48
Ah.1.6.170a madhyamaṃ kapha-vāta-ghnaṃ nāti-pitta-karaṃ saram |
Ah.1.6.170c abhīru-vīrā-jīvantī-jīvakarṣabhakaiḥ smṛtam || 170 ||
Ah.1.6.171a jīvanākhyaṃ tu cakṣuṣyaṃ vṛṣyaṃ pittānilāpaham |
Ah.1.6.171c tṛṇākhyaṃ pitta-jid darbha-kāśekṣu-śara-śālibhiḥ || 171 || 126
Ah.1.6.172a śūka-śimbī-ja-pakvānna-māṃsa-śāka-phalauṣadhaiḥ |
Ah.1.6.172c vargitair anna-leśo 'yam ukto nityopayogikaḥ || 172 || 127

Chapter 7

Athānnarakṣādhyāyaḥ saptamaḥ

K edn 60-68
Ah.1.7.001a rājā rāja-gṛhāsanne prāṇācāryaṃ niveśayet |
Ah.1.7.001c sarva-dā sa bhavaty evaṃ sarva-tra pratijāgṛviḥ || 1 ||
Ah.1.7.002a anna-pānaṃ viṣād rakṣed viśeṣeṇa mahī-pateḥ |
Ah.1.7.002c yoga-kṣemau tad-āyattau dharmādyā yan-nibandhanāḥ || 2 || 128
Ah.1.7.003a odano viṣa-vān sāndro yāty a-visrāvya-tām iva |
Ah.1.7.003c cireṇa pacyate pakvo bhavet paryuṣitopamaḥ || 3 ||
Ah.1.7.004a mayūra-kaṇṭha-tulyoṣmā moha-mūrchā-praseka-kṛt |
Ah.1.7.004c hīyate varṇa-gandhādyaiḥ klidyate candrikā-citaḥ || 4 || 129
Ah.1.7.005a vyañjanāny āśu śuṣyanti dhyāma-kvāthāni tatra ca |
Ah.1.7.005c hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā || 5 || 130
Ah.1.7.006a phenordhva-rāji-sīmanta-tantu-budbuda-sambhavaḥ |
Ah.1.7.006c vicchinna-vi-rasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam || 6 || 131
Ah.1.7.007a nīlā rājī rase tāmrā kṣīre dadhani dṛśyate |
Ah.1.7.007c śyāvā-pītāsitā takre ghṛte pānīya-sannibhā || 7 || 132
  1. Ah.1.6.171v/ 6-171av jīvanākhyaṃ ca cakṣuṣyaṃ
  2. Ah.1.6.172v/ 6-172dv ukto nityaupayogikaḥ
  3. Ah.1.7.002v/ 7-2dv dharmādyās tan-nibandhanāḥ
  4. Ah.1.7.004v/ 7-4dv klidyate candrikānvitaḥ 7-4dv klidyate candrakācitaḥ 7-4dv klidyate candrakānvitaḥ
  5. Ah.1.7.005v/ 7-5dv chāyā dṛśyeta vā na vā
  6. Ah.1.7.006v/ 7-6cv vicchinna-vi-rasā rāga- 7-6cv vicchinnā vi-rasā rāgāḥ 7-6dv -khāṇḍavāḥ śākam āmiṣam
  7. Ah.1.7.007v/ 7-7bv kṣīre dadhni ca dṛśyate