Chapter 6

Athānnasvarūpavijñānīyādhyāyaḥ ṣaṣṭhaḥ

K edn 42-60
Ah.1.6.001a rakto mahān sa-kalamas tūrṇakaḥ śakunāhṛtaḥ |
Ah.1.6.001c sārā-mukho dīrghaśūko lodhraśūkaḥ sugandhikaḥ || 1 ||
Ah.1.6.002a puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaura-śārivau |
Ah.1.6.002c kāñcano mahiṣaḥ śūkaḥ dūṣakaḥ kusumāṇḍakaḥ || 2 || 69
Ah.1.6.003a lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ |
Ah.1.6.003c pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ || 3 || 70
30
Ah.1.6.004a svādu-pāka-rasāḥ snigdhā vṛṣyā baddhālpa-varcasaḥ |
Ah.1.6.004c kaṣāyānu-rasāḥ pathyā laghavo mūtralā himāḥ || 4 ||
Ah.1.6.005a śūka-jeṣu varas tatra raktas tṛṣṇā-tri-doṣa-hā |
Ah.1.6.005c mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare || 5 || 71
Ah.1.6.006a yavakā hāyanāḥ pāṃsu-bāṣpa-naiṣadhakādayaḥ |
Ah.1.6.006c svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣma-pittalāḥ || 6 || 72
Ah.1.6.007a sṛṣṭa-mūtra-purīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ |
Ah.1.6.007c snigdho grāhī laghuḥ svādus tri-doṣa-ghnaḥ sthiro himaḥ || 7 ||
Ah.1.6.008a ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsita-gaurataḥ |
Ah.1.6.008c tataḥ kramān mahā-vrīhi-kṛṣṇa-vrīhi-jatūmukhāḥ || 8 ||
Ah.1.6.009a kukkuṭāṇḍaka-lāvākhya-pārāvataka-śūkarāḥ |
Ah.1.6.009c varakoddālakojjvāla-cīna-śārada-dardurāḥ || 9 || 73
Ah.1.6.010a gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ |
Ah.1.6.010c svādur amla-vipāko 'nyo vrīhiḥ pitta-karo guruḥ || 10 ||
Ah.1.6.011a bahu-mūtra-purīṣoṣmā tri-doṣas tv eva pāṭalaḥ |
Ah.1.6.011c kaṅgu-kodrava-nīvāra-śyāmākādi himaṃ laghu || 11 ||
Ah.1.6.012a tṛṇa-dhānyaṃ pavana-kṛl lekhanaṃ kapha-pitta-hṛt |
Ah.1.6.012c bhagna-sandhāna-kṛt tatra priyaṅgur bṛṃhaṇī guruḥ || 12 ||
Ah.1.6.013a koradūṣaḥ paraṃ grāhī sparśo śīto viṣāpahaḥ |
Ah.1.6.013c rūkṣaḥ śīto guruḥ svāduḥ saro viḍ-vāta-kṛd yavaḥ || 13 || 74
31
Ah.1.6.014a vṛṣyaḥ sthairya-karo mūtra-medaḥ-pitta-kaphāñ jayet |
Ah.1.6.014c pīnasa-śvāsa-kāsoru-stambha-kaṇṭha-tvag-āmayān || 14 ||
Ah.1.6.015a nyūno yavād anu-yavo rūkṣoṣṇo vaṃśa-jo yavaḥ |
Ah.1.6.015c vṛṣyaḥ śīto guruḥ snigdho jīvano vāta-pitta-hā || 15 || 75
Ah.1.6.016a sandhāna-kārī madhuro godhūmaḥ sthairya-kṛt saraḥ |
Ah.1.6.016c pathyā nandīmukhī śītā kaṣāya-madhurā laghuḥ || 16 ||
Ah.1.6.016and1 niḥ-sārā vātalā rūkṣā jūrṇādhmāna-karā sarā || 16+1 ||
Ah.1.6.017a mudgāḍhakī-masūrādi śimbī-dhānyaṃ vibandha-kṛt |
Ah.1.6.017c kaṣāyaṃ svādu saṅgrāhi kaṭu-pākaṃ himaṃ laghu || 17 ||
Ah.1.6.018a medaḥ-śleṣmāsra-pitteṣu hitaṃ lepopasekayoḥ |
Ah.1.6.018c varo 'tra mudgo 'lpa-calaḥ kalāyas tv ati-vātalaḥ || 18 ||
Ah.1.6.018.1and1 asṛk-pitta-haro rūkṣo vātalaś caṇakaḥ smṛtaḥ || 18-1+1 ||
Ah.1.6.019a rāja-māṣo 'nila-karo rūkṣo bahu-śakṛd guruḥ |
Ah.1.6.019c uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśma-śvāsa-pīnasān || 19 ||
Ah.1.6.020a kāsārśaḥ-kapha-vātāṃś ca ghnanti pittāsra-dāḥ param |
Ah.1.6.020c niṣpāvo vāta-pittāsra-stanya-mūtra-karo guruḥ || 20 || 76
Ah.1.6.021a saro vidāhī dṛk-śukra-kapha-śopha-viṣāpahaḥ |
Ah.1.6.021c māṣaḥ snigdho bala-śleṣma-mala-pitta-karaḥ saraḥ || 21 ||
32
Ah.1.6.022a gurūṣṇo 'nila-hā svāduḥ śukra-vṛddhi-vireka-kṛt |
Ah.1.6.022c phalāni māṣa-vad vidyāt kākāṇḍolātmaguptayoḥ || 22 ||
Ah.1.6.023a uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ |
Ah.1.6.023c alpa-mūtraḥ kaṭuḥ pāke medhāgni-kapha-pitta-kṛt || 23 || 77
Ah.1.6.024a snigdhomā svādu-tiktoṣṇā kapha-pitta-karī guruḥ |
Ah.1.6.024c dṛk-śukra-hṛt kaṭuḥ pāke tad-vad bījaṃ kusumbha-jam || 24 ||
Ah.1.6.025a māṣo 'tra sarveṣv avaro yavakaḥ śūka-jeṣu ca |
Ah.1.6.025c navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam || 25 || 78
Ah.1.6.026a śīghra-janma tathā sūpyaṃ nis-tuṣaṃ yukti-bharjitam |
Ah.1.6.026c maṇḍa-peyā-vilepīnām odanasya ca lāghavam || 26 ||
Ah.1.6.026.1and1a yava-godhūma-māṣāś ca tilāś cābhinavā hitāḥ |
Ah.1.6.026.1and1c purāṇā vi-rasāḥ sūkṣmā na tathārtha-karā matāḥ || 26-1+1 ||
Ah.1.6.027a yathā-pūrvaṃ śivas tatra maṇḍo vātānulomanaḥ |
Ah.1.6.027c tṛḍ-glāni-doṣa-śeṣa-ghnaḥ pācano dhātu-sāmya-kṛt || 27 ||
Ah.1.6.028a sroto-mārdava-kṛt svedī sandhukṣayati cānalam |
Ah.1.6.028c kṣut-tṛṣṇā-glāni-daurbalya-kukṣi-roga-jvarāpahā || 28 ||
Ah.1.6.029a malānulomanī pathyā peyā dīpana-pācanī |
Ah.1.6.029c vilepī grāhiṇī hṛdyā tṛṣṇā-ghnī dīpanī hitā || 29 ||
Ah.1.6.030a vraṇākṣi-roga-saṃśuddha-dur-bala-sneha-pāyinām |
Ah.1.6.030c su-dhautaḥ prasrutaḥ svinno '-tyaktoṣmā caudano laghuḥ || 30 ||
33
Ah.1.6.031a yaś cāgneyauṣadha-kvātha-sādhito bhṛṣṭa-taṇḍulaḥ |
Ah.1.6.031c viparīto guruḥ kṣīra-māṃsādyair yaś ca sādhitaḥ || 31 || 79
Ah.1.6.032a iti dravya-kriyā-yoga-mānādyaiḥ sarvam ādiśet |
Ah.1.6.032c bṛṃhaṇaḥ prīṇano vṛṣyaś cakṣuṣyo vraṇa-hā rasaḥ || 32 ||
Ah.1.6.033a maudgas tu pathyaḥ saṃśuddha-vraṇa-kaṇṭhākṣi-rogiṇām |
Ah.1.6.033c vātānulomī kaulattho gulma-tūṇī-pratūṇi-jit || 33 ||
Ah.1.6.033and1a a-kṛtaṃ kṛta-yūṣaṃ ca tanu saṃskāritaṃ rasam |
Ah.1.6.033and1c sūpam amlam an-amlaṃ ca guru vidyād yathottaram || 33+1 ||
Ah.1.6.034a tila-piṇyāka-vikṛtiḥ śuṣka-śākaṃ virūḍhakam |
Ah.1.6.034c śāṇḍākī-vaṭakaṃ dṛṅ-ghnaṃ doṣalaṃ glapanaṃ guru || 34 ||
Ah.1.6.035a rasālā bṛṃhaṇī vṛṣyā snigdhā balyā ruci-pradā |
Ah.1.6.035c śrama-kṣut-tṛṭ-klama-haraṃ pānakaṃ prīṇanaṃ guru || 35 ||
Ah.1.6.036a viṣṭambhi mūtralaṃ hṛdyaṃ yathā-dravya-guṇaṃ ca tat |
Ah.1.6.036c lājās tṛṭ-chardy-atīsāra-meha-medaḥ-kapha-cchidaḥ || 36 ||
Ah.1.6.037a kāsa-pittopaśamanā dīpanā laghavo himāḥ |
Ah.1.6.037c pṛthukā guravo balyāḥ kapha-viṣṭambha-kāriṇaḥ || 37 ||
Ah.1.6.038a dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ |
Ah.1.6.038c saktavo laghavaḥ kṣut-tṛṭ-śrama-netrāmaya-vraṇān || 38 || 80
Ah.1.6.039a ghnanti santarpaṇāḥ pānāt sadya eva bala-pradāḥ |
Ah.1.6.039c nodakāntaritān na dvir na niśāyāṃ na kevalān || 39 ||
34
Ah.1.6.040a na bhuktvā na dvi-jaiś chittvā saktūn adyān na vā bahūn |
Ah.1.6.040c piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭi-dūṣaṇaḥ || 40 ||
Ah.1.6.040and1a raukṣyād viṣṭambhate koṣṭhe viṣṭambhi-tvād vidahyate |
Ah.1.6.040and1c vidāhāt kurute glāniṃ piṇyāko niśi sevitaḥ || 40+1 ||
Ah.1.6.041a vesavāro guruḥ snigdho balopacaya-vardhanaḥ |
Ah.1.6.041c mudgādi-jās tu guravo yathā-dravya-guṇānugāḥ || 41 ||
Ah.1.6.042a kukūla-karpara-bhrāṣṭra-kandv-aṅgāra-vipācitān |
Ah.1.6.042c eka-yonīl̐ laghūn vidyād apūpān uttarottaram || 42 || 81
Ah.1.6.043a hariṇaiṇa-kuraṅgarkṣa-gokarṇa-mṛgamātṛkāḥ |
Ah.1.6.043c śaśa-śambara-cāruṣka-śarabhādyā mṛgāḥ smṛtāḥ || 43 ||
Ah.1.6.044a lāva-vārtīka-vartīra-raktavartmaka-kukkubhāḥ |
Ah.1.6.044c kapiñjalopacakrākhya-cakora-kurubāhavaḥ || 44 || 82
Ah.1.6.045a vartako vartikā caiva tittiriḥ krakaraḥ śikhī |
Ah.1.6.045c tāmra-cūḍākhya-bakara-gonarda-giri-vartikāḥ || 45 || 83
Ah.1.6.046a tathā śārapadendrābha-varaṭādyāś ca viṣkirāḥ |
Ah.1.6.046c jīvañjīvaka-dātyūha-bhṛṅgāhva-śuka-sārikāḥ || 46 || 84
Ah.1.6.047a laṭvā-kokila-hārīta-kapota-caṭakādayaḥ |
Ah.1.6.047c pratudā bheka-godhāhi-śvāvid-ādyā bile-śayāḥ || 47 ||
Ah.1.6.048a go-kharāśvataroṣṭrāśva-dvīpi-siṃharkṣa-vānarāḥ |
Ah.1.6.048c mārjāra-mūṣaka-vyāghra-vṛka-babhru-tarakṣavaḥ || 48 ||
35
Ah.1.6.049a lopāka-jambuka-śyena-cāṣa-vāntāda-vāyasāḥ |
Ah.1.6.049c śaśaghnī-bhāsa-kurara-gṛdhrolūka-kuliṅgakāḥ || 49 || 85
Ah.1.6.050a dhūmikā madhuhā ceti prasahā mṛga-pakṣiṇaḥ |
Ah.1.6.050c varāha-mahiṣa-nyaṅku-ruru-rohita-vāraṇāḥ || 50 ||
Ah.1.6.051a sṛmaraś camaraḥ khaḍgo gavayaś ca mahā-mṛgāḥ |
Ah.1.6.051c haṃsa-sārasa-kādamba-baka-kāraṇḍava-plavāḥ || 51 ||
Ah.1.6.052a balākotkrośa-cakrāhva-madgu-krauñcādayo 'p-carāḥ |
Ah.1.6.052c matsyā rohita-pāṭhīna-kūrma-kumbhīra-karkaṭāḥ || 52 ||
Ah.1.6.053a śukti-śaṅkhodra-śambūka-śapharī-varmi-candrikāḥ |
Ah.1.6.053c culūkī-nakra-makara-śiśumāra-timiṅgilāḥ || 53 || 86
Ah.1.6.054a rājī-cilicimādyāś ca māṃsam ity āhur aṣṭa-dhā |
Ah.1.6.054c yoniṣv ajāvī vyāmiśra-go-cara-tvād a-niścite || 54 ||
Ah.1.6.054.1and1a mṛgyaṃ vaiṣkirikaṃ kiṃ ca prātudaṃ ca bile-śayam |
Ah.1.6.054.1and1c prāsahaṃ ca mahā-mṛgyam ap-caraṃ mātsyam aṣṭa-dhā || 54-1+1 ||
Ah.1.6.055a ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau |
Ah.1.6.055c tatra baddha-malāḥ śītā laghavo jāṅgalā hitāḥ || 55 ||
Ah.1.6.056a pittottare vāta-madhye sannipāte kaphānuge |
Ah.1.6.056c dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ || 56 ||
Ah.1.6.057a īṣad-uṣṇa-guru-snigdhā bṛṃhaṇā vartakādayaḥ |
Ah.1.6.057c tittiris teṣv api varo medhāgni-bala-śukra-kṛt || 57 ||
36
Ah.1.6.058a grāhī varṇyo 'nilodrikta-sannipāta-haraḥ param |
Ah.1.6.058c nāti-pathyaḥ śikhī pathyaḥ śrotra-svara-vayo-dṛśām || 58 ||
Ah.1.6.059a tad-vac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ |
Ah.1.6.059c medhānala-karā hṛdyāḥ krakarāḥ sopacakrakāḥ || 59 ||
Ah.1.6.060a guruḥ sa-lavaṇaḥ kāṇa-kapotaḥ sarva-doṣa-kṛt |
Ah.1.6.060c caṭakāḥ śleṣmalāḥ snigdhā vāta-ghnāḥ śukralāḥ param || 60 || 87
Ah.1.6.061a gurūṣṇa-snigdha-madhurā vargāś cāto yathottaram |
Ah.1.6.061c mūtra-śukra-kṛto balyā vāta-ghnāḥ kapha-pittalāḥ || 61 ||
Ah.1.6.062a śītā mahā-mṛgās teṣu kravyāda-prasahāḥ punaḥ |
Ah.1.6.062c lavaṇānu-rasāḥ pāke kaṭukā māṃsa-vardhanāḥ || 62 || 88
Ah.1.6.063a jīrṇārśo-grahaṇī-doṣa-śoṣārtānāṃ paraṃ hitāḥ |
Ah.1.6.063c nāti-śīta-guru-snigdhaṃ māṃsam ājam a-doṣalam || 63 || 89
Ah.1.6.064a śarīra-dhātu-sāmānyād an-abhiṣyandi bṛṃhaṇam |
Ah.1.6.064c viparītam ato jñeyam āvikaṃ bṛṃhaṇaṃ tu tat || 64 ||
Ah.1.6.065a śuṣka-kāsa-śramāty-agni-viṣama-jvara-pīnasān |
Ah.1.6.065c kārśyaṃ kevala-vātāṃś ca go-māṃsaṃ sanniyacchati || 65 ||
Ah.1.6.066a uṣṇo garīyān mahiṣaḥ svapna-dārḍhya-bṛhat-tva-kṛt |
Ah.1.6.066c tad-vad varāhaḥ śrama-hā ruci-śukra-bala-pradaḥ || 66 ||
Ah.1.6.067a matsyāḥ paraṃ kapha-karāś cilicīmas tri-doṣa-kṛt |
Ah.1.6.067c lāva-rohita-godhaiṇāḥ sve sve varge varāḥ param || 67 ||
37
Ah.1.6.067.1and1a matsyādi-pakṣiṇāṃ caiva gurūṇy aṇḍāni cādiśet |
Ah.1.6.067.1and1c tāni snigdhāni vṛṣyāṇi svādu-pāka-rasāni ca || 67-1+1 || 90
Ah.1.6.068a māṃsaṃ sadyo-hataṃ śuddhaṃ vayaḥ-sthaṃ ca bhajet tyajet |
Ah.1.6.068c mṛtaṃ kṛśaṃ bhṛśaṃ medyaṃ vyādhi-vāri-viṣair hatam || 68 ||
Ah.1.6.069a puṃ-striyoḥ pūrva-paścārdhe guruṇī garbhiṇī guruḥ |
Ah.1.6.069c laghur yoṣic catuṣ-pātsu vihaṅgeṣu punaḥ pumān || 69 ||
Ah.1.6.070a śiraḥ-skandhoru-pṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam |
Ah.1.6.070c tathāma-pakvāśayayor yathā-pūrvaṃ vinirdiśet || 70 ||
Ah.1.6.071a śoṇita-prabhṛtīnāṃ ca dhātūnām uttarottaram |
Ah.1.6.071c māṃsād garīyo vṛṣaṇa-meḍhra-vṛkka-yakṛd-gudam || 71 ||
Ah.1.6.072a śākaṃ pāṭhā-śaṭhī-sūṣā-suniṣaṇṇa-satīna-jam |
Ah.1.6.072c tri-doṣa-ghnaṃ laghu grāhi sa-rāja-kṣava-vāstukam || 72 || 91
Ah.1.6.073a suniṣaṇṇo 'gni-kṛd vṛṣyas teṣu rāja-kṣavaḥ param |
Ah.1.6.073c grahaṇy-arśo-vikāra-ghno varco-bhedi tu vāstukam || 73 ||
Ah.1.6.074a hanti doṣa-trayaṃ kuṣṭhaṃ vṛṣyā soṣṇā rasāyanī |
Ah.1.6.074c kākamācī sarā svaryā cāṅgery amlāgni-dīpanī || 74 || 92
Ah.1.6.075a grahaṇy-arśo-'nila-śleṣman-hitoṣṇā grāhiṇī laghuḥ |
Ah.1.6.075c paṭola-saptalāriṣṭa-śārṅgaṣṭāvalgujāmṛtāḥ || 75 || 93
Ah.1.6.076a vetrāgra-bṛhatī-vāsā-kutilī-tilaparṇikāḥ |
Ah.1.6.076c maṇḍūkaparṇī-karkoṭa-kāravellaka-parpaṭāḥ || 76 || 94
38
Ah.1.6.077a nāḍī-kalāya-gojihvā-vārtākaṃ vanatiktakam |
Ah.1.6.077c karīraṃ kulakaṃ nandī kucailā śakulādanī || 77 ||
Ah.1.6.078a kaṭhillaṃ kembukaṃ śītaṃ sa-kośātaka-karkaśam |
Ah.1.6.078c tiktaṃ pāke kaṭu grāhi vātalaṃ kapha-pitta-jit || 78 || 95
Ah.1.6.079a hṛdyaṃ paṭolaṃ kṛmi-nut svādu-pākaṃ ruci-pradam |
Ah.1.6.079c pittalaṃ dīpanaṃ bhedi vāta-ghnaṃ bṛhatī-dvayam || 79 ||
Ah.1.6.080a vṛṣaṃ tu vami-kāsa-ghnaṃ rakta-pitta-haraṃ param |
Ah.1.6.080c kāravellaṃ sa-kaṭukaṃ dīpanaṃ kapha-jit param || 80 ||
Ah.1.6.081a vārtākaṃ kaṭu-tiktoṣṇaṃ madhuraṃ kapha-vāta-jit |
Ah.1.6.081c sa-kṣāram agni-jananaṃ hṛdyaṃ rucyam a-pittalam || 81 ||
Ah.1.6.082a karīram ādhmāna-karaṃ kaṣāyaṃ svādu tiktakam |
Ah.1.6.082c kośātakāvalgujakau bhedināv agni-dīpanau || 82 || 96
Ah.1.6.083a taṇḍulīyo himo rūkṣaḥ svādu-pāka-raso laghuḥ |
Ah.1.6.083c mada-pitta-viṣāsra-ghno muñjātaṃ vāta-pitta-jit || 83 ||
Ah.1.6.084a snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukra-kṛt param |
Ah.1.6.084c gurvī sarā tu pālaṅkyā mada-ghnī cāpy upodakā || 84 ||
Ah.1.6.085a pālaṅkyā-vat smṛtaś cañcuḥ sa tu saṅgrahaṇātmakaḥ |
Ah.1.6.085c vidārī vāta-pitta-ghnī mūtralā svādu-śītalā || 85 || 97
Ah.1.6.086a jīvanī bṛṃhaṇī kaṇṭhyā gurvī vṛṣyā rasāyanam |
Ah.1.6.086c cakṣuṣyā sarva-doṣa-ghnī jīvantī madhurā himā || 86 ||
39
Ah.1.6.087a kūṣmāṇḍa-tumba-kāliṅga-karkārv-ervāru-tiṇḍiśam |
Ah.1.6.087c tathā trapusa-cīnāka-cirbhaṭaṃ kapha-vāta-kṛt || 87 ||
Ah.1.6.088a bhedi viṣṭambhy abhiṣyandi svādu-pāka-rasaṃ guru |
Ah.1.6.088c vallī-phalānāṃ pravaraṃ kūṣmāṇḍaṃ vāta-pitta-jit || 88 ||
Ah.1.6.089a vasti-śuddhi-karaṃ vṛṣyaṃ trapusaṃ tv ati-mūtralam |
Ah.1.6.089c tumbaṃ rūkṣa-taraṃ grāhi kāliṅgairvāru-cirbhaṭam || 89 ||
Ah.1.6.090a bālaṃ pitta-haraṃ śītaṃ vidyāt pakvam ato 'nya-thā |
Ah.1.6.090c śīrṇavṛntaṃ tu sa-kṣāraṃ pittalaṃ kapha-vāta-jit || 90 ||
Ah.1.6.091a rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāha-nul laghu |
Ah.1.6.091c mṛṇāla-bisa-śālūka-kumudotpala-kandakam || 91 ||
Ah.1.6.092a nandī-māṣaka-kelūṭa-śṛṅgāṭaka-kaserukam |
Ah.1.6.092c krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru || 92 ||
Ah.1.6.093a kadamba-nālikā-mārṣa-kuṭiñjara-kutumbakam |
Ah.1.6.093c cillī-laṭvāka-loṇīkā-kurūṭaka-gavedhukam || 93 || 98
Ah.1.6.094a jīvanta-jhuñjhv-eḍagaja-yava-śāka-suvarcalāḥ |
Ah.1.6.094c ālukāni ca sarvāṇi tathā sūpyāni lakṣmaṇam || 94 || 99
Ah.1.6.095a svādu rūkṣaṃ sa-lavaṇaṃ vāta-śleṣma-karaṃ guru |
Ah.1.6.095c śītalaṃ sṛṣṭa-viṇ-mūtraṃ prāyo viṣṭabhya jīryati || 95 ||
Ah.1.6.096a svinnaṃ niṣpīḍita-rasaṃ snehāḍhyaṃ nāti-doṣalam |
Ah.1.6.096c laghu-pattrā tu yā cillī sā vāstuka-samā matā || 96 ||
40
Ah.1.6.097a tarkārī-varuṇaṃ svādu sa-tiktaṃ kapha-vāta-jit |
Ah.1.6.097c varṣābhvau kāla-śākaṃ ca sa-kṣāraṃ kaṭu-tiktakam || 97 || 100
Ah.1.6.098a dīpanaṃ bhedanaṃ hanti gara-śopha-kaphānilān |
Ah.1.6.098c dīpanāḥ kapha-vāta-ghnāś ciribilvāṅkurāḥ sarāḥ || 98 ||
Ah.1.6.098.1and1 saṅgrāhi śālmalī-puṣpaṃ pittāsra-ghnaṃ viśeṣataḥ || 98-1+1 ||
Ah.1.6.099a śatāvary-aṅkurās tiktā vṛṣyā doṣa-trayāpahāḥ |
Ah.1.6.099c rūkṣo vaṃśa-karīras tu vidāhī vāta-pittalaḥ || 99 ||
Ah.1.6.100a pattūro dīpanas tiktaḥ plīhārśaḥ-kapha-vāta-jit |
Ah.1.6.100c kṛmi-kāsa-kaphotkledān kāsamardo jayet saraḥ || 100 ||
Ah.1.6.101a rūkṣoṣṇam amlaṃ kausumbhaṃ guru pitta-karaṃ saram |
Ah.1.6.101c gurūṣṇaṃ sārṣapaṃ baddha-viṇ-mūtraṃ sarva-doṣa-kṛt || 101 ||
Ah.1.6.102a yad bālam a-vyakta-rasaṃ kiñ-cit-kṣāraṃ sa-tiktakam |
Ah.1.6.102c tan mūlakaṃ doṣa-haraṃ laghu soṣṇaṃ niyacchati || 102 ||
Ah.1.6.103a gulma-kāsa-kṣaya-śvāsa-vraṇa-netra-galāmayān |
Ah.1.6.103c svarāgni-sādodāvarta-pīnasāṃś ca mahat punaḥ || 103 ||
Ah.1.6.104a rase pāke ca kaṭukam uṣṇa-vīryaṃ tri-doṣa-kṛt |
Ah.1.6.104c gurv abhiṣyandi ca snigdha-siddhaṃ tad api vāta-jit || 104 || 101
Ah.1.6.105a vāta-śleṣma-haraṃ śuṣkaṃ sarvam āmaṃ tu doṣalam |
Ah.1.6.105c kaṭūṣṇo vāta-kapha-hā piṇḍāluḥ pitta-vardhanaḥ || 105 ||
41
Ah.1.6.106a kuṭhera-śigru-surasa-sumukhāsuri-bhūstṛṇam |
Ah.1.6.106c phaṇijjārjaka-jambīra-prabhṛti grāhi śālanam || 106 ||
Ah.1.6.107a vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpana-rocanam |
Ah.1.6.107c dṛk-śukra-kṛmi-hṛt tīkṣṇaṃ doṣotkleśa-karaṃ laghu || 107 ||
Ah.1.6.108a hidhmā-kāsa-viṣa-śvāsa-pārśva-ruk-pūti-gandha-hā |
Ah.1.6.108c surasaḥ sumukho nāti-vidāhī gara-śopha-hā || 108 || 102
Ah.1.6.109a ārdrikā tikta-madhurā mūtralā na ca pitta-kṛt |
Ah.1.6.109c laśuno bhṛśa-tīkṣṇoṣṇaḥ kaṭu-pāka-rasaḥ saraḥ || 109 ||
Ah.1.6.110a hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocana-dīpanaḥ |
Ah.1.6.110c bhagna-sandhāna-kṛd balyo rakta-pitta-pradūṣaṇaḥ || 110 || 103
Ah.1.6.111a kilāsa-kuṣṭha-gulmārśo-meha-kṛmi-kaphānilān |
Ah.1.6.111c sa-hidhmā-pīnasa-śvāsa-kāsān hanti rasāyanam || 111 || 104
Ah.1.6.112a palāṇḍus tad-guṇa-nyūnaḥ śleṣmalo nāti-pittalaḥ |
Ah.1.6.112c kapha-vātārśasāṃ pathyaḥ svede 'bhyavahṛtau tathā || 112 ||
Ah.1.6.113a tīkṣṇo gṛñjanako grāhī pittināṃ hita-kṛn na saḥ |
Ah.1.6.113c dīpanaḥ sūraṇo rucyaḥ kapha-ghno viśado laghuḥ || 113 ||
Ah.1.6.114a viśeṣād arśasāṃ pathyo bhū-kandas tv ati-doṣalaḥ |
Ah.1.6.114c pattre puṣpe phale nāle kande ca guru-tā kramāt || 114 || 105
Ah.1.6.115a varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param |
Ah.1.6.115c drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭa-mūtra-viṭ || 115 || 106
42
Ah.1.6.116a svādu-pāka-rasā snigdhā sa-kaṣāyā himā guruḥ |
Ah.1.6.116c nihanty anila-pittāsra-tiktāsya-tva-madātyayān || 116 || 107
Ah.1.6.117a tṛṣṇā-kāsa-śrama-śvāsa-svara-bheda-kṣata-kṣayān |
Ah.1.6.117c udrikta-pittāñ jayati trīn doṣān svādu dāḍimam || 117 ||
Ah.1.6.118a pittā-virodhi nāty-uṣṇam amlaṃ vāta-kaphāpaham |
Ah.1.6.118c sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocana-dīpanam || 118 ||
Ah.1.6.119a moca-kharjūra-panasa-nārikela-parūṣakam |
Ah.1.6.119c āmrāta-tāla-kāśmarya-rājādana-madhūka-jam || 119 ||
Ah.1.6.120a sauvīra-badarāṅkolla-phalgu-śleṣmātakodbhavam |
Ah.1.6.120c vātāmābhiṣukākṣoṭa-mukūlaka-nikocakam || 120 ||
Ah.1.6.121a urumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam |
Ah.1.6.121c dāha-kṣata-kṣaya-haraṃ rakta-pitta-prasādanam || 121 ||
Ah.1.6.122a svādu-pāka-rasaṃ snigdhaṃ viṣṭambhi kapha-śukra-kṛt |
Ah.1.6.122c phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmarya-jaṃ himam || 122 || 108
Ah.1.6.123a śakṛn-mūtra-vibandha-ghnaṃ keśyaṃ medhyaṃ rasāyanam |
Ah.1.6.123c vātāmādy uṣṇa-vīryaṃ tu kapha-pitta-karaṃ saram || 123 ||
Ah.1.6.124a paraṃ vāta-haraṃ snigdham an-uṣṇaṃ tu priyāla-jam |
Ah.1.6.124c priyāla-majjā madhuro vṛṣyaḥ pittānilāpahaḥ || 124 ||
Ah.1.6.125a kola-majjā guṇais tad-vat tṛṭ-chardiḥ-kāsa-jic ca saḥ |
Ah.1.6.125c pakvaṃ su-dur-jaraṃ bilvaṃ doṣalaṃ pūti-mārutam || 125 ||
43
Ah.1.6.126a dīpanaṃ kapha-vāta-ghnaṃ bālaṃ grāhy ubhayaṃ ca tat |
Ah.1.6.126c kapittham āmaṃ kaṇṭha-ghnaṃ doṣalaṃ doṣa-ghāti tu || 126 || 109
Ah.1.6.127a pakvaṃ hidhmā-vamathu-jit sarvaṃ grāhi viṣāpaham |
Ah.1.6.127c jāmbavaṃ guru viṣṭambhi śītalaṃ bhṛśa-vātalam || 127 ||
Ah.1.6.128a saṅgrāhi mūtra-śakṛtor a-kaṇṭhyaṃ kapha-pitta-jit |
Ah.1.6.128c vāta-pittāsra-kṛd bālaṃ baddhāsthi kapha-pitta-kṛt || 128 || 110
Ah.1.6.129a gurv āmraṃ vāta-jit pakvaṃ svādv amlaṃ kapha-śukra-kṛt |
Ah.1.6.129c vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vāta-śleṣma-haraṃ laghu || 129 ||
Ah.1.6.129.1and1 tṛṣṇā-ghnam uṣṇam amlāyāḥ phalaṃ pitta-karaṃ saram || 129-1+1 ||
Ah.1.6.130a śamyā gurūṣṇaṃ keśa-ghnaṃ rūkṣaṃ pīlu tu pittalam |
Ah.1.6.130c kapha-vāta-haraṃ bhedi plīhārśaḥ-kṛmi-gulma-nut || 130 ||
Ah.1.6.131a sa-tiktaṃ svādu yat pīlu nāty-uṣṇaṃ tat tri-doṣa-jit |
Ah.1.6.131c tvak tikta-kaṭukā snigdhā mātuluṅgasya vāta-jit || 131 ||
Ah.1.6.132a bṛṃhaṇaṃ madhuraṃ māṃsaṃ vāta-pitta-haraṃ guru |
Ah.1.6.132c laghu tat-kesaraṃ kāsa-śvāsa-hidhmā-madātyayān || 132 ||
Ah.1.6.133a āsya-śoṣānila-śleṣma-vibandha-cchardy-a-rocakān |
Ah.1.6.133c gulmodarārśaḥ-śūlāni mandāgni-tvaṃ ca nāśayet || 133 ||
Ah.1.6.133and1a madhuraṃ kiñ-cid amlaṃ ca hṛdyaṃ bhakta-prarocakam |
Ah.1.6.133and1c guru vāta-praśamanaṃ vidyān nāraṅga-jaṃ phalam || 133+1 ||
44
Ah.1.6.134a bhallātakasya tvaṅ-māṃsaṃ bṛṃhaṇaṃ svādu śītalam |
Ah.1.6.134c tad-asthy-agni-samaṃ medhyaṃ kapha-vāta-haraṃ param || 134 ||
Ah.1.6.135a svādv amlaṃ śītam uṣṇaṃ ca dvi-dhā pālevataṃ guru |
Ah.1.6.135c rucyam aty-agni-śamanaṃ rucyaṃ madhuram ārukam || 135 || 111
Ah.1.6.136a pakvam āśu jarāṃ yāti nāty-uṣṇa-guru-doṣalam |
Ah.1.6.136c drākṣā-parūṣakaṃ cārdram amlaṃ pitta-kapha-pradam || 136 || 112
Ah.1.6.137a gurūṣṇa-vīryaṃ vāta-ghnaṃ saraṃ sa-karamardakam |
Ah.1.6.137c tathāmlaṃ kola-karkandhu-likucāmrātakārukam || 137 || 113
Ah.1.6.138a airāvataṃ dantaśaṭhaṃ sa-tūdaṃ mṛgaliṇḍikam |
Ah.1.6.138c nāti-pitta-karaṃ pakvaṃ śuṣkaṃ ca karamardakam || 138 ||
Ah.1.6.139a dīpanaṃ bhedanaṃ śuṣkam amlīkā-kolayoḥ phalam |
Ah.1.6.139c tṛṣṇā-śrama-klama-cchedi laghv iṣṭaṃ kapha-vātayoḥ || 139 ||
Ah.1.6.139.1and1 svādv amlaṃ laghu kolaṃ tu śuṣkaṃ jīrṇaṃ ca dīpanam || 139-1+1 ||
Ah.1.6.140a phalānām avaraṃ tatra likucaṃ sarva-doṣa-kṛt |
Ah.1.6.140c himānaloṣṇa-dur-vāta-vyāla-lālādi-dūṣitam || 140 || 114
Ah.1.6.140.1and1a vāta-ghnaṃ dur-jaraṃ proktaṃ nāraṅgaṃ kapha-kṛd guru |
Ah.1.6.140.1and1c tṛṣṇā-śūla-kaphotkleda-cchardi-śvāsa-nivāraṇam || 140-1+1 ||
Ah.1.6.140.1and2a nārikelaṃ guru snigdhaṃ pitta-ghnaṃ svādu śītalam |
Ah.1.6.140.1and2c bala-māṃsa-karaṃ hṛdyaṃ bṛṃhaṇaṃ vasti-śodhanam || 140-1+2 ||
45
Ah.1.6.141a jantu-juṣṭaṃ jale magnam a-bhūmi-jam an-ārtavam |
Ah.1.6.141c anya-dhānya-yutaṃ hīna-vīryaṃ jīrṇa-tayāti ca || 141 || 115
Ah.1.6.142a dhānyaṃ tyajet tathā śākaṃ rūkṣa-siddham a-komalam |
Ah.1.6.142c a-sañjāta-rasaṃ tad-vac chuṣkaṃ cānya-tra mūlakāt || 142 ||
Ah.1.6.143a prāyeṇa phalam apy evaṃ tathāmaṃ bilva-varjitam |
Ah.1.6.143c viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭa-malaṃ viduḥ || 143 || 116
Ah.1.6.144a vāta-ghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kapha-pitta-kṛt |
Ah.1.6.144c saindhavaṃ tatra sa-svādu vṛṣyaṃ hṛdyaṃ tri-doṣa-nut || 144 ||
Ah.1.6.145a laghv an-uṣṇaṃ dṛśaḥ pathyam a-vidāhy agni-dīpanam |
Ah.1.6.145c laghu sauvarcalaṃ hṛdyaṃ su-gandhy udgāra-śodhanam || 145 ||
Ah.1.6.146a kaṭu-pākaṃ vibandha-ghnaṃ dīpanīyaṃ ruci-pradam |
Ah.1.6.146c ūrdhvādhaḥ-kapha-vātānulomanaṃ dīpanaṃ viḍam || 146 || 117
Ah.1.6.147a vibandhānāha-viṣṭambha-śūla-gaurava-nāśanam |
Ah.1.6.147c vipāke svādu sāmudraṃ guru śleṣma-vivardhanam || 147 ||
Ah.1.6.148a sa-tikta-kaṭuka-kṣāraṃ tīkṣṇam utkledi caudbhidam |
Ah.1.6.148c kṛṣṇe sauvarcala-guṇā lavaṇe gandha-varjitāḥ || 148 ||
Ah.1.6.149a romakaṃ laghu pāṃsūtthaṃ sa-kṣāraṃ śleṣmalaṃ guru |
Ah.1.6.149c lavaṇānāṃ prayoge tu saindhavādi prayojayet || 149 || 118
Ah.1.6.150a gulma-hṛd-grahaṇī-pāṇḍu-plīhānāha-galāmayān |
Ah.1.6.150c śvāsārśaḥ-kapha-kāsāṃś ca śamayed yava-śūka-jaḥ || 150 || 119
46
Ah.1.6.151a kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmi-jil laghuḥ |
Ah.1.6.151c pittāsṛg-dūṣaṇaḥ pākī chedy a-hṛdyo vidāraṇaḥ || 151 ||
Ah.1.6.152a a-pathyaḥ kaṭu-lāvaṇyāc chukraujaḥ-keśa-cakṣuṣām |
Ah.1.6.152c hiṅgu vāta-kaphānāha-śūla-ghnaṃ pitta-kopanam || 152 ||
Ah.1.6.153a kaṭu-pāka-rasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu |
Ah.1.6.153c kaṣāyā madhurā pāke rūkṣā vi-lavaṇā laghuḥ || 153 ||
Ah.1.6.154a dīpanī pācanī medhyā vayasaḥ sthāpanī param |
Ah.1.6.154c uṣṇa-vīryā sarāyuṣyā buddhīndriya-bala-pradā || 154 ||
Ah.1.6.155a kuṣṭha-vaivarṇya-vaisvarya-purāṇa-viṣama-jvarān |
Ah.1.6.155c śiro-'kṣi-pāṇḍu-hṛd-roga-kāmalā-grahaṇī-gadān || 155 ||
Ah.1.6.156a sa-śoṣa-śophātīsāra-meda-moha-vami-kṛmīn |
Ah.1.6.156c śvāsa-kāsa-prasekārśaḥ-plīhānāha-garodaram || 156 || 120
Ah.1.6.157a vibandhaṃ srotasāṃ gulmam ūru-stambham a-rocakam |
Ah.1.6.157c harītakī jayed vyādhīṃs tāṃs tāṃś ca kapha-vāta-jān || 157 ||
Ah.1.6.158a tad-vad āmalakaṃ śītam amlaṃ pitta-kaphāpaham |
Ah.1.6.158c kaṭu pāke himaṃ keśyam akṣam īṣac ca tad-guṇam || 158 || 121
Ah.1.6.159a iyaṃ rasāyana-varā tri-phalākṣy-āmayāpahā |
Ah.1.6.159c ropaṇī tvag gada-kleda-medo-meha-kaphāsra-jit || 159 ||
Ah.1.6.160a sa-kesaraṃ catur-jātaṃ tvak-pattrailaṃ tri-jātakam |
Ah.1.6.160c pitta-prakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocana-dīpanam || 160 ||
47
Ah.1.6.160.1and1a su-gandhi sarva-peyānāṃ vyañjanānāṃ ca vāsanam |
Ah.1.6.160.1and1c lehānāṃ khādya-pākānāṃ cūrṇānāṃ ca prayojayet || 160-1+1 ||
Ah.1.6.161a rase pāke ca kaṭukaṃ kapha-ghnaṃ maricaṃ laghu |
Ah.1.6.161c śleṣmalā svādu-śītārdrā gurvī snigdhā ca pippalī || 161 ||
Ah.1.6.162a sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ |
Ah.1.6.162c svādu-pākānila-śleṣma-śvāsa-kāsāpahā sarā || 162 ||
Ah.1.6.163a na tām aty upayuñjīta rasāyana-vidhiṃ vinā |
Ah.1.6.163c nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandha-nut || 163 ||
Ah.1.6.164a rucyaṃ laghu svādu-pākaṃ snigdhoṣṇaṃ kapha-vāta-jit |
Ah.1.6.164c tad-vad ārdrakam etac ca trayaṃ tri-kaṭukaṃ jayet || 164 ||
Ah.1.6.165a sthaulyāgni-sadana-śvāsa-kāsa-ślīpada-pīnasān |
Ah.1.6.165c cavikā-pippalī-mūlaṃ maricālpāntaraṃ guṇaiḥ || 165 ||
Ah.1.6.166a citrako 'gni-samaḥ pāke śophārśaḥ-kṛmi-kuṣṭha-hā |
Ah.1.6.166c pañca-kolakam etac ca maricena vinā smṛtam || 166 || 122
Ah.1.6.167a gulma-plīhodarānāha-śūla-ghnaṃ dīpanaṃ param |
Ah.1.6.167c bilva-kāśmarya-tarkārī-pāṭalā-ṭuṇṭukair mahat || 167 || 123
Ah.1.6.168a jayet kaṣāya-tiktoṣṇaṃ pañca-mūlaṃ kaphānilau |
Ah.1.6.168c hrasvaṃ bṛhaty-aṃśumatī-dvaya-gokṣurakaiḥ smṛtam || 168 || 124
Ah.1.6.169a svādu-pāka-rasaṃ nāti-śītoṣṇaṃ sarva-doṣa-jit |
Ah.1.6.169c balā-punarnavairaṇḍa-śūrpaparṇī-dvayena tu || 169 || 125
48
Ah.1.6.170a madhyamaṃ kapha-vāta-ghnaṃ nāti-pitta-karaṃ saram |
Ah.1.6.170c abhīru-vīrā-jīvantī-jīvakarṣabhakaiḥ smṛtam || 170 ||
Ah.1.6.171a jīvanākhyaṃ tu cakṣuṣyaṃ vṛṣyaṃ pittānilāpaham |
Ah.1.6.171c tṛṇākhyaṃ pitta-jid darbha-kāśekṣu-śara-śālibhiḥ || 171 || 126
Ah.1.6.172a śūka-śimbī-ja-pakvānna-māṃsa-śāka-phalauṣadhaiḥ |
Ah.1.6.172c vargitair anna-leśo 'yam ukto nityopayogikaḥ || 172 || 127
  1. Ah.1.6.002v/ 6-2av pāṇḍukaḥ puṇḍarīkaś ca 6-2av pauṇḍrakaḥ puṇḍarīkaś ca 6-2bv pramodo gaura-śālikaḥ
  2. Ah.1.6.003v/ 6-3av jāṅgalā lohavālākhyāḥ 6-3av lāṅgalā lohavālāś ca 6-3av lāṅgalo lohavālākhyaḥ 6-3bv kardamaḥ śītabhīrukaḥ
  3. Ah.1.6.005v/ 6-5cv mahāṃs tasyānu kalamas
  4. Ah.1.6.006v/ 6-6bv -vāpya-naiṣadhakādayaḥ
  5. Ah.1.6.009v/ 6-9av kukkuṭāṇḍaka-pālākṣa- 6-9av kukkuṭāṇḍaka-pālākhya- 6-9av kukkuṭāṇḍaka-lāvākṣa- 6-9dv -cīna-śārada-durdarāḥ
  6. Ah.1.6.013v/ 6-13bv sparśo śīto garāpahaḥ 6-13bv sparśa-śīto viṣāpahaḥ
  7. Ah.1.6.015v/ 6-15av nyūno yāvad anya-yavo
  8. Ah.1.6.020v/ 6-20cv niṣpāvo vāta-pittāsṛk-
  9. Ah.1.6.023v/ 6-23av uṣṇas tvacyo hima-sparśaḥ
  10. Ah.1.6.025v/ 6-25bv yavakaḥ śūka-jeṣv api 6-25dv laghu varṣoṣitaṃ ca yat
  11. Ah.1.6.031v/ 6-31av yaś cāgneyauṣadha-kvāthe 6-31bv sādhito bhṛṣṭa-taṇḍulaiḥ
  12. Ah.1.6.038v/ 6-38dv -śrama-netra-galāmayān
  13. Ah.1.6.042v/ 6-42av kukūla-kharpara-bhrāṣṭra- 6-42bv -kaṭv-aṅgāra-vipācitān 6-42dv apūpāṃs tu yathottaram
  14. Ah.1.6.044v/ 6-44bv -raktavartmaka-kurkubhāḥ
  15. Ah.1.6.045v/ 6-45cv kukkuṭo bakaraḥ kaṅka- 6-45cv tāmra-cūḍākhya-varaka-
  16. Ah.1.6.046v/ 6-46bv -vāraṭādyāś ca viṣkirāḥ 6-46bv -vāraṭāś ceti viṣkirāḥ 6-46bv -varaṭāś ceti viṣkirāḥ
  17. Ah.1.6.049v/ 6-49cv śaśāri-bhāsa-kurara-
  18. Ah.1.6.053v/ 6-53av śukti-śaṅkhodru-śambūka- 6-53cv cullakī-nakra-makara-
  19. Ah.1.6.060v/ 6-60dv vāta-ghnāḥ śukralāḥ bhṛśam
  20. Ah.1.6.062v/ 6-62bv kravyādāḥ prasahāḥ punaḥ
  21. Ah.1.6.063v/ 6-63cv nāti-śītaṃ guru snigdhaṃ
  22. Ah.1.6.067-1+1v/ 6-67-1+1bv gurūṇy aṇḍāny ato diśet 6-67-1+1bv gurūṇy aṇḍāni cānyato
  23. Ah.1.6.072v/ 6-72av śākaṃ pāṭhā-śaṭhī-śūṣā-
  24. Ah.1.6.074v/ 6-74bv vṛṣyā soṣṇā rasāyanam
  25. Ah.1.6.075v/ 6-75cv paṭolaṃ saptalāriṣṭa-
  26. Ah.1.6.076v/ 6-76av vetrāgraṃ bṛhatī-vāsā- 6-76bv -kuntilī-tilaparṇikāḥ 6-76bv -kuntalī-tilaparṇikāḥ
  27. Ah.1.6.078v/ 6-78av kaṭhilla-kembukaṃ śītaṃ
  28. Ah.1.6.082v/ 6-82dv bhedanāv agni-dīpanau
  29. Ah.1.6.085v/ 6-85av pālaṅkyā-vat smṛtaś cuccuḥ 6-85av pālaṅkyā-vat smṛtaś cuñcuḥ
  30. Ah.1.6.093v/ 6-93av kalambu-nālikā-mārṣa- 6-93bv -kuṭiñjara-kurumbakam 6-93bv -kuliñjara-kurumbakam 6-93dv -kurūḍhaka-gavedhukāḥ 6-93dv -kuraṇṭaka-gavedhukāḥ 6-93dv -kuraṇṭaka-gavedhukam
  31. Ah.1.6.094v/ 6-94bv -yava-śāka-suvarcalam 6-94dv tathā sūpyāni lākṣmaṇam 6-94dv tathā sūpyāni lakṣmaṇā
  32. Ah.1.6.097v/ 6-97av tarkārī-varaṇaṃ svādu
  33. Ah.1.6.104v/ 6-104dv -svinnaṃ tad api vāta-jit
  34. Ah.1.6.108v/ 6-108av hidhmā-kāsa-vami-śvāsa- 6-108av hidhmā-kāsa-śrama-śvāsa-
  35. Ah.1.6.110v/ 6-110bv snigdho dīpana-pācanaḥ
  36. Ah.1.6.111v/ 6-111dv -kāsān hanty asra-pitta-kṛt
  37. Ah.1.6.114v/ 6-114cv puṣpe pattre phale nāle
  38. Ah.1.6.115v/ 6-115bv sārṣapas tv avaraḥ param 6-115bv sarṣapās tv avarāḥ param
  39. Ah.1.6.116v/ 6-116cv nihanty anila-pittāsṛk-
  40. Ah.1.6.122v/ 6-122bv śleṣmalaṃ vāta-pitta-jit
  41. Ah.1.6.126v/ 6-126bv bālaṃ grāhy ubhayaṃ tu tat
  42. Ah.1.6.128v/ 6-128bv a-kaṇṭhyaṃ kapha-pitta-nut
  43. Ah.1.6.135v/ 6-135dv hṛdyaṃ madhuram ārukam
  44. Ah.1.6.136v/ 6-136bv nāty-uṣṇaṃ guru doṣalam
  45. Ah.1.6.137v/ 6-137cv tad-vac ca kola-karkandhu- 6-137dv -likucāmrātam ārukam
  46. Ah.1.6.140v/ 6-140cv himāniloṣṇa-dur-vāta-
  47. Ah.1.6.141v/ 6-141dv -vīryaṃ jīrṇa-tayāpi ca
  48. Ah.1.6.143v/ 6-143dv sūkṣmaṃ sṛṣṭa-malaṃ mṛdu
  49. Ah.1.6.146v/ 6-146av kaṭu pāke vibandha-ghnaṃ
  50. Ah.1.6.149v/ 6-149dv saindhavādīn prayojayet
  51. Ah.1.6.150v/ 6-150cv śvāsārśaḥ-kapha-vātāṃś ca 6-150dv śamayed yāva-śūka-jaḥ
  52. Ah.1.6.156v/ 6-156bv -meha-moha-vami-kṛmīn
  53. Ah.1.6.158v/ 6-158cv kaṭu pāke '-himaṃ keśyam
  54. Ah.1.6.166v/ 6-166cv pañca-kolakam etat tu
  55. Ah.1.6.167v/ 6-167bv -śūla-ghnaṃ dīpanaṃ laghu
  56. Ah.1.6.168v/ 6-168av jayet kaṣāya-tīkṣṇoṣṇaṃ
  57. Ah.1.6.169v/ 6-169cv balā-punarnavairaṇḍaiḥ 6-169dv -śūrpaparṇī-dvayena ca 6-169dv śūrpaparṇī-dvayena ca 6-169dv śūrpaparṇī-dvayena tu
  58. Ah.1.6.171v/ 6-171av jīvanākhyaṃ ca cakṣuṣyaṃ
  59. Ah.1.6.172v/ 6-172dv ukto nityaupayogikaḥ