263
Ah.3.8.027a āsyopadeha-niṣṭhīva-kāsa-hṛl-lāsa-pīnasāḥ |
Ah.3.8.027c hṛdayaṃ manyate styānam udaraṃ stimitaṃ guru || 27 || 929
Ah.3.8.028a udgāro duṣṭa-madhuraḥ sadanaṃ strīṣv a-harṣaṇam |
Ah.3.8.028c bhinnāma-śleṣma-saṃsṛṣṭa-guru-varcaḥ-pravartanam || 28 ||
Ah.3.8.029a a-kṛśasyāpi daurbalyaṃ sarva-je sarva-saṅkaraḥ |
Ah.3.8.029c vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ || 29 ||
Ah.3.8.030a te 'pi syur grahaṇī-doṣāḥ samas tu svāsthya-kāraṇam || 30ab ||
Ah.3.8.030c vāta-vyādhy-aśmarī-kuṣṭha-mehodara-bhagandarāḥ || 30cd ||
Ah.3.8.030e arśāṃsi grahaṇīty aṣṭau mahā-rogāḥ su-dus-tarāḥ || 30ef ||

Chapter 9

Athamūtrāghātanidānādhyāyaḥ

K edn 274-277
Ah.3.9.001a vasti-vasti-śiro-meḍhra-kaṭī-vṛṣaṇa-pāyavaḥ |
Ah.3.9.001c eka-sambandhanāḥ proktā gudāsthi-vivarāśrayāḥ || 1 ||
Ah.3.9.002a adho-mukho 'pi vastir hi mūtra-vāhi-sirā-mukhaiḥ |
Ah.3.9.002c pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānair an-āratam || 2 ||
Ah.3.9.003a yais tair eva praviśyainaṃ doṣāḥ kurvanti viṃśatim |
Ah.3.9.003c mūtrāghātān pramehāṃś ca kṛcchrān marma-samāśrayān || 3 ||
Ah.3.9.004a vasti-vaṅkṣaṇa-meḍhrārti-yukto 'lpālpaṃ muhur muhuḥ |
Ah.3.9.004c mūtrayed vāta-je kṛcchre paitte pītaṃ sa-dāha-ruk || 4 ||
Ah.3.9.005a raktaṃ vā kapha-je vasti-meḍhra-gaurava-śopha-vān |
Ah.3.9.005c sa-picchaṃ sa-vibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ || 5 ||
Ah.3.9.006a yadā vāyur mukhaṃ vaster āvṛtya pariśoṣayet |
Ah.3.9.006c mūtraṃ sa-pittaṃ sa-kaphaṃ sa-śukraṃ vā tadā kramāt || 6 ||
  1. Ah.3.8.027v/ 8-27av āsyopadeha-mādhurya- 8-27bv -kāsa-ṣṭhīvana-pīnasāḥ