaiḥ || 33 || 2036
Ah.6.9.034a vartiḥ kukūṇa-pothakyoḥ surā-piṣṭaiḥ sa-kaṭphalaiḥ |
Ah.6.9.034c pakṣma-rodhe pravṛddheṣu śuddha-dehasya romasu || 34 ||
Ah.6.9.035a utsṛjya dvau bhruvo 'dhas-tād bhāgau bhāgaṃ ca pakṣmataḥ |
Ah.6.9.035c yava-mātraṃ yavākāraṃ tiryak chittvārdra-vāsasā || 35 ||
Ah.6.9.036a apaneyam asṛk tasminn alpī-bhavati śoṇite |
Ah.6.9.036c sīvyet kuṭilayā sūcyā mudga-mātrāntaraiḥ padaiḥ || 36 ||
  1. Ah.6.9.030v/ 9-30dv bhajataḥ krama-śaḥ śiśoḥ
  2. Ah.6.9.033v/ 9-33bv dagdhaṃ vā lodhra-jaṃ rajaḥ