743
Ah.6.38.009a muṣṇantaḥ kurvate kṣobhaṃ dhātūnām ati-dāruṇam |
Ah.6.38.009c lālā-vān andha-badhiraḥ sarvataḥ so 'bhidhāvati || 9 ||
Ah.6.38.010a srasta-puccha-hanu-skandhaḥ śiro-duḥkhī natānanaḥ |
Ah.6.38.010c daṃśas tena vidaṣṭasya suptaṃ kṛṣṇaṃ kṣaraty asṛk || 10 ||
Ah.6.38.011a hṛc-chiro-rug-jvara-stambha-tṛṣṇā-mūrchodbhavo 'nu ca |
Ah.6.38.011c anenānye 'pi boddhavyā vyālā daṃṣṭrā-prahāriṇaḥ || 11 || 2821
Ah.6.38.012a śṛgālāśvatarāśvarkṣa-dvīpi-vyāghra-vṛkādayaḥ |
Ah.6.38.012c kaṇḍū-nistoda-vaivarṇya-supti-kleda-jvara-bhramāḥ || 12 ||
Ah.6.38.013a vidāha-rāga-ruk-pāka-śopha-granthi-vikuñcanam |
Ah.6.38.013c daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca || 13 ||
Ah.6.38.014a sarva-tra sa-viṣe liṅgaṃ viparītaṃ tu nir-viṣe |
Ah.6.38.014c daṣṭo yena tu tac-ceṣṭā-rutaṃ kurvan vinaśyati || 14 ||
Ah.6.38.015a paśyaṃs tam eva cā-kasmād ādarśa-salilādiṣu |
Ah.6.38.015c yo 'dbhyas trasyed a-daṣṭo 'pi śabda-saṃsparśa-darśanaiḥ || 15 || 2822
Ah.6.38.016a jala-santrāsa-nāmānaṃ daṣṭaṃ tam api varjayet |
Ah.6.38.016c ākhunā daṣṭa-mātrasya daṃśaṃ kāṇḍena dāhayet || 16 ||
Ah.6.38.017a darpaṇenātha-vā tīvra-rujā syāt karṇikānya-thā |
Ah.6.38.017c dagdhaṃ visrāvayed daṃśaṃ pracchitaṃ ca pralepayet || 17 || 2823
Ah.6.38.018a śirīṣa-rajanī-vakra-kuṅkumāmṛtavallibhiḥ |
Ah.6.38.018c agāra-dhūma-mañjiṣṭhā-rajanī-lavaṇottamaiḥ || 18 ||
  1. Ah.6.38.011v/ 38-11av hṛc-chiro-rug-jvara-stambhas 38-11av hṛc-chiro-rug jvaraḥ stambhas 38-11bv tṛṣṇā-mūrchodbhavo 'nu ca 38-11bv tṛṣṇā mūrchodbhavo 'nu ca 38-11cv vyāla-daṃṣṭrā-prahāriṇaḥ
  2. Ah.6.38.015v/ 38-15dv śabda-sparśa-nidarśanaiḥ
  3. Ah.6.38.017v/ 38-17cv dagdhvā visrāvayed daṃśaṃ 38-17dv pracchinnaṃ ca pralepayet