731
Ah.6.36.070a jīrṇe virikto bhuñjīta yavānnaṃ sūpa-saṃskṛtam |
Ah.6.36.070c karavīrārka-kusuma-mūla-lāṅgalikā-kaṇāḥ || 70 || 2759
Ah.6.36.071a kalkayed āranālena pāṭhā-marica-saṃyutāḥ |
Ah.6.36.071c eṣa vyantara-daṣṭānām a-gadaḥ sārvakārmikaḥ || 71 ||
Ah.6.36.072a śirīṣa-puṣpa-sva-rase saptāhvaṃ maricaṃ sitam |
Ah.6.36.072c bhāvitaṃ sarpa-daṣṭānāṃ pāna-nasyāñjane hitam || 72 || 2760
Ah.6.36.073a dvi-palaṃ nata-kuṣṭhābhyāṃ ghṛta-kṣaudraṃ catuḥ-palam |
Ah.6.36.073c api takṣaka-daṣṭānāṃ pānam etat sukha-pradam || 73 || 2761
Ah.6.36.074a atha darvī-kṛtāṃ vege pūrve visrāvya śoṇitam |
Ah.6.36.074c a-gadaṃ madhu-sarpirbhyāṃ saṃyuktaṃ tvaritaṃ pibet || 74 ||
Ah.6.36.075a dvitīye vamanaṃ kṛtvā tad-vad evā-gadaṃ pibet |
Ah.6.36.075c viṣāpahe prayuñjīta tṛtīye 'ñjana-nāvane || 75 || 2762
Ah.6.36.076a pibec caturthe pūrvoktāṃ yavāgūṃ vamane kṛte |
Ah.6.36.076c ṣaṣṭha-pañcamayoḥ śītair digdhaṃ siktam abhīkṣṇa-śaḥ || 76 ||
Ah.6.36.077a pāyayed vamanaṃ tīkṣṇaṃ yavāgūṃ ca viṣāpahaiḥ |
Ah.6.36.077c a-gadaṃ saptame tīkṣṇaṃ yuñjyād añjana-nasyayoḥ || 77 ||
Ah.6.36.078a kṛtvāvagāḍhaṃ śastreṇa mūrdhni kāka-padaṃ tataḥ |
Ah.6.36.078c māṃsaṃ sa-rudhiraṃ tasya carma vā tatra nikṣipet || 78 ||
Ah.6.36.079a tṛtīye vamitaḥ peyāṃ vege maṇḍalināṃ pibet |
Ah.6.36.079c a-tīkṣṇam a-gadaṃ ṣaṣṭhe gaṇaṃ vā padmakādikam || 79 || 2763
  1. Ah.6.36.070v/ 36-70av jīrṇe virikte bhuñjīta 36-70dv -mūlaṃ lāṅgalikā kaṇā
  2. Ah.6.36.072v/ 36-72dv pāna-nasyāñjanair hitam 36-72dv pāne nasye 'ñjane hitam
  3. Ah.6.36.073v/ 36-73bv ghṛta-kṣaudra-catuḥ-palam 36-73cv api tārkṣaka-daṣṭānāṃ
  4. Ah.6.36.075v/ 36-75cv viṣāpahaiḥ prayuñjīta
  5. Ah.6.36.079v/ 36-79av tṛtīye vāmitaḥ peyāṃ