746
Ah.6.38.039a catuṣ-pādbhir dvi-pādbhir vā nakha-danta-parikṣatam |
Ah.6.38.039c śūyate pacyate rāga-jvara-srāva-rujānvitam || 39 || 2837
Ah.6.38.040a somavalko 'śvakarṇaś ca gojihvā haṃsapādikā |
Ah.6.38.040c rajanyau gairikaṃ lepo nakha-danta-viṣāpahaḥ || 40 ||

Chapter 39

Atharasāyanādhyāyaḥ

K edn 562-574
Ah.6.39.001a dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ |
Ah.6.39.001c prabhā-varṇa-svaraudāryaṃ dehendriya-balodayam || 1 ||
Ah.6.39.002a vāk-siddhiṃ vṛṣa-tāṃ kāntim avāpnoti rasāyanāt |
Ah.6.39.002c lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam || 2 || 2838
Ah.6.39.003a pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ |
Ah.6.39.003c snigdhasya sruta-raktasya viśuddhasya ca sarva-thā || 3 ||
Ah.6.39.004a a-viśuddhe śarīre hi yukto rāsāyano vidhiḥ |
Ah.6.39.004c vājī-karo vā maline vastre raṅga ivā-phalaḥ || 4 || 2839
Ah.6.39.005a rasāyanānāṃ dvi-vidhaṃ prayogam ṛṣayo viduḥ |
Ah.6.39.005c kuṭī-prāveśikaṃ mukhyaṃ vātātapikam anya-thā || 5 ||
Ah.6.39.006a pure prāpyopakaraṇe harmya-nir-vāta-nir-bhaye |
Ah.6.39.006c diśy udīcyāṃ śubhe deśe tri-garbhāṃ sūkṣma-locanām || 6 || 2840
Ah.6.39.007a dhūmātapa-rajo-vyāla-strī-mūrkhādya-vilaṅghitām |
Ah.6.39.007c sajja-vaidyopakaraṇāṃ su-mṛṣṭāṃ kārayet kuṭīm || 7 ||
Ah.6.39.008a atha puṇye 'hni sampūjya pūjyāṃs tāṃ praviśec chuciḥ |
Ah.6.39.008c tatra saṃśodhanaiḥ śuddhaḥ sukhī jāta-balaḥ punaḥ || 8 ||
  1. Ah.6.38.039v/ 38-39dv -jvarāsrāva-rujānvitam
  2. Ah.6.39.002v/ 39-2cv lābhopāyo hi saptānāṃ
  3. Ah.6.39.004v/ 39-4dv vastre rāga ivā-phalaḥ
  4. Ah.6.39.006v/ 39-6av nir-vāte nir-bhaye dharmye 39-6av nir-vāte nir-bhaye harmye 39-6bv prāpyopakaraṇe pure 39-6cv diśy aiśānyāṃ śubhe deśe