168
Ah.1.30.035a tāmra-tā-toda-kaṇḍv-ādyair dur-dagdhaṃ taṃ punar dahet |
Ah.1.30.035c ati-dagdhe sraved raktaṃ mūrchā-dāha-jvarādayaḥ || 35 || 597
Ah.1.30.036a gude viśeṣād viṇ-mūtra-saṃrodho 'ti-pravartanam |
Ah.1.30.036c puṃs-tvopaghāto mṛtyur vā gudasya śātanād dhruvam || 36 || 598
Ah.1.30.037a nāsāyāṃ nāsikā-vaṃśa-daraṇākuñcanodbhavaḥ |
Ah.1.30.037c bhavec ca viṣayā-jñānaṃ tad-vac chrotrādikeṣv api || 37 ||
Ah.1.30.038a viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ |
Ah.1.30.038c vāta-pitta-harā ceṣṭā sarvaiva śiśirā kriyā || 38 ||
Ah.1.30.039a amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ |
Ah.1.30.039c yāty āśu svādu-tāṃ tasmād amlair nirvāpayet-tarām || 39 ||
Ah.1.30.039and-1-a viṣāgni-śastrāśani-mṛtyu-tulyaḥ kṣāro bhaved alpam ati-prayuktaḥ |
Ah.1.30.039and-1-c rogān nihanyād a-cireṇa ghorān sa dhī-matā samyag-anuprayukto || 39+(1) ||
Ah.1.30.040a agniḥ kṣārād api śreṣṭhas tad-dagdhānām a-sambhavāt |
Ah.1.30.040c bheṣaja-kṣāra-śastraiś ca na siddhānāṃ prasādhanāt || 40 ||
Ah.1.30.041a tvaci māṃse sirā-snāyu-sandhy-asthiṣu sa yujyate |
Ah.1.30.041c maṣāṅga-glāni-mūrdhārti-mantha-kīla-tilādiṣu || 41 || 599
Ah.1.30.042a tvag-dāho varti-go-danta-sūrya-kānta-śarādibhiḥ |
Ah.1.30.042c arśo-bhagandara-granthi-nāḍī-duṣṭa-vraṇādiṣu || 42 ||
Ah.1.30.043a māṃsa-dāho madhu-sneha-jāmbavauṣṭha-guḍādibhiḥ |
Ah.1.30.043c śliṣṭa-vartmany asṛk-srāva-nīly-a-samyag-vyadhādiṣu || 43 || 600
  1. Ah.1.30.035v/ 30-35bv dur-dagdhaṃ tat punar dahet
  2. Ah.1.30.036v/ 30-36dv gudasya śātanaṃ dhruvam 30-36dv gudasya sadanād dhruvam 30-36dv gudasya sadanaṃ dhruvam
  3. Ah.1.30.041v/ 30-41bv -sandhy-asthiṣu sa yojyate
  4. Ah.1.30.043v/ 30-43cv śliṣṭa-vartmany asṛk-srāve 30-43dv nīly-a-samyag-vyadhādiṣu