63
Ah.1.9.012a iti dravyaṃ rasān bhedair uttara-tropadekṣyate |
Ah.1.9.012c vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu || 12 || 182
Ah.1.9.013a laghu rūkṣoṣṇa-tīkṣṇaṃ ca tad evaṃ matam aṣṭa-dhā |
Ah.1.9.013c carakas tv āha vīryaṃ tat kriyate yena yā kriyā || 13 || 183
Ah.1.9.014a nā-vīryaṃ kurute kiñ-cit sarvā vīrya-kṛtā hi sā |
Ah.1.9.014c gurv-ādiṣv eva vīryākhyā tenānv-artheti varṇyate || 14 ||
Ah.1.9.015a samagra-guṇa-sāreṣu śakty-utkarṣa-vivartiṣu |
Ah.1.9.015c vyavahārāya mukhya-tvād bahv-agra-grahaṇād api || 15 || 184
Ah.1.9.016a ataś ca viparīta-tvāt sambhavaty api naiva sā |
Ah.1.9.016c vivakṣyate rasādyeṣu vīryaṃ gurv-ādayo hy ataḥ || 16 ||
Ah.1.9.017a uṣṇaṃ śītaṃ dvi-dhaivānye vīryam ācakṣate 'pi ca |
Ah.1.9.017c nānātmakam api dravyam agnī-ṣomau mahā-balau || 17 ||
Ah.1.9.018a vyaktā-vyaktaṃ jagad iva nātikrāmati jātu cit |
Ah.1.9.018c tatroṣṇaṃ bhrama-tṛḍ-glāni-sveda-dāhāśu-pāki-tāḥ || 18 || 185
Ah.1.9.019a śamaṃ ca vāta-kaphayoḥ karoti śiśiraṃ punaḥ |
Ah.1.9.019c hlādanaṃ jīvanaṃ stambhaṃ prasādaṃ rakta-pittayoḥ || 19 ||
Ah.1.9.020a jāṭhareṇāgninā yogād yad udeti rasāntaram |
Ah.1.9.020c rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ || 20 ||
Ah.1.9.021a svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ |
Ah.1.9.021c tiktoṣaṇa-kaṣāyāṇāṃ vipākaḥ prāya-śaḥ kaṭuḥ || 21 ||
  1. Ah.1.9.012v/ 9-12av iti dravyaṃ raso bhedair
  2. Ah.1.9.013v/ 9-13cv carakas tv āha vīryaṃ tu 9-13dv yena yā kriyate kriyā
  3. Ah.1.9.015v/ 9-15av samagra-guṇa-sāra-tvāc 9-15bv chakty-utkarṣa-vivartanāt
  4. Ah.1.9.018v/ 9-18av vyaktā-vyaktaṃ jagad idaṃ 9-18av vyaktāvyaktaṃ yathā viśvaṃ