Chapter 33

Atha guhyarogavijñānādhyāyaḥ

K edn 540-543
Ah.6.33.001a strī-vyavāya-nivṛttasya sahasā bhajato 'tha-vā |
Ah.6.33.001c doṣādhyuṣita-saṅkīrṇa-malināṇu-rajaḥ-pathām || 1 || 2620
Ah.6.33.002a anya-yonim an-icchantīm a-gamyāṃ nava-sūtikām |
Ah.6.33.002c dūṣitaṃ spṛśatas toyaṃ ratānteṣv api naiva vā || 2 ||
Ah.6.33.003a vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ |
Ah.6.33.003c muṣṭi-danta-nakhotpīḍā-viṣa-vac-chūka-pātanaiḥ || 3 || 2621
Ah.6.33.004a vega-nigraha-dīrghāti-khara-sparśa-vighaṭṭanaiḥ |
Ah.6.33.004c doṣā duṣṭā gatā guhyaṃ trayo-viṃśatim āmayān || 4 || 2622
Ah.6.33.005a janayanty upadaṃśādīn upadaṃśo 'tra pañca-dhā |
Ah.6.33.005c pṛthag doṣaiḥ sa-rudhiraiḥ samastaiś cātra mārutāt || 5 || 2623
Ah.6.33.006a meḍhre śopho rujaś citrāḥ stambhas tvak-paripoṭanam |
Ah.6.33.006c pakvodumbara-saṅkāśaḥ pittena śvayathur jvaraḥ || 6 || 2624
Ah.6.33.007a śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍū-māñ chītalo guruḥ |
Ah.6.33.007c śoṇitenāsita-sphoṭa-sambhavo 'sra-srutir jvaraḥ || 7 ||
Ah.6.33.008a sarva-je sarva-liṅga-tvaṃ śvayathur muṣkayor api |
Ah.6.33.008c tīvrā rug āśu-pacanaṃ daraṇaṃ kṛmi-sambhavaḥ || 8 || 2625
704
Ah.6.33.009a yāpyo raktodbhavas teṣāṃ mṛtyave sannipāta-jaḥ |
Ah.6.33.009c jāyante kupitair doṣair guhyāsṛk-piśitāśrayaiḥ || 9 ||
Ah.6.33.010a antar bahir vā meḍhrasya kaṇḍūlā māṃsa-kīlakāḥ |
Ah.6.33.010c picchilāsra-sravā yonau tad-vac ca cchattra-sannibhāḥ || 10 ||
Ah.6.33.011a te 'rśāṃsy upekṣayā ghnanti meḍhra-puṃs-tvaṃ bhagārtavaṃ |
Ah.6.33.011c guhyasya bahir antar vā piṭikāḥ kapha-rakta-jāḥ || 11 || 2626
Ah.6.33.012a sarṣapā-māna-saṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ |
Ah.6.33.012c piṭikā bahavo dīrghā dīryante madhyataś ca yāḥ || 12 ||
Ah.6.33.013a so 'vamanthaḥ kaphāsṛgbhyāṃ vedanā-roma-harṣa-vān |
Ah.6.33.013c kumbhīkā rakta-pittotthā jāmbavāsthi-nibhāśu-jā || 13 || 2627
Ah.6.33.014a alajīṃ meha-vad vidyād uttamāṃ pitta-rakta-jām |
Ah.6.33.014c piṭikāṃ māṣa-mudgābhāṃ piṭikā piṭikācitā || 14 || 2628
Ah.6.33.015a karṇikā puṣkarasyeva jñeyā puṣkariketi sā |
Ah.6.33.015c pāṇibhyāṃ bhṛśa-saṃvyūḍhe saṃvyūḍha-piṭikā bhavet || 15 ||
Ah.6.33.016a mṛditaṃ mṛditaṃ vastra-saṃrabdhaṃ vāta-kopataḥ |
Ah.6.33.016c viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā || 16 || 2629
Ah.6.33.017a vimardanādi-duṣṭena vāyunā carma meḍhra-jam |
Ah.6.33.017c nivartate sa-rug-dāhaṃ kva-cit pākaṃ ca gacchati || 17 || 2630
Ah.6.33.018a piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ |
Ah.6.33.018c nivṛtta-sañjñaṃ sa-kaphaṃ kaṇḍū-kāṭhinya-vat tu tat || 18 || 2631
705
Ah.6.33.019a dur-ūḍhaṃ sphuṭitaṃ carma nirdiṣṭam avapāṭikā |
Ah.6.33.019c vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet || 19 || 2632
Ah.6.33.020a sroto mūtraṃ tato 'bhyeti manda-dhāram a-vedanam |
Ah.6.33.020c maṇer vikāśa-rodhaś ca sa niruddha-maṇir gadaḥ || 20 ||
Ah.6.33.021a liṅgaṃ śūkair ivāpūrṇaṃ grathitākhyaṃ kaphodbhavam |
Ah.6.33.021c śūka-dūṣita-raktotthā sparśa-hānis tad-āhvayā || 21 ||
Ah.6.33.022a chidrair aṇu-mukhair yat tu mehanaṃ sarvataś citam |
Ah.6.33.022c vāta-śoṇita-kopena taṃ vidyāc chata-ponakam || 22 ||
Ah.6.33.023a pittāsṛgbhyāṃ tvacaḥ pākas tvak-pāko jvara-dāha-vān |
Ah.6.33.023c māṃs-pākaḥ sarva-jaḥ sarva-vedano māṃsa-śātanaḥ || 23 ||
Ah.6.33.024a sa-rāgair asitaiḥ sphoṭaiḥ piṭikābhiś ca pīḍitam |
Ah.6.33.024c mehanaṃ vedanā cogrā taṃ vidyād asṛg-arbudam || 24 ||
Ah.6.33.025a māṃsārbudaṃ prāg uditaṃ vidradhiś ca tri-doṣa-jaḥ |
Ah.6.33.025c kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ || 25 ||
Ah.6.33.026a pakvāni sannipātena tān vidyāt tila-kālakān |
Ah.6.33.026c māṃsottham arbudaṃ pākaṃ vidradhiṃ tila-kālakān || 26 ||
Ah.6.33.027a caturo varjayed eṣāṃ śeṣāñ chīghram upācaret |
Ah.6.33.027c viṃśatir vyāpado yoner jāyante duṣṭa-bhojanāt || 27 ||
Ah.6.33.028a viṣama-sthāṅga-śayana-bhṛśa-maithuna-sevanaiḥ |
Ah.6.33.028c duṣṭārtavād apadravair bīja-doṣeṇa daivataḥ || 28 || 2633
706
Ah.6.33.029a yonau kruddho 'nilaḥ kuryād ruk-todāyāma-supta-tāḥ |
Ah.6.33.029c pipīlikā-sṛptim iva stambhaṃ karkaśa-tāṃ svanam || 29 || 2634
Ah.6.33.030a phenilāruṇa-kṛṣṇālpa-tanu-rūkṣārtava-srutim |
Ah.6.33.030c sraṃsaṃ vaṅkṣaṇa-pārśvādau vyathāṃ gulmaṃ krameṇa ca || 30 || 2635
Ah.6.33.031a tāṃs tāṃś ca svān gadān vyāpad vātikī nāma sā smṛtā |
Ah.6.33.031c saivāti-caraṇā śopha-saṃyuktāti-vyavāyataḥ || 31 || 2636
Ah.6.33.032a maithunād ati-bālāyāḥ pṛṣṭha-jaṅghoru-vaṅkṣaṇam |
Ah.6.33.032c rujan sandūṣayed yoniṃ vāyuḥ prāk-caraṇeti sā || 32 ||
Ah.6.33.033a vegodāvartanād yoniṃ prapīḍayati mārutaḥ |
Ah.6.33.033c sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati || 33 || 2637
Ah.6.33.034a iyaṃ vyāpad udāvṛttā jāta-ghnī tu yadānilaḥ |
Ah.6.33.034c jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam || 34 || 2638
Ah.6.33.035a aty-āśitāyā viṣamaṃ sthitāyāḥ su-rate marut |
Ah.6.33.035c annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet || 35 ||
Ah.6.33.036a sāsthi-māṃsaṃ mukhaṃ tīvra-rujam antar-mukhīti sā |
Ah.6.33.036c vātalāhāra-sevinyāṃ jananyāṃ kupito 'nilaḥ || 36 || 2639
Ah.6.33.037a striyo yonim aṇu-dvārāṃ kuryāt sūcī-mukhīti sā |
Ah.6.33.037c vega-rodhād ṛtau vāyur duṣṭo viṇ-mūtra-saṅgraham || 37 ||
Ah.6.33.038a karoti yoneḥ śoṣaṃ ca śuṣkākhyā sāti-vedanā |
Ah.6.33.038c ṣaḍ-ahāt sapta-rātrād vā śukraṃ garbhāśayān marut || 38 ||
707
Ah.6.33.039a vamet sa-ruṅ nī-rujo vā yasyāḥ sā vāminī matā |
Ah.6.33.039c yonau vātopataptāyāṃ strī-garbhe bīja-doṣataḥ || 39 || 2640
Ah.6.33.040a nṛ-dveṣiṇy a-stanī ca syāt ṣaṇḍha-sañjñān-upakramā |
Ah.6.33.040c duṣṭo viṣṭabhya yony-āsyaṃ garbha-koṣṭhaṃ ca mārutaḥ || 40 ||
Ah.6.33.041a kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām |
Ah.6.33.041c utsanna-māṃsāṃ tām āhur mahā-yoniṃ mahā-rujām || 41 ||
Ah.6.33.042a yathā-svair dūṣaṇair duṣṭaṃ pittaṃ yonim upāśritam |
Ah.6.33.042c karoti dāha-pākoṣā-pūti-gandhi-jvarānvitām || 42 || 2641
Ah.6.33.043a bhṛśoṣṇa-bhūri-kuṇapa-nīla-pītāsitārtavām |
Ah.6.33.043c sā vyāpat paittikī rakta-yony-ākhyāsṛg-ati-sruteḥ || 43 ||
Ah.6.33.044a kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim a-vedanām |
Ah.6.33.044c śītalāṃ kaṇḍulāṃ pāṇḍu-picchilāṃ tad-vidha-srutim || 44 ||
Ah.6.33.045a sā vyāpac chlaiṣmikī vāta-pittābhyāṃ kṣīyate rajaḥ |
Ah.6.33.045c sa-dāha-kārśya-vaivarṇyaṃ yasyāḥ sā lohita-kṣayā || 45 || 2642
Ah.6.33.046a pittalāyā nṛ-saṃvāse kṣavathūdgāra-dhāraṇāt |
Ah.6.33.046c pitta-yuktena marutā yonir bhavati dūṣitā || 46 ||
Ah.6.33.047a śūnā sparśā-sahā sārtir nīla-pītāsra-vāhinī |
Ah.6.33.047c vasti-kukṣi-guru-tvātīsārā-rocaka-kāriṇī || 47 ||
Ah.6.33.048a śroṇi-vaṅkṣaṇa-ruk-toda-jvara-kṛt sā pariplutā |
Ah.6.33.048c vāta-śleṣmāmaya-vyāptā śveta-picchila-vāhinī || 48 ||
708
Ah.6.33.049a upaplutā smṛtā yonir viplutākhyā tv a-dhāvanāt |
Ah.6.33.049c sañjāta-jantuḥ kaṇḍūlā kaṇḍvā cāti-rati-priyā || 49 ||
Ah.6.33.050a a-kāla-vāhanād vāyuḥ śleṣma-rakta-vimūrchitaḥ |
Ah.6.33.050c karṇikāṃ janayed yonau rajo-mārga-nirodhinīm || 50 ||
Ah.6.33.051a sā karṇinī tribhir doṣair yoni-garbhāśayāśritaiḥ |
Ah.6.33.051c yathā-svopadrava-karair vyāpat sā sānnipātikī || 51 ||
Ah.6.33.052a iti yoni-gadā nārī yaiḥ śukraṃ na pratīcchati |
Ah.6.33.052c tato garbhaṃ na gṛhṇāti rogāṃś cāpnoti dāruṇān || 52 ||
Ah.6.33.052ū̆ab asṛg-darārśo-gulmādīn ābādhāṃś cānilādibhiḥ || 52ū̆ab || 2643
  1. Ah.6.33.001v/ 33-1av strīṃ vyavāya-nivṛttasya
  2. Ah.6.33.003v/ 33-3dv -viṣa-val-lūka-pātanaiḥ
  3. Ah.6.33.004v/ 33-4bv -khara-sparśādi-ghaṭṭanaiḥ 33-4bv -khara-śaṣpādi-ghaṭṭanaiḥ
  4. Ah.6.33.005v/ 33-5av janayanty avadaṃśādīn 33-5bv avadaṃśo 'tra pañca-dhā
  5. Ah.6.33.006v/ 33-6av meḍhra-śopho rujaś citrāḥ
  6. Ah.6.33.008v/ 33-8dv dāraṇaṃ kṛmi-sambhavaḥ
  7. Ah.6.33.011v/ 33-11bv meḍhra-puṃs-tva-bhagārtavaṃ 33-11bv meḍhraṃ puṃso bhagārtavaṃ
  8. Ah.6.33.013v/ 33-13dv jāmbavāsthi-nibhā-śubhā
  9. Ah.6.33.014v/ 33-14bv uttamāṃ rakta-pitta-jām
  10. Ah.6.33.016v/ 33-16av mṛditaṃ mṛditaṃ yat tu 33-16av mṛditaṃ mṛditaṃ vastu 33-16bv saṃrabdhaṃ vāta-kopataḥ
  11. Ah.6.33.017v/ 33-17dv kva-cit pākaṃ na gacchati
  12. Ah.6.33.018v/ 33-18av piṇḍitaṃ granthitaṃ tac ca 33-18bv vipralambam adho maṇeḥ 33-18bv pravilambam adho maṇeḥ
  13. Ah.6.33.019v/ 33-19av duḥ-sahaṃ sphuṭitaṃ carma 33-19bv maṇau saktaṃ ruṇaddhi tat
  14. Ah.6.33.028v/ 33-28cv duṣṭārtavād upadravair
  15. Ah.6.33.029v/ 33-29cv pipīlikā-gatim iva
  16. Ah.6.33.030v/ 33-30cv ūru-vaṅkṣaṇa-pārśvādau 33-30cv bhṛśaṃ vaṅkṣaṇa-pārśvādau
  17. Ah.6.33.031v/ 33-31av tāṃs tāṃś ca sva-gadān vyāpad 33-31av tāṃs tān svāṃs svān gadān vyāpad
  18. Ah.6.33.033v/ 33-33av vegenāvartanād yoniṃ 33-33dv udāvartaṃ vimuñcati 33-33dv udāvartya vimuñcati
  19. Ah.6.33.034v/ 33-34av iyaṃ vyāpad udāvartā
  20. Ah.6.33.036v/ 33-36bv -rujaṃ vakra-mukhīti sā
  21. Ah.6.33.039v/ 33-39av vamet sa-ruṅ nī-rujo vā hy 33-39bv yasyāṃ sā vāminī matā 33-39bv asyāṃ sā vāminī matā
  22. Ah.6.33.042v/ 33-42dv -pūti-gandha-jvarānvitām 33-42dv -pūti-gandhāṃ jvarānvitām
  23. Ah.6.33.045v/ 33-45dv yasyāṃ sā lohita-kṣayā
  24. Ah.6.33.052ū̆v/ 33-52ū̆bv ābādhāś cānilādibhiḥ