151
Ah.1.27.053and1a rakta-jā vyaṅga-kuṣṭhādyāḥ kaṇṭhāsyākṣi-śiro-gadāḥ |
Ah.1.27.053and1c palitārūṃṣikābādhāḥ śāmyanty ete sirā-vyadhāt || 53+1 ||
Ah.1.27.053and2a nir-vyādhi-nīlotpala-pattra-netraṃ su-vyakta-mūlāsita-baddha-keśam |
Ah.1.27.053and2c candropamaṃ padma-su-gandhi vaktraṃ bhavel lalāṭe tu sirā-vyadhena || 53+2 ||

Chapter 28

Atha śalyāharaṇavidhir adhyāyaḥ

K edn 160-165
Ah.1.28.001a vakrarju-tiryag-ūrdhvādhaḥ śalyānāṃ pañca-dhā gatiḥ |
Ah.1.28.001c dhyāmaṃ śopha-rujā-vantaṃ sravantaṃ śoṇitaṃ muhuḥ || 1 ||
Ah.1.28.002a abhyudgataṃ budbuda-vat piṭikopacitaṃ vraṇam |
Ah.1.28.002c mṛdu-māṃsaṃ ca jānīyād antaḥ-śalyaṃ samāsataḥ || 2 || 518
Ah.1.28.003a viśeṣāt tvag-gate śalye vi-varṇaḥ kaṭhināyataḥ |
Ah.1.28.003c śopho bhavati māṃsa-sthe coṣaḥ śopho vivardhate || 3 ||
Ah.1.28.004a pīḍanā-kṣama-tā pākaḥ śalya-mārgo na rohati |
Ah.1.28.004c peśy-antara-gate māṃsa-prāpta-vac chvayathuṃ vinā || 4 || 519
Ah.1.28.005a ākṣepaḥ snāyu-jālasya saṃrambha-stambha-vedanāḥ |
Ah.1.28.005c snāyu-ge dur-haraṃ caitat sirādhmānaṃ sirāśrite || 5 || 520
Ah.1.28.006a sva-karma-guṇa-hāniḥ syāt srotasāṃ srotasi sthite |
Ah.1.28.006c dhamanī-sthe 'nile raktaṃ phena-yuktam udīrayet || 6 || 521
Ah.1.28.007a niryāti śabda-vān syāc ca hṛl-lāsaḥ sāṅga-vedanaḥ |
Ah.1.28.007c saṅgharṣo bala-vān asthi-sandhi-prāpte 'sthi-pūrṇa-tā || 7 || 522
Ah.1.28.008a naika-rūpā rujo 'sthi-sthe śophas tad-vac ca sandhi-ge |
Ah.1.28.008c ceṣṭā-nivṛttiś ca bhaved āṭopaḥ koṣṭha-saṃśrite || 8 ||
  1. Ah.1.28.002v/ 28-2av abhyunnataṃ budbuda-vat 28-2cv mṛdu-māṃsaṃ vijānīyād
  2. Ah.1.28.004v/ 28-4av pīḍane '-kṣama-tā pākaḥ 28-4dv -prāpta-vac chvayathor vinā
  3. Ah.1.28.005v/ 28-5cv snāva-ge dur-haraṃ caitat
  4. Ah.1.28.006v/ 28-6dv phena-yuktam udīrayan
  5. Ah.1.28.007v/ 28-7cv saṃharṣo bala-vān asthi-