184
Ah.2.2.037a chindyād garbhaṃ na jīvantaṃ mātaraṃ sa hi mārayet |
Ah.2.2.037c sahātmanā na copekṣyaḥ kṣaṇam apy asta-jīvitaḥ || 37 ||
Ah.2.2.038a yoni-saṃvaraṇa-bhraṃśa-makkalla-śvāsa-pīḍitām |
Ah.2.2.038c pūty-udgārāṃ himāṅgīṃ ca mūḍha-garbhāṃ parityajet || 38 ||
Ah.2.2.039a athā-patantīm aparāṃ pātayet pūrva-vad bhiṣak |
Ah.2.2.039c evaṃ nirhṛta-śalyāṃ tu siñced uṣṇena vāriṇā || 39 ||
Ah.2.2.040a dadyād abhyakta-dehāyai yonau sneha-picuṃ tataḥ |
Ah.2.2.040c yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati || 40 ||
Ah.2.2.041a dīpyakātiviṣā-rāsnā-hiṅgv-elā-pañca-kolakāt |
Ah.2.2.041c cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ || 41 || 663
Ah.2.2.042a kaṭukātiviṣā-pāṭhā-śāka-tvag-ghiṅgu-tejinīḥ |
Ah.2.2.042c tad-vac ca doṣa-syandārthaṃ vedanopaśamāya ca || 42 || 664
Ah.2.2.043a tri-rātram evaṃ saptāhaṃ sneham eva tataḥ pibet |
Ah.2.2.043c sāyaṃ pibed ariṣṭaṃ ca tathā su-kṛtam āsavam || 43 ||
Ah.2.2.044a śirīṣa-kakubha-kvātha-picūn yonau vinikṣipet |
Ah.2.2.044c upadravāś ca ye 'nye syus tān yathā-svam upācaret || 44 ||
Ah.2.2.045a payo vāta-haraiḥ siddhaṃ daśāhaṃ bhojane hitam |
Ah.2.2.045c raso daśāhaṃ ca paraṃ laghu-pathyālpa-bhojanā || 45 ||
Ah.2.2.046a svedābhyaṅga-parā snehān balā-tailādikān bhajet |
Ah.2.2.046c ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca || 46 ||
  1. Ah.2.2.041v/ 2-41dv kvāthaṃ tāṃ pāyayet tataḥ
  2. Ah.2.2.042v/ 2-42bv -śāka-tvag-ghiṅgu-tejanīḥ