29
Ah.1.5.079a dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pitta-kṛt sparśa-śītalam |
Ah.1.5.079c śrama-klama-haraṃ rucyaṃ dīpanaṃ vasti-śūla-nut || 79 ||
Ah.1.5.080a śastam āsthāpane hṛdyaṃ laghu vāta-kaphāpaham |
Ah.1.5.080c ebhir eva guṇair yukte sauvīraka-tuṣodake || 80 ||
Ah.1.5.080.1and1 gaṇḍūṣa-dhāraṇād vaktra-mala-daurgandhya-śoṣa-jit || 80-1+1 ||
Ah.1.5.081a kṛmi-hṛd-roga-gulmārśaḥ-pāṇḍu-roga-nibarhaṇe |
Ah.1.5.081c te kramād vi-tuṣair vidyāt sa-tuṣaiś ca yavaiḥ kṛte || 81 || 67
Ah.1.5.082a mūtraṃ go-'jāvi-mahiṣī-gajāśvoṣṭra-kharodbhavam |
Ah.1.5.082c pittalaṃ rūkṣa-tīkṣṇoṣṇaṃ lavaṇānu-rasaṃ kaṭu || 82 ||
Ah.1.5.083a kṛmi-śophodarānāha-śūla-pāṇḍu-kaphānilān |
Ah.1.5.083c gulmā-ruci-viṣa-śvitra-kuṣṭhārśāṃsi jayel laghu || 83 || 68
Ah.1.5.084a toya-kṣīrekṣu-tailānāṃ vargair madyasya ca kramāt |
Ah.1.5.084c iti dravaika-deśo 'yaṃ yathā-sthūlam udāhṛtaḥ || 84 ||

Chapter 6

Athānnasvarūpavijñānīyādhyāyaḥ ṣaṣṭhaḥ

K edn 42-60
Ah.1.6.001a rakto mahān sa-kalamas tūrṇakaḥ śakunāhṛtaḥ |
Ah.1.6.001c sārā-mukho dīrghaśūko lodhraśūkaḥ sugandhikaḥ || 1 ||
Ah.1.6.002a puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaura-śārivau |
Ah.1.6.002c kāñcano mahiṣaḥ śūkaḥ dūṣakaḥ kusumāṇḍakaḥ || 2 || 69
Ah.1.6.003a lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ |
Ah.1.6.003c pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ || 3 || 70
  1. Ah.1.5.081v/ 5-81av kṛmi-hṛd-roga-gulmārśo- 5-81bv -grahaṇī-pāṇḍu-nāśane
  2. Ah.1.5.083v/ 5-83bv -śūla-pāṇḍu-kaphāmayān
  3. Ah.1.6.002v/ 6-2av pāṇḍukaḥ puṇḍarīkaś ca 6-2av pauṇḍrakaḥ puṇḍarīkaś ca 6-2bv pramodo gaura-śālikaḥ
  4. Ah.1.6.003v/ 6-3av jāṅgalā lohavālākhyāḥ 6-3av lāṅgalā lohavālāś ca 6-3av lāṅgalo lohavālākhyaḥ 6-3bv kardamaḥ śītabhīrukaḥ